Thursday, February 26, 2015

Trailokya Mangala Vishnu Kavacham

naarada uvaacha
bhagavan sarva dharmagya kavacham yat prakaashitam |
trailokya mangalam mama krupayaa kathya prabho ||

sanatakumaara uvaacha
shruNu vakshyaami viprendra kavacham paramadbhutam |
naaraayaNena kathitam krupayaa braahmaNa puraa ||
braahmaNa kathitam mahyam parama snehaat vadaami te |
ati guhyataram tattvam brahma mantrougha vigraham ||
yadrutvaa paThanaat brahma srushTim vitanute dhruvam |
yadrutvaa paThanaat padi mahaalakshmeer jagat trayam ||
paThanaat dhaaraNa shambhu samharta sarvamantravid |
trailokya janani durgaa mahishaadi mahaasuraan ||
varadruptaan jaghanaiva paThanta dhaaraNaat yadaa |
evam indraadhya sarve sarva eeshwaryam avaapnuyaat ||
idam kavacham ati guhyam kutrapi no vadet |
shishyaaya bhakti yukuktaaya saadhakaaya prakaashayet |sataaya para shishyaaya dattvaa mrutyum avaapnuyaat ||

trailokya mangalah yasya kavachasya, prajaapati rushih, Chandashcha gaayatree, devo naaraayaNa, swayam dharma artha kaama moksheshu viniyoga prakeertitah ||

praNavo me shira paatu namo naaraayaNaaya cha |
bhaalam netra yugalam ashTaarno bhakti muktidah || 1 ||
kleem paayaad shrotra yugmam chaikaakshara sarvamohana |
kleem krushNaaya sadaa ghraaNam govindaayeti jihwikaam ||
gopeejanapada vallabhaaya swaahaanaam mama |
ashTa dashaaksharo mantra kanTham paatu dashaakshara || 3 ||
gopeejanapada vallabhaaya swaahaa paatu bhujadwayam |
kleem glaum kleem shyaamalaangaaya nama skandhou dashaakshara ||
kleem krushNa kleem karou paayaat kleem krushNa yam gato aavatu |
hrudayam bhuvaneshana kleem krushNa kleem stanou mama ||
gopaalayagyi jayantaam kukshi yugmam sadaavatu |
kleem krushNaaya sadaa patu paarshwa
yugmam manuttama ||
krushNa govindakou pataam smaradyou deyutou manu |
ashTaakshara paatu naabhim krushNeti dwayaakshara aavatu ||
prushTham kleem krushTaka galam kleem krushTaya dwi antaka |
shaaktini satatam paatu shreem hreem kleem
krushNata dwayam ||
traya dashaakshara paatu janghe chakratyudhaayuta |
ashTa dashaaksharo hreem shreem poorvako vimshaadarNaka ||
sarvaangam me sadaa paatu dwaarakaa naayako bali |
namo bhagavate pashchaat vaasudevaaya tat param || 10 ||
taaradyo dwaadasharnoyam prachyaam maam sarvadaavatu |
shreem hreem kleem caada sannastu hreem kleem shreem shoDashaarnaka || 11 ||
gadadyadaayato vishNu mama agni dishi rakshatu |
hreem shreem dashaaksharo mantro dakshiNe
maam sadaavatu || 12 ||
taro namo bhagavate rukmiNi vallabhaaya cha |
swaaheti shoDashaarnoyam nairUtyam dishi rakshatu || 13 ||
kleem hrushikesha naamasya namo maam vaaruNovatu |
ashTadashaarna kaamanto vaayavye maam sadaavatu || 14 ||
shreem maya kaama krushNaaya govindaaya dwito manu |
dwaadashaarnaatmako vishNuh uttare maam sadaavatu || 15 ||
vaagbhayam kaama krushNaaya hreem govindaaya tatparam |
shreem gopeejana vallabhaante bhaya swaahaa
hastou tathaa || 16 ||
dwaavishatyaaksharo mantro maam eeshaanye sadaavatu |
kaaliyasya phaNamadhye divyam nrutyam karoti twam || 17 ||
namaami devakeeputram nrutya raajanumaachyutam |
dwaatrimsyaaksharo mantro apyaado maam sarvadaavatu ||
kaamadevaaya vidmahe pushpabaaNaaya dheemahi |
tanno ananga prachodayaadesha maam paatu chodwata || 19 ||

phala shrutih
iti te kathitam vipra brahma mantrougha vigraham |
trailokya mangalam naama kavacham brahma roopakam || 1 ||
brahma kathitam poorvam naaraayaNa mukhachaatam |
tava snehaan mayaakhyaatam pravaktavyam na kasyachit || 2 ||
gurum praNamya vidhivat kavacham prapaThet tadaa |
sakrud dwishTir yathaa gyaanam sa hi sarva tapomaya || 3 ||
mantreshu sakaleshwa deshike naatra samshaya |
satam ashTottaram chaasya purashcharya vidhi smruta || 4 ||
havanaadin dashamshena krutvaa tat saadhayet dhruvam |
yadi syaat siddha kavacho vishNureva bhavet swayam || 5 ||
mantrasiddhir bhavet tasya purashcharya vidhaanata |
spardhamudhooya satatam lakshmeeh vaaNee vaset tathaa ||
pushpa jalyaashTakam dattvaa moolenaiva paThet sukrut |
dashavarsha sahasraaNi poojaya phalam aapnuyaat || 7 ||
bhoorje vilikhyaanguleekaam swarNastham dhaarayet yadi |
kanThe vaa dakshiNe baahou so&pi vishNuh na samshaya || 8 ||
ashwamedha sahasraaNi vaajapeya sataani cha |
mahaadaanaani yaanaiva pradakshiNyaam bhuvanah tathaa || 9 ||
kalaam narhanti tanyaiva sakrut ucchaaraNa tathaa |
kavachasya prasaadena jeevana mukto bhavena nara || 10 ||
trailokyam kshobhayatyeva trailokya vijayee bhavet || 11 ||
idam kavacham gyaatvaa yagyedya purushottamam |
shatalaksham prajaapato api na mantrasya siddhyati || 12 ||

|| iti trailokya mangala vishNu kavacham sampoorNam ||

Om Vishnave Namaha

Wednesday, February 25, 2015

Agajanana Padmarkam

agajAnana padmArkam gajAnanam-aharnisham
anekadam tam bhaktAnAm ekadantam upAsmahe

shuklAmbaradharam vishNum sashivarNam chaturbhujam
prasannavadanam dhyAyet sarva vighnopashAntaye

vakratunDa mahAkAya koti soorya samaprabha
avighnam kuru me deva sarva kAryeshu sarvadA

Om gajAnanam bhoota-gaNadisevitam
kapitta jambu phalasAra bhakshakam
umAsutam shokavinAsa kAraNam
namAmi vighneshwara-pAda-pankajam

Thursday, February 19, 2015

Supreme Light

Where all splendors are in the light
And all darknesses in the dark
Brilliant light and gloomy darkness!
I praise that transcendent supreme light.

Always new, hidden,
Yet old and apparent to all,
The Heart, the Ultimate
Shines alone with the brilliance of the Supreme.

