Thursday, June 30, 2016

Vishnu Raksha Kavacha Stotram

From Vishnudharmottara Purana

|| viṣṇu rakṣā kavaca stotram ||
maheśvara uvāca
praṇamyājaramīśānaṃ ajaṃ nityamanāmayam |
devaṃ sarveśvaraṃ viṣṇuṃ sarvavyāpinamavyayam ||
badhnāmyahaṃ pratisaraṃ namaskṛtya janārdanam |
amoghamapratihataṃ sarvaduṣṭanivāraṇam ||
OM viṣṇurmāmagrataḥ pātu kṛṣṇo rakṣatu pṛṣṭhataḥ |
harirme rakṣatu śiro hṛdayaṃ ca janārdanaḥ ||
mano mama hṛṣīkeśo jihvāṃ rakṣatu keśavaḥ |
pātu netre vāsudevaḥ śrotre saṅkarṣaṇastathā ||
pradyumnaḥ pātu me prāṇamaniruddho mukhaṃ mama |
vanamālī gaḻaṃ pātu śrīvakṣo rakṣatātpuraḥ ||
pārśvaṃ tu pātu me cakraṃ vāmaṃ daityavidāraṇam |
dakṣiṇaṃ tu gadādevī sarvāsuranivāriṇī ||
udaraṃ musalī pātu pṛṣṭhaṃ pātu ca lāṅgalī |
ūrū rakṣatu śārṅī me jaṅghe rakṣatu carmakī ||
pāṇī rakṣatu śaṅkhī ca pādau me caraṇāvubhau |
sarvakāryārthasiddhyarthaṃ pātu māṃ garuḍadhvajaḥ||
varāho rakṣatu jale viṣameṣu ca vāmanaḥ |
aṭavyāṃ narasiṃhastu sarvataḥ pātu keśavaḥ ||
hiraṇyagarbho bhagavān hiraṇyaṃ me prayacchatu |
sāṃkhyācāryastu kapilo dhātusāmyaṃ karotu me ||
śvetadvīpanivāsī ca śvetadvīpaṃ nayatvajaḥ |
sarvān śatrūn sūdayatu madhukaiṭabhasūdanaḥ ||
vikarṣayatu sadā viṣṇuḥ kilbiṣaṃ mama vigrahāt |
haṃso matsyastathā kūrmaḥ pātu māṃ sarvato diśam ||
trivikramastu me devaḥ sarvān pāśān nikṛntatu |
naranārāyaṇo devo buddhiṃ pālayatāṃ mama ||
śeṣo.aśeṣāmalajñānaḥ karotvajñānanāśanam |
vaḍavāmukho nāśayatu kalmaṣaṃ yanmayā kṛtam ||
vidyāṃ dadātu paramāmaśvamūrdhā mama prabhuḥ |
dattātreyaḥ pālayatu saputrapaśubāndhavam ||
sarvān rogān nāśayatu rāmaḥ paraśunā mama |
rakṣoghno me dāśarathiḥ pātu nityaṃ mahābhujaḥ ||
ripūn halena me hanyādrāmo yādavanandanaḥ |
pralambakeśicāṇūrapūtanākaṃsanāśanaḥ ||
kṛṣṇo yo bālabhāvena sa me kāmān prayacchatu |
andhakāraṃ tamo ghoraṃ puruṣaṃ kṛṣṇapiṅgalam ||
paśyāmi bhayasantaptaḥ pāśahastamivāntakam |
tato.ahaṃ puṇḍarīkākṣamacyutaṃ śaraṇaṃ gataḥ ||
yogīśamatirūpasthaṃ śubhraśītāmśunirmalam |
dhanyo.ahaṃ vijayī nityaṃ yasya me bhagavān hariḥ||
smṛtvā nārāyaṇaṃ devaṃ sarvopadravanāśanam |