By Abhinavagupta (950-1020)  



Wednesday, February 18, 2015

Shiva Jaya Jayakara

shiva jaya jayakaara dhyaana stotram

sphaTika pratibhaTa kaante virachita kalimala shaante |
shiva shankara shiva shankara jaya kailaasapate || 1 ||
gangaadhara pingalajaTa hruta sharaNaagata sankaTa |
shiva shankara shiva shankara jaya kailaasapate || 2 ||
baala sudhaakara shekhara bhaalalasad vaishvaanara |
shiva shankara shiva shankara jaya kailaasapate || 3 ||
padmadalaayata lochana druDha bhava bandhana mochana |
shiva shankara shiva shankara jaya kailaasapate || 4 ||
manda madhura haasa vadana nirjita durlasita madan |
shiva shankara shiva shankara jaya kailaasapate || 5 ||
sanakaadika vandya charaNa dustara bhava sindhu taraNa |
shiva shankara shiva shankara jaya kailaasapate || 6 ||
laalita baala gajaanana kalita mahaapitru kaanana |
shiva shankara shiva shankara jaya kailaasapate || 7 ||
sacchid ghana sukha saagara leelaapeeta mahaagara |
shiva shankara shiva shankara jaya kailaasapate || 8 ||
girijaashlishTaardha tano kalpita giriraaja dhano |
shiva shankara shiva shankara jaya kailaasapate || 9 ||


OM NAMAH SHIVAYA

Tuesday, February 17, 2015

Sri Rudram Chamakam

Sri Rudram Chamakam from the YajurVeda, chapter 18.

Om Agnaavishhnuu sajoshhasemaa vardhantu vaam girah
Dyumnairvaajebhiraagatamh
Vaajashcha me prasavashcha me prayatishcha me
prasitishcha me dhiitishcha me kratushcha me
svarashcha me shlokashcha me shraavashcha me
shrutishcha me jyotishcha me suvashcha me
praanashcha me apaanashcha me vyaanashcha me
asushcha me chittam cha ma aadhiitam cha me
vaakcha me manashcha me chakshushcha me
shrotram cha me dakshashcha me balam cha ma ojashcha me
sahashcha ma aayushcha me jaraa cha ma aatmaa cha me
tanuushcha me sharma cha me varma cha me
angaani cha me asthaani cha me paruushhi cha me shariiraani cha me

Jyaishhthyam cha ma aadhipathyam cha me manyushcha me
bhaamashcha meamashcha meambhashcha me
jemaa cha me mahimaa cha me varimaa cha me
prathimaa cha me varshhmaa cha me draaghuyaa cha me
vriddham cha me vriddhishcha me satyam cha me
shraddhaa cha me jagachcha me dhanam cha me
vashashcha me tvishhishcha me kriidaa cha me
modashcha me jaatam cha me janishhyamaanam cha me
suuktam cha me sukritam cha me vittam cha me
vedyam cha me bhuutam cha me bhavishhyachcha me
sugam cha me supatham cha ma riddham cha ma riddhishcha me
kliptam cha me kliptishcha me matishcha me sumatishcha me

Shancha me mayashcha me priyam cha menukaamashcha me
kaamashcha me saumanasashcha me bhadram cha me
shreyashcha me vasyashcha me yashashcha me
bhagashcha me dravinam cha me yantaa cha me
dhartaa cha me kshemashcha me dhritishcha me
vishvam cha me mahashcha me samvichcha me
gyaatram cha me suushcha me prasuushcha me
siiram cha me layashcha ma ritam cha me
amritam cha meayakshmam cha meanaamayachcha me
jiivaatushcha me diirghaayutvam cha meanamitram cha me
abhayam cha me sugam cha me shayanam cha me
suushhaa cha me sudinam cha me

Uurkcha me suunritaa cha me payashcha me
rasashcha me ghritam cha me madhu cha me
sagdhishcha me sapiitishcha me krishhishcha me
vrishhtishcha me jaitram cha ma audbhidyam cha me
rayishcha me raayashcha me pushhtam cha me
pushhtishcha me vibhu cha me prabhu cha me
bahu cha me bhuuyashcha me puurnam cha me
puurnataram cha me akshitishcha me kuuyavaashcha me
annam cha meakshuchcha me vriihiyashcha me
yavaashcha me maashhaashcha me tilaashcha me
mudgaashcha me khalvaashcha me godhuumaashcha me
masuraashcha me priyamgavashcha meanavashcha me
shyaamaakaashcha me nivaaraashcha me

Ashmaa cha me mrittikaa cha me girayashcha me
parvataashcha me sikataashcha me vanaspatayashcha me
hiranyam cha me ayashcha me siisam cha me
trapushcha me shyaamam cha me loham cha me
agnishcha ma aapashcha me viirudhashcha ma oshhadhayashcha me krishhtapachyam cha me akrishhtapachyam cha me graamyaashcha me pashava aaranyaashcha yagyena kalpantaam
vittam cha me vittishcha me bhuutam cha me bhuutishcha me
vasu cha me vasatishcha me karma cha me
shaktishcha me arthashcha ma emashcha ma itishcha me gatishcha me

Agnishcha ma indrashcha me somashcha ma indrashcha me
savitaa cha ma indrashcha me sarasvatii cha ma indrashcha me
puushhaa cha ma indrashcha me brihaspatishcha ma indrashcha me
mitrashcha ma indrashcha me varunashcha ma indrashcha me
tvashhtaa cha ma indrashcha me dhaataa cha ma indrashcha me
vishhnushcha ma indrashcha meashvinau cha ma indrashcha me
marutashcha ma indrashcha me vishve cha me devaa indrashcha me
prithivii cha ma indrashcha meantariiksham cha ma indrashcha me
dyaushcha ma indrashcha me dishashcha ma indrashcha me
muurdhaa cha ma indrashcha me prajaapatishcha ma indrashcha me

Ashushcha me rashmishcha meadaabhyashcha me
adhipatishcha ma upaashushcha me
antaryaamashcha ma aindravaayashcha me
maitraavarunashcha ma aashvinashcha me
pratipasthaanashcha me shukrashcha me
manthii cha ma aagrayanashcha me
vaishvadevashcha me dhruvashcha me
vaishvaanarashcha ma ritugraahaashcha me
atigraahyaashcha ma aindraagnashcha me
vaishvadevaashcha me marutvatiiyaashcha me
maahendrashcha ma aadityashcha me
saavitrashcha me saarasvatashcha me
paushhnashcha me paatniivatashcha me haariyojanashcha me

Idhmashcha me barhishcha me vedishcha me
dhishhniyaashcha me sruchashcha me chamasaashcha me
graavaanashcha me svaravashcha ma uparavaashcha me
Adhishhavane cha me dronakalashashcha me vaayavyaani cha me puutabhrichcha me aadhavaniiyashcha ma aagniidhram cha me havirdhaanam cha me grihaashcha me sadashcha me purodaashaashcha me pachataashcha me avabhrithashcha me svagaakaarashcha me

Agnishcha me dharmashcha mearkashcha me suuryashcha me praanashcha me ashvamedhashcha me prithivii cha meditishcha me ditishcha me dyaushcha me shakkvariirangulayo dishashcha me yagyena kalpantaam rikcha me saama cha me stomashcha me yajushcha me diikshaa cha me tapashcha ma ritushcha me vratam cha me ahoraatrayorvrishhtyaa brihadrathantare cha me yagyena kalpetaamh

Garbhaashcha me vatsaashcha me travishcha me travii cha me dityavaath cha me dityauhii cha me pajnchaavishcha me pajnchaavii cha me trivatsashcha me trivatsaa cha me turyavaath cha me turyauhii cha me pashhthavaath cha me pashhthauhii cha ma ukshaa cha me vashaa cha ma rishhabhashcha me vehashcha me anadvaajncha me dhenushcha ma aayuryagyena kalpataam praano yagyena kalpataamapaano yagyena kalpataam vyaano yagyena kalpataam chakshuryagyena kalpataam shrotram yagyena kalpataam mano yagyena kalpataam vaagyagyena kalpataam aatmaa yagyena kalpataam yagyo yagyena kalpataamh

Ekaa cha me tisrashcha me pajncha cha me sapta cha me nava cha ma ekadasha cha me trayodasha cha me pamchadasha cha me saptadasha cha me navadasha cha ma ekavigum shatishcha me trayovigum shatishcha me pamchaviguum shatishcha me saptavigum shatishcha me navavigum shatishcha ma ekatrigumshachcha me trayastrigumshachcha me chatasrashcha me ashhtau cha me dvaadasha cha me shhodasha cha me vishatishcha me chaturvishatishcha meashhtaavishatishcha me vaatrishachcha me shhattrishachcha me chatvarishachcha me chatushchatvaarishachcha meashhtaachatvaarishachcha me vaajashcha prasavashchaapijashcha kratushcha suvashcha muurdhaa cha vyashniyashcha antyaayanashcha antyashcha bhauvanashcha bhuvanashchaadhipatishcha

Chamakam Shanti patha

Idaa devahuurmanuryagyaniirbrihaspatirukthaamadaani shasishhadvishvedevaah suuktavaachah prithiviimaatarmaa maa hisiirmadhu manishhye madhu janishhye madhu vakshyaami madhu vadishhyaami madhumatiim devebhyo vaachamudyaasa shushruushhenyaam manushhyebhyastam maa devaa avantu shobhaayai pitaroanumadantu

Om shaantih shaantih shaantih

 OM NAMAH SHIVAYA

Sri Rudram Namakam

Sri Rudram Namakam from the Yajur Veda (chapter 16).

Om namo bhagavate rudraya

Namaste rudramanyavautota ishhave namah
Namaste astu dhanvane bahubhyamuta te namah

Yata ishhuh shivatama shivam babhuva te dhanuh
Shiva sharavya ya tava taya no rudra mridaya

Yaa te rudra shiva tanu raghoraapapakashini
Taya nastanuva shantamaya girishantabhichakashihi

Yamishhum girishanta haste bibharshhyastave
Shivam giritra tam kuru ma hisih purushham jagath

Shivena vachasa tva girishachchha vadamasi
Yatha nah sarvamijjagadayaxmasumana asath

Adhyavochadadhi vakta prathamo daivyo bhishhakh
Ahishcha sarvajnjambhayantsarvashcha yatudhanyah

Asau yastamro aruna uta babhruh sumangalah
Ye chemarudra abhito dixu
Shritah sahasrashoavaishhaheda imahe

Asau yoavasarpati nilagrivo vilohitah
Utainam gopa adrishannadrishannudaharyah
Utainam vishva bhutani sa drishhto mridayati nah

Namo astu nilagrivaya sahasraxaya midhushhe
Atho ye asya satvanoaham tebhyoakarannamah

Pramuncha dhanvanastva mubhayo rartniyo rjyamh
Yashcha te hasta ishhavah para ta bhagavo vapa

Avatatya dhanustva sahasraxa shateshhudhe
Nishirya shalyanam mukha shivo nah sumana bhava

Vijyam dhanuh kapardino vishalyo banava uta
Aneshannasyeshhava abhurasya nishhangathih

Ya te heti rmidhushhtama haste babhuva te dhanuh
Tayaasmanvishvatastva mayaxmaya paribbhuja

Namaste astvayudhayanatataya dhrishhnave
Ubhabhyamuta te namo bahubhyam tava dhanvane

Pari te dhanvano heti rasmanvrunaktu vishvatah
Atho ya ishhudhistavare asmannidhehi tamh

Namaste astu bhagavanh vishveshvaraya mahadevaya tryambakaya tripurantakaya trikagni kalaya kalagnirudraya nilakanthaya mrutyunjayaya sarveshvaraya sadashivaya shrimanmahadevaya namah

Anuvaka 2

Namo hiranyabahave senanye dishan cha pataye namo
namo vrikshebhyo harikeshebhyah pashunam pataye namo

namah saspijncharaya tvishhimate pathinam pataye namo
namo babhlushaya vivyadhineannanam pataye namo
namo harikeshayopavitine pushhtanam pataye namo
namo bhavasya hetyai jagatam pataye namo
namo rudrayatatavine kshetranam pataye namo
namah sutayahantyaya vananam pataye namo namah

Namo rohitaya sthapataye vrikshanam pataye namo
namo mantrine vaanijaya kakshanam pataye namo
namo bhuvantaye varivaskritayaushhadhinam pataye namo
nama uchchairghoshhayakrandayate pattinam pataye namo
namah kritsnavitaya dhavate satvanam pataye namah

3rd Anuvaka

Namah sahamanaya nivyadhina avyadhininam pataye namo
namah kakubhaya nishhangine stenanam pataye namo
namo nishhangina ishhudhimate taskaraanaam pataye namo
namo vajnchate parivajnchate stayunam pataye namo
namo nicherave paricharayaranyanam pataye namo
namah srikavibhyo jighasadbhyo mushhnatam pataye namo
namo asimadbhyo naktam charadhbhyah prakrintanam pataye namo
nama ushhnishhine giricharaya kulujnchanam pataye namo namah

Namo ishhumadhbhyo dhanvavibhyashcha vo namo
nama atanvanebhyah pratidadhanebhyashcha vo namo
nama ayachchhadhbhyo visrijadbhyashcha vo namo
namo asyadbhyo vidhdhyadbhyashcha vo namo
nama asinebhyah shayanebhyashcha vo namo
namah svapadbhyo jagradbhyashcha vo namo
nam stishthadhbhyo dhavadbhyashcha vo namo
namah sabhabhyah sabhapatibhyashcha vo namo
namo ashvebhyoashvapatibhyashcha vo namah

Anuvaka 4

Nama avyadhinibhyo vividhyantibhyashcha vo namo
nama uganabhyastrihatibhyashcha vo namo
namo gritsebhyo grutsapatibhyashcha vo namo
namo vratebhyo vratapatibhyashcha vo namo
namo ganebhyo ganapatibhyashcha vo namo
namo virupebhyo vishvarupebhyashcha vo namo
namo mahadbhyah kshullakebhyashcha vo namo
namo rathibhyoarathebhyashcha vo namo

namo rathebhyah rathapatibhyashcha vo namo
namah senabhyah senanibhyashcha vo namo
namah kshattribhyah sangrahitribhyashcha vo namo
nama stakshabhyo rathakarebhyashcha vo namo
namah kulalebhyah karmarebhyashcha vo namo
namah pujnjishhtebhyo nishhadebhyashcha vo namo
nama ishhukridbhyo dhanvakridhbhyashcha vo namo
namo mrugayubhyah shvanibhyashcha vo namo
namah shvabhyah shvapatibhyashcha vo namah

Anuvaka 5

Namo bhavaya cha rudraya cha
namah sharvaya cha pashupataye cha
namo nilagrivaya cha shitikanthaya cha
namah kapardine cha vyuptakeshaya cha
namah sahasrakshaya cha shatadhanvane cha
namo girishaya cha shipivishhtaya cha
namo midhushhtamaya cheshhumate cha
namo hrasvaya cha vamanaya cha
namo brihate cha varshhiyase cha
namo vriddhaya cha samvridhdhvane cha

Namo agriyaya cha prathamaya cha
nama ashave chajiraya cha
namh shighriyaya cha shibhyaya cha
nam urmyayacha vasvanyaya cha
namah strotasyaya cha dvipyaya cha

Anuvaka 6

Namo jyeshhthaya cha kanishhthaya cha
namah purvajaya chaparajaya cha
namo madhyamaya chapagalbhaya cha
namo jaghanyaya cha budhniyaya cha
namah sobhyaya cha pratisaryaya cha
namo yamyaya cha kshemyaya cha
nama urvaryaya cha khalyaya cha
namah shlokyaya chavasanyaya cha
namo vanyaya cha kakshyaya cha
namah shravaya cha pratishravaya cha

Nama ashushhenayacha shurathaya cha
namah shuraya chavabhindate cha
namo varmine cha varuthine cha
namo bilmine cha kavachine cha
namah shrutaya cha shrutasenaya cha

Anuvaka 7

Namo dundubhyaya cha hananyaya cha
namo dhrishhnave cha pramrishaaya cha
namo dutaya cha prahitaya cha
namo nishhangine cheshhudhimate cha
namastikshneshhave chayudhine cha
namah svayudhaya cha sudhanvane cha
namah srutyaya cha pathyaya cha
namah katyaya cha nipyaya cha
namah sudyaya cha sarasyaya cha
namo nadyaya cha vaishantaya cha

Namah kupyaya cha vatyaya cha
namo varshhyaya cha varshhyaya cha
namo meghyaya cha vidyutyaya cha
nama ighriyaya cha tapyaya cha
namo vatyaya cha reshhmiyaya cha
namo vastavyaya cha vastupaya cha

Anuvaka 8

Namah somaya cha rudraya cha
namastamraya cha arunaya cha
namah shangaya cha pashupataye cha
nama ugraya cha bhimaya cha
namo agrevadhaya cha durevadhaya cha
namo hantre cha haniyase cha
namo vrikshebhyo harikeshebhyo
namastaraya namah shambhave cha mayobhave cha
namah shankaraya cha mayaskaraya cha
namah shivaya cha shivataraya cha

Namastirthyaya cha kulyaya cha
namah paryaya chavaryaya cha
namah prataranaya chottaranaya cha
nama ataryaya chaladyaya cha
namah shashhpyaya cha phenyaya cha
namah sikatyaya cha pravahyaya cha

Anuvaka 9

Nama irinyaya cha prapathyaya cha
namah kishilaya cha kshayanaya cha
namah kapardine cha pulastaye cha
namo goshhthyaya cha grihyaya cha
namastalpyaya cha gehyaya cha
namah katyaya cha gahvareshhthaya cha
namo hridayyaya cha niveshhpyaya cha
namah pasavyaya cha rajasyaya cha
namah shushhkyaya cha harityaya cha
namo lopyaya cholapyaya cha

Nama urvyaya cha surmyaya cha
namah parnyaya cha parnashadyaya cha
namoapaguramanaya cha bhighnate cha
nama akhkhidate cha prakhkhidate cha
namo vah kirikebhyo devana hridayebhyo
namo vikshinakebhyo namo vichinvatkebhyo
nama anirhatebhyo nama amivatkebhyah

Anuvaka 10

Drape andhasaspate daridrannilalohita
eshham purushhanameshham pashunam
ma bhermaro mo eshham kinchanamamat

Ya te rudra shiva tanuh shiva vishvaha bheshhaji
Shiva rudrasya bheshhaji taya no mrida jivase

Imarudraya tavase kapardine kshayadviraya prabharamahe matim
Yatha nah shamasadhdvipade chatushhpade vishvam pushhtam grame aasminnanaturamh

Mrida no rudrotano mayaskridhi kshayadviraya namasa vidhema te
Yachchham cha yoshcha manurayaje pita tadashyama tava rudrapranitau

Ma no mahantamuta ma no arbhakam ma na ukshanta muta ma na ukshitamh Ma no vadhih pitaram mota mataram priya ma nastanuvo rudra ririshhah

Manastoke tanaye ma na ayushhi ma no goshhu ma no ashveshhu ririshhah Viranma no rudra bhamitoavadhi rhavishhmanto namasa vidhema te

Aratte goghna utta purushhaghne kshayadviraya sumnamasme te astu
Raksha cha no adhi cha deva bruhyatha cha nah sharma yachchha dvibarhah

Stuhi shrutam gartasadam yuvanam mriganna bhima mupahatnumugramh Mruda jaritre rudra stavano anyante asmannivapantu senah

Parino rudrasya hetirvrinaktu pari tveshhasya durmatiraghayoh
Ava sthira maghavadbhyastanushhva midhhvastokaya tanayaya mrudaya

Midhushhtama shivatama shivo nah sumana bhava
Parame vruksha ayudham nidhaya krittim vasana achara pinakam vibhradagahi

Vikirida vilohita namaste astu bhagavah
Yaste sahasrahetayoanyamasmannivapantu tah

Sahasrani sahasradha bahuvostava hetayah
Tasamishano bhagavah parachina mukha kridhi

Avuvaka 11

Sahasrani sahasrasho ye rudra adhi bhumyamh
Teshha sahasrayojane avadhanvani tanmasi

Asminh mahatyarnaveantarikshe bhava adhi
Nilagrivah shitikanthah sharva adhah kshamacharah
Nilagrivah shitikantha divarudra upashritah

Ye vriksheshhu saspinjara nilagriva vilohitah
Ye bhutanamadhipatayo vishikhasah kapardinah

Ye anneshhu vividhyanti patreshhu pibato jananh
Ye patham pathirakshaya ailabrida yavyudhah
Ye tirthani pracharanti srikavanto nishhanginah

Ya etavantashcha bhuyaasashcha disho rudra vitasthire
teshhasahasra yojane Avadhanvani tanmasi

Namo rudrebhyo ye prithivyam ye antarikshe ye divi yeshhamannam
vato varshhamishhava stebhyo dasha praachirdasha dakshina dasha pratichirdashodiichirdashordhvaastebhyo namaste no mridayantu te yam dvishhmo yashcha no dveshhti tam vo jambhe dadhami

Tryambakam yajamahe sugandhim pushhtivardhanam
Urvarukamiva bandhananmrity rmukshiya maamritath
Yo rudro agnau yo apsu ya oshhadhishhu
Yo rudro vishva bhuvanaaavivesha tasmai rudraya namo astu

Tamushhtuhi yah svishhuh sudhanva yo vishvasya kshayati bheshhajasya
Yakshvamahe saumanasaya rudram nabhobhi rdevamasuram duvasya
Ayam me hasto bhagavanayam me bhagavattarah
Ayam me vishva bheshhajoaya shivabhimarshanah

Ye te sahasramayutam pasha mrityo martyaya hantave
Tanh yagyasya mayaya sarvanava yajamahe
Mrityave svaha mrityave svaha
Om namo bhagavate rudraya vishhnave mrityurme pahi
Sadashivom

Om shanti shanti shanti


 OM NAMAH SHIVAYA

Sri Rudram Laghunyasam

shree rudraprashnaha
|| laghunyaasa: ||
om athaatmaanagam shivaatmaanagam shree rudraroopam dhyaayet |
shuddha sphaTika sankaasham trinetram pancha vaktrakam |
gangaadharam dashabhujam sarvaabharaNa bhooshitam ||
neelagreevam shashaankaankam naaga yagnopaveetinam |
vyaaghra charmottareeyam cha vareNyam abhayam pradam ||
kamanDal vaksha sootraaNaam dhaariNam shoolapaaNinam |
jvalantam pingaLajaTaa shikhaamudyota dhaariNam ||
vrushaskandha samaarooDham umaadehaardha dhaariNam |
amrutenaaplutam shaantam divyabhoga samanvitam ||
digdevataa samaayuktam suraasura namaskrutam |
nityam cha shaashvatam shuddham dhruvam aksharam avyayam ||
sarvavyaapinam eeshaanam rudram vai vishvaroopiNam |
evam dhyaatvaa dvijassmyak tato yajanamaarabhet ||
athaato rudra snaana archana abhiSheka vidhim vyaakhyaasyaama: |
aadita eva teerthe snaanaa udetya shuchi: prayato
brahmachaaree shuklavaasaa devaabhimukha:
sthitvaa aatmani devataa: sthaapayet ||
prajanane brahmaa tishThatu |
paadayorvishNu: tishThatu |
hastayorhara: tishThatu |
baahvorindra: tishThatu |
jaThare agni: tishThatu |
hrudaye shiva tishThatu |
kanThe vasava: tishThantu |
vaktre sarasvatee tishThatu |
naasikayorvaayu: tishThatu |
nayanoshchandraadityou tishThetaam |
karNayorashvinou tishThetaam |
lalaaTe rudraa: tishThantu |
moordhanyaadityaa: tishThantu |
shirasi mahaadeva: tishThatu |
shikhaayaam vaamadeva: tishThatu |
prushThe pinaakee tishThatu |
purata: shooli tishThatu |
paarshvayo: shivaashankarau tishThetaam |
sarvato vaayu: tishThatu |
tato bahi: sarvato agnirjvaalaamaalaa parivruta: tishThatu |
sarveshvangeshu sarvaa devataa yathaasthaanam tishThantu | maagam rakshantu ||
agnirme vaachi shrita: | vaagdhRudaye | hrudayam mayi | aham amrute | amrutam brahmaNi |
vaayurme praaNe shrita: | praaNo hrudaye | hrudayam mayi | aham amrute | amrutam brahmaNi |
sooryo me chakshushi shrita: | chakshurhrudaye | hrudayam mayi | aham amrute | amrutam brahmaNi
chandramaa me manasi shrita: | mano hrudaye| hrudayam mayi | aham amrute | amrutam brahmaNi |
disho me shrotre shritaa: | shrotragam hrudaye | hrudayam mayi | aham amrute | amrutam brahmaNi |
aapo me retasi shritaa: | reto hrudaye | hrudayam mayi | aham amrute | amrutam brahmaNi |
pruthivee me shareere shritaa: | shareeragam hrudaye | hrudayam mayi | aham amrute | amrutam rahmaNi |
oshadhivanaspatayo me lomasu shritaa: | lomaani hrudaye | hrudayam mayi | aham amrute | amrutam brahmaNi |
indro me bale shrita: | balagam hrudaye | hrudayam mayi | aham amrute| amrutam brahmaNi |
parjanyo me moordhni shrita: | moordhaa hrudaye | hrudayam mayi | aham amrute | amrutam brahmaNi |
eeshaano me manyou shrita: | manyurhrudaye | hrudayam mayi | aham amrute | amrutam brahmaNi |
aatmaa ma aatmani shrita: | aatmaa hrudaye | hrudayam mayi |
ahamamrutam | amrutam brahmaNi |
punarma aatmaa punaraayuraagaat |
puna: praaNa: punaraakootamaagaat |
vaishvaanaro rashmibhirvaavrudhaana: |
anta: tishThatvam amrutasya gopaa: ||
asya shree rudraadhyaaya prashna mahaamantrasya
aghora rushi: |
anushTup Chanda: |
sankarshaNa moorti svaroopo yosaavaaditya:
paramapurusha: sa esha rudro devataa |
namaha shivaayeti beejam |
shivataraayeti shakti: |
mahaadevaayeti keelakam |
shree saamba sadaashiva prasaada sidhdyarthe jape viniyoga: |
om agnihotraatmane angushThaabhyaam namaha |
darshapoorNa maasaatmane tarjaneebhyaam namaha |
chaaturmaasyaatmane madhyamaabhyaam namaha |
nirooDha pashu bandhaatmane anaamikaabhyaam namaha |
jyotishTomaatmane kanishThikaabhyaam namaha |
sarva kratvaatmane karatala karaprushThaabhyaam namaha ||
agnihotraatmane hrudayaaya namaha |
darshapoorNa maasaatmane shirase svaahaa |
chaaturmaasyaatmane shikhaayai vashaT |
nirooDha pashu baMdhaatmane kavachaaya hum |
jyotishTomaatmane netratrayaaya voushaT |
sarva kratvaatmane astraaya phaT |
bhoorbhuvassuvaromiti digbandha: ||

dhyaanam
aapaataaLa nabha: sthalaanta bhuvana brahmaanDa maavisphurat
jyoti: sphaaTika linga mouLi vilasatpoorNendu vaantaamrutai: |
astokaapluta meka meesha manisham rudraanuvaakaanjapan
dhyaaye deepsita siddhaye dhruvapadam viprobhishinche - cChivam ||
brahmaanDa vyaapta dehaa bhasita hima ruchaa bhaasamaanaa bhujangai: |
kanThe kaalaa: karpadaakalita shashikalaa - shchanDakodanDa hastaa: ||
tryakshaa rudraakshamaalaa: prakaTitavibhavaa: shaambhavaa moortibhedaa |
rudraa: shreerudrasookta: prakaTitavibhavaa na: prayacChantu soukhyam ||
om gaNaanaam tvaa gaNapatim havaamahe
kavim kaveenaam upamashravastamam |
jyeshTharaajam brahmaNaam brahmaNaspata
aa na: shruNvan nutibhisseeda saadanam ||
om mahaagaNapataye namaha ||

|| shaantipaaTha: ||
sham cha me mayashcha me priyam cha me anukaamashcha me kaamashcha me saumanasashcha me bhadram cha me shreyashcha me vasyashcha me yashashcha me bhagashcha me draviNam cha me
yantaa cha me dhartaa cha me kshemashcha me dhrutishcha me vishvam cha me mahashcha me samviccha me gnaatram cha me sooshcha me prasooshcha me seeram cha me layashcha ma
rutam cha me amrutam cha me yakshmam cha me naamayaccha me jeevaatushcha me deerghaayutvam cha me anamitram cha me abhayam cha me sugam cha me shayanam cha me sooshaa cha me sudinam cha me ||
|| om shaanti: shaanti: shaanti: ||



OM NAMAH SHIVAYA

MahaShivaratri

Life is a constant journey of trying to open our eyes and God never promised us an easy path. But even in the most dark night, if we say "yes" to Him, all of heaven opens to pour out His Love and goodness.
May Lord Shiva bless our lives and watch us over our journeys. This most auspicious of nights, may He teach us in our spirit and give us the blessings of the Light.

 OM NAMAH SHIVAYA

Monday, February 16, 2015

Shiva Shankar Shambu

Settle your mind,
Chanting the mantra

Shiva Shankar Shambu 

The mind cleansed,
Light will shine forth
Dispelling all darkness;
With true faith
Aided by self-introspection,
Utter the mantra

Shiva Shankar Shambu 

Get into the temple
At early dawn
After a sacred bath;
Then meditate,
And ponder the mantra

Shiva Shankar Shambu

---By Jankinath Kaul 'Kamal'

Sunday, February 15, 2015

O Gleaming Three-eyed One!

From the "Shivastotravali" of Utpaladeva (translated by Constantina Bailly).

Carry me into your abode, O Lord  -
I, who, through the touch of the guru
Have become attached
To the blissful touch
Of your blessed lotus feet.
The hair on my head glistens
With color from the dust of your lotus feet;
When shall I begin to dance
The dance of ever-impetuous delight?

O Lord! You are my only Lord!
I perpetually beseech
That I would sooner be made a mute
And dwell within you
Than become wise in any other way.
O Lord! Ocean of Nectar!
O Gleaming Three-eyed One!
O Sweet One even of the Monstrous Eyes!

Let me cry and dance
Exclaiming all this with joy.
With my eyes closed
At the touch of your lotus feet
May I rejoice,
Reeling with drunkenness
From the wine of your devotion.

May I live in that sanctuary, O Lord,
Where, taking many forms,
You reside with Devi
From the palace up to the city gates.
O Lord, may the rays
Of your brilliance beam steadily
Until the lotus of my heart opens
To worship you.

Grant, O Lord, That I fall at your feet always
And find such delight there
That even my mind becomes intoxicated
And dissolves in bliss.
Whether through immense joy or through anguish,
Whether from on a wall or in an earthen jug,
Whether from external objects or from within,
Reveal yourself to me, O Lord!


OM NAMAH SHIVAYA

Saturday, February 14, 2015

His Face is Everywhere

From the Shvetashvatara Upanishad

May the Lord of Love, who projects himself
into this universe of myriad forms,
From whom all beings come and to whom all
Return, grant us the grace of wisdom.

He is fire and the sun, and the moon
And the stars. He is the air and the sea,
And the Creator, Prajapati.
He is this boy, he is that girl, he is
This man, he is that woman, and he is
This old man, too, tottering on his staff.
His face is everywhere.

He is the blue bird, he is the green bird
With red eyes; he is the thundercloud,
And he is the seasons and the seas.
He has no beginning, he has no end.
He is the source from which the worlds evolve.

From his divine power comes forth all this
Magical show of name and form, of you
And me, which casts the spell of pain and pleasure.
Only when we pierce through this magic veil
Do we see the One who appears as many.



OM NAMAH SHIVAYA

Universal Prayer

Swami Sivananda's "Universal Prayer".

O adorable Lord of mercy and love,

Salutations and prostrations unto Thee.

Thou art omnipotent, omnipresent, omniscient;

Thou are Sat-Chit-Ananda,

Truth, Knowledge, and Bliss;

Thou art the Indweller of all beings.

Grant us an understanding heart,

Equal vision, balanced mind,

Faith, devotion, and wisdom.

Grant us inner spiritual strength

To resist temptations and to control the mind.

Free us from egoism, lust, greed, and hatred,

Fill our hearts with divine virtues.

Let us behold Thee in all these names and forms,

Let us serve Thee in all these names and forms,

Let us ever remember Thee,

Let us ever sing Thy glories,

Let Thy name be ever on our lips,

Let us abide in Thee for ever and ever.




OM NAMAH SHIVAYA

Friday, February 13, 2015

Nectar of Devotion

From the "Shivastotravali" of Utpaladeva. The Stotra One - "The Pleasure of Devotion".

We praise the one who is filled with devotion,
Who meditates not nor recites by the rule,
And yet without any effort at all
Attains the splendor of Shiva.

Even the path of worldly living
Becomes blissful for the devotees
Who have obtained your blessing, O Lord,
And who live inside your realm.

When everything in the world is in your form,
How could there be a place
Not suitable for devotees?
Where in the world does their mantra
Fail to bear fruit?

Triumphant are they, intoxicated
With the celestial drink of devotion.
They are beyond duality
Yet retain you as "the other."

Only those who are immersed
In the joy of fervent devotion
Know the essence, O Lord,
Of your boundless ocean of bliss.

Lord! When the objective world has dissolved
Through a state of deep meditation,
You stand alone -
And who does not see you then?

But even in the state of differentiation
Between the knower and the known,
You are easily seen by the devotees.

Just as Devi,
Your most beloved, endless pool of bliss,
Is inseparable from you,
So may your devotion alone
Be inseparable from me.

The path of the senses is threefold,
Marked by pleasure, pain, and delusion.
For the devotee this is the path
That leads to your attainment.

How wonderful it is that the mind, O Lord,
In essence the seed of all suffering,
When doused with the nectar of devotion,
Bears the magnificent fruit of beatitude.
Translation by Constantina Rhodes Bailly


OM NAMAH SHIVAYA


Wednesday, February 11, 2015

Bhairava Kavacha

Om Sastrare Mahachakre Kpurdhvle Guru |
Patu Man Butuko Devo Bhairav Sarvkarmasu ||

Purvasyamsitango Man Dishi Rakshatu Sarvada |
Agneyam Cha Ruru Patu Dakshine Chand Bhairav ||

Netratyam Krodhan Patu Unmatt Patu Pashchime |
Vatavyam Mam Kapali CHa Nityam Payatu Sureshwar ||

Bheeshano Bhairav Patu Uttrasyam Tu Sarvada |
Samhar Bhairav Payadeeshanyam Cha Maheshwar ||

Udharva Patu Vidhata Cha Patale Nandko Vibhu |
Sadyojatstu Man Payat Sarvato Devsevit ||

Ramdevo Vanante Cha Vane Ghorstathavatu |
Jale Tatpurush Patu Sthale Ishaan Avam Cha ||

Dakini Putrak Patu Putran Men Sarvat Prabhu |
Hakini Putrak Patu Darastu Lakini Suta ||

Patu Shakinika Putram Sainya Vaim Kalbhairav |
Malini Putrak Patu Pashunashvan Ganjastatha ||

Mahakalovatu Shetram Shriya Me Sarvato Gira |
Vadyam Vadyapriya Patu Bhairvo Nityasampada ||


Om Sri Bhairavaya Namah



Rudrashtakam

Namamishamishana nirvanarupam vibhum vyapakam brahmavedasvarupam
Nijam nirgunam nirvikalpam niriham chidakashamakashavasam bhajeaham
I salute your Ishana form bereft of everything,
Who blesses, who has spread everywhere,
Who the form of Brahaman is as described in Vedas,
Who is true, who is property less, and who is everywhere
Who does not have any differences,
And who is like a sky and resides in the divine cosmos, I pray him. || 1 |
Nirakaramomkaramulam turiyam gira gyana gotitamisham girisham
Karalam mahakala kalam kripalam gunagara sansaraparam natoaham
I salute that God who is without properties,
Who is the source of the holy sound Om,
Who is thureeya, who is beyond sound, wisdom and senses.
Who is the God of mountains, who is cruel,
Who is the death to God of death, who is merciful,
Who is beyond properties and the bridge to cross life.
The fourth and most holy state of human beings. || 2 ||
Tushharadri sankasha gauram gabhiram manobhuta kotiprabha shri shariram
Sphuranmauli kallolini charu ganga lasadbhalabalendu kanthe bhujanga
I salute that God who is more whiter,
Than the Himalayas and the conch,
Who is majestic, whose shine,
Is superior to crores of god of love,
On whose head is the holy Ganges with waves,
Who wears the crescent on his forehead,
And a serpent encircles his neck. || 3 ||
Chalatkundalam bhru sunetram vishalam prasannananam nilakantham dayalam
Mrigadhishacharmambaram mundamalam priyam samkaram sarvanatham bhajami
I salute that God, with swinging ear globes,
Who has broad clear eyes, whose face is happy,
Whose neck is blue, who is merciful,
Who wears the lion's skin and a garland of skulls,
Who is God of all, loving and the destroyer. || 4 ||
Prachandam prakrishhtam pragalbham paresham akhandam ajam bhanukotiprakasham
Trayah shula nirmulanam shulapanim bhajeaham bhavanipatim bhavagamyam
I salute that God who is vehement,
Who is superior, capable and divine,
Who is limitless, who is not born,
Who has the luster of billions of Suns,
Who holds the trident, who completely destroys,
Who holds the spear, who is consort of Parvathi,
And who goes in to the state of divine. || 5 ||
Kalatita kalyana kalpantakari sada sajjananandadata purari
Chidananda samdoha mohapahari prasida prasida prabho manmathari
Oh Lord you are beyond time and ages,
You are the blissful and one who destroys,
This world at the end of the eons,
You are the one who gives happiness to the good,
You are the destroyer of the three cities,
You are the Lord who grants us all,
Eternal bliss and destroy wrong passions,
And Oh killer of God of love, be pleased, be pleased. || 6 ||
Na yavath umanatha padaravindam bhajantiha loke pare va naranam
Na tavath sukham shanti santapanasham prasida prabho sarvabhutadhivasam
Till one does not pray the lotus like feet,
Of Lord Shiva, men would not get pleasure,
Peace and freedom from all sorrows
In this world or in the next world,
So please bless me God who lives in all beings. || 7 ||
Na janami yogam japam naiva pujam natoaham sada sarvada shambhu tubhyam
Jara janma duhkhaugha tatapyamanam prabho pahi apannamamisha shambho
I do not know Yoga, chanting nor worship,
But I am always your devotee, Oh Shambho,
I being surrounded by old age, birth and sorrows,
Oh Lord, please save me from these dangers. || 8 ||
Rudrashhtakamidam proktam viprena haratoshhaye
Ye pathanti nara bhaktya teshham shambhuh prasidati
---composed by Tulsidas

OM NAMAH SHIVAYA

Monday, February 9, 2015

Nandikeshvara Ashtottara Shata Namavali

Om Mahaakaalyam Mahaaveeryam
Shiva Vahanam Outatmama
Ganaanamtwa Pratham Vande
Nandishwaram Mahabalam

108 names of Nandi - nandikeshvara aShTottarashatanAmAvaliH

OM nandikeshAya namaH |
OM brahmarUpiNe namaH |
OM shivadhyAnaparAyaNAya namaH |
OM tIxNashR^i~NgAya namaH |
OM vedapAdAya namaH
OM virUpAya namaH |
OM vR^iShabhAya namaH |
OM tu~NgashailAya namaH |
OM devadevAya namaH |
OM shivapriyAya namaH | 10|
OM virAjamAnAya namaH |
OM naTanAya namaH |
OM agnirUpAya namaH |
OM dhanapriyAya namaH |
OM sitachAmaradhAriNe namaH
OM vedA~NgAya namaH |
OM kanakapriyAya namaH |
OM kailAsavAsine namaH |
OM devAya namaH |
OM sthitapAdAaaya namaH | 20|
OM shrutipriyAya namaH |
OM shvetopavItine namaH |
OM nATyanandakAya namaH |
OM ki.nkiNIdharAya namaH |
OM mattashR^i~NgiNe namaH
OM hATakeshAya namaH |
OM hemabhUShaNAya namaH |
OM viShNurUpiNe namaH |
OM pR^ithvIrUpiNe namaH |
OM nidhIshAya namaH | 30|
OM shivavAhanAya namaH |
OM gulapriyAya namaH |
OM chAruhAsAya namaH |
OM shR^i~NgiNe namaH |
OM navatR^iNapriyAya namaH
OM vedasArAya namaH |
OM mantrasArAya namaH |
OM pratyaxAya namaH |
OM karuNAkarAya namaH |
OM shIghrAya namaH | 40|
OM lalAmakalikAya namaH |
OM shivayogine namaH |
OM jalAdhipAya namaH |
OM chArurUpAya namaH |
OM vR^iSheshAya namaH
OM somasUryAgnilochanAya namaH |
OM sundarAya namaH |
OM somabhUShAya namaH |
OM suvaktrAya namaH |
OM kalinAshAnAya namaH | 50|
OM suprakAshAya namaH |
OM mahAvIryAya namaH |
OM ha.nsAya namaH |
OM agnimayAya namaH |
OM prabhave namaH
OM varadAya namaH |
OM rudrarUpAya namaH |
OM madhurAya namaH |
OM kAmikapriyAya namaH |
OM vishiShTAya namaH | 60|
OM divyarUpAya namaH |
OM ujvaline namaH |
OM jvAlanetrAya namaH |
OM sa.nvartAya namaH |
OM kAlAya namaH
OM keshavAya namaH |
OM sarvadevatAya namaH |
OM shvetavarNAya namaH |
OM shivAsInAya namaH |
OM chinmayAya namaH | 70|
OM shR^i~NgapaTTAya namaH |
OM shvetachAmarabhUShAya namaH |
OM devarAjaaya namaH |
OM prabhAnandine namaH |
OM paNDitAya namaH
OM parameshvarAya namaH |
OM virUpAya namaH |
OM nirAkArAya namaH |
OM ChinnadaityAya namaH |
OM nAsAsUtriNe namaH | 80|
OM ananteshAya namaH |
OM tilataNDulabhaxaNAya namaH |
OM vAranandine namaH |
OM sarasAya namaH |
OM vimalAya namaH
OM paTTasUtrAya namaH |
OM kAlakaNThAya namaH |
OM shailAdine namaH |
OM shilAdanasunandanAya namaH |
OM kAraNAya namaH | 90|
OM shrutibhaktAya namaH |
OM vIraghaNTAdharAya namaH |
OM dhanyAya namaH |
OM viShNunandine namaH |
OM shivajvAlAgrAhiNe namaH
OM bhadrAya namaH |
OM anaghAya namaH |
OM vIrAya namaH |
OM dhruvAya namaH |
OM dhAtre namaH | 100|
OM shAshvatAya namaH |
OM pradoShapriyarUpiNe namaH |
OM vR^iShAya namaH |
OM kuNDaladhR^ite namaH |
OM bhImAya namaH
OM sitavarNasvarUpiNe namaH |
OM sarvAtmane namaH |
OM sarvavikhyAtAya namaH | 108|


OM NAMAH SHIVAYA

Sunday, February 8, 2015

What Eye Can See Him?


When my Beloved appears,
With what eye do I see Him?
With His eye, not with mine,
For none sees Him except Himself.

---by Muhyiddin Ibn ‘Arabi



Saturday, February 7, 2015

Vakratunda Shadakshari

vande vaarijakaanti paadayugalam vandaaru bhakteshTadam
sandehaaspada chitta dooragamumam aananda pradam sundaram |
manden advaarakaveena vidruru nutam mandaara maalaa priyam
nandeshTa aatmaja maatulam gajamukham
Chandomayam bhaavaye || 1 ||
kravyaadendra surendra bhaavita padam havyaashi hastaatmajam
gavyaajya aahuti supriyam bhayaharam navya upahaara priyam |
kavyaadaambuja bhaanumanDala gatam divya oushadham rogiNaam
divyoughaadi pareevrutam gajamukham
bhavya ishTadam bhaavaye || 2 ||
tungorveedharanaatha jaatrudapadam gangaadharasya ishTadam
shrungaika ujjvalam angaheena sukhadam shrungaara saaram param |
bhrungaa shobhita ganDa yugmam agaraaT shrunga sthita ambaa sutam
saangopaangam upaashraye gajamukham gangaasuta aaraadhitam || 3 ||
Daamaryaadi samasta bhoota nivaha vyaamoha krullochanam
somaardha ujjvala shekharam mama hrudaaraame vasantam mudaa |
vaamaakshya aashrita vaama paarshvam amalam raameNa sampoojitam
saamaadi shruti bodhitam gajamukham kshemankaram bhaavaye || 4 ||
yagyam yo vitanoti chiddhrutavahe praagyah svachitta antare pragyaam
tasya dadantam aadipurusham praagyaih upaasyam sadaa |
aagyaachakraga shaNmukha ishTa varadam svagyaanadam dehinaam
agyaanaadri mahaapavim gajamukham yagyeshvaram bhaavaye || 5 ||
hunkaaraahata daityabhoota nivaham hinkaara vaakya priyam
shankaaraati bhayaarti moha mamataa ahankaara naasha pradam |
gamkaaraakhya mahaamanum prajapataam omkaara lakshya pradam
Thankaarendu shirodharam gajamukham shamkaarakam bhaavaye || 6 ||
vakratunDa shaDarNaabja grathitaa maalikaa mayaa |
ananta soukhyadaa shreemat chidaananda pade arpitaa || 7 ||
|| iti shree vakratunDa shaDaksharee samaaptaa ||

Om Sri Ganeshaya Namah

Friday, February 6, 2015

He Whom I Enclose

He whom I enclose with my name is weeping in this dungeon.
I am ever busy building this wall all around; and as this wall goes up into the sky day by day I lose sight of my true being in its dark shadow.
I take pride in this great wall, and I plaster it with dust and sand lest a least hole should be left in this name; and for all the care I take I lose sight of my true being.

By Rabindranath Tagore, from "Gitanjali"


Thursday, February 5, 2015

This and That

Photo by Simon Bond

The Real gives this and He gives that,
so through Him take both this and that,
and when He gives some things to you,
hold not yourself back from it.
He who recognizes "this"
will be a great imam,
but no one who says "this"
can escape from saying "that".
Between the two appears what turns him from this and that.
Some believe in this,
some believe in that.
Just so you should know the truth of things - just so.

From "al-Futūḥāt al-Makkiyya" by Ibn'Arabi


Wednesday, February 4, 2015

One Instant is Eternity


One instant is eternity;

eternity is the now.

When you see through this one instant,

you see through the one who sees.

---by Wumen Huikai

Tuesday, February 3, 2015

How to Acquire Knowledge?

This is the First Chapter of the Ashtavakra Gita. This book embodies Ashtavakra's teaching to King Janaka which vouched him Self-Knowledge between the time he placed one foot upon the stirrup of his horse and lifted himself to place the other foot on the other stirrup. Chapter 17 is here.

Janaka said:
How is one to acquire knowledge? How is one to attain liberation? And how is one to reach dispassion? Tell me this, sir. 1.1
Ashtavakra said:
If you are seeking liberation, my son, avoid the objects of the senses like poison and cultivate tolerance, sincerity, compassion, contentment, and truthfulness as the antidote. 1.2

You do not consist of any of the elements — earth, water, fire, air, or even ether. To be liberated, know yourself as consisting of consciousness, the witness of these. 1.3

If only you will remain resting in consciousness, seeing yourself as distinct from the body, then even now you will become happy, peaceful and free from bonds. 1.4

You do not belong to the brahmin or any other caste, you are not at any stage, nor are you anything that the eye can see. You are unattached and formless, the witness of everything — so be happy. 1.5

Righteousness and unrighteousness, pleasure and pain are purely of the mind and are no concern of yours. You are neither the doer nor the reaper of the consequences, so you are always free. 1.6

You are the one witness of everything and are always completely free. The cause of your bondage is that you see the witness as something other than this. 1.7

Since you have been bitten by the black snake, the opinion about yourself that "I am the doer," drink the antidote of faith in the fact that "I am not the doer," and be happy. 1.8

Burn down the forest of ignorance with the fire of the understanding that "I am the one pure awareness," and be happy and free from distress. 1.9

That in which all this appears is imagined like the snake in a rope; that joy, supreme joy, and awareness is what you are, so be happy. 1.10

If one thinks of oneself as free, one is free, and if one thinks of oneself as bound, one is bound. Here this saying is true, "Thinking makes it so." 1.11

Your real nature is as the one perfect, free, and actionless consciousness, the all-pervading witness — unattached to anything, desireless and at peace. It is from illusion that you seem to be involved in samsara. 1.12

Meditate on yourself as motionless awareness, free from any dualism, giving up the mistaken idea that you are just a derivative consciousness or anything external or internal. 1.13

You have long been trapped in the snare of identification with the body. Sever it with the knife of knowledge that "I am awareness," and be happy, my son. 1.14

You are really unbound and actionless, self-illuminating and spotless already. The cause of your bondage is that you are still resorting to stilling the mind. 1.15

All of this is really filled by you and strung out in you, for what you consist of is pure awareness — so don't be small-minded. 1.16

You are unconditioned and changeless, formless and immovable, unfathomable awareness, unperturbable: so hold to nothing but consciousness. 1.17

Recognise that the apparent is unreal, while the unmanifest is abiding. Through this initiation into truth you will escape falling into unreality again. 1.18

Just as a mirror exists everywhere both within and apart from its reflected images, so the Supreme Lord exists everywhere within and apart from this body. 1.19

Just as one and the same all-pervading space exists within and without a jar, so the eternal, everlasting God exists in the totality of things. 1.20

Translated by JOHN RICHARDS

Sunday, February 1, 2015

My Fortress and My Refuge

Psalm 91 from the Biblical "Book of Psalms".

1 Whoever dwells in the shelter of the Most High
 will rest in the shadow of the Almighty.
2 I will say of the Lord,
“He is my refuge and my fortress,
my God, in whom I trust.”
3 Surely he will save you
from the fowler's snare
and from the deadly pestilence.
4 He will cover you with his feathers,
and under his wings you will find refuge;
his faithfulness will be your shield and rampart.
5 You will not fear the terror of night,
nor the arrow that flies by day,
6 nor the pestilence that stalks in the darkness,
nor the plague that destroys at midday.
7 A thousand may fall at your side,
ten thousand at your right hand,
but it will not come near you.
8 You will only observe with your eyes
and see the punishment of the wicked.
9 If you say, “The Lord is my refuge,”
and you make the Most High your dwelling,
10 no harm will overtake you,
no disaster will come near your tent.
11 For he will command his angels concerning you
to guard you in all your ways;
12 they will lift you up in their hands,
so that you will not strike your foot against a stone.
13 You will tread on the lion and the cobra;
you will trample the great lion and the serpent.
14 “Because he loves me,” says the Lord,
“I will rescue him;
I will protect him, for he acknowledges my name.
15 He will call on me, and I will answer him;
I will be with him in trouble,
I will deliver him and honor him.
16 With long life I will satisfy him
and show him my salvation.”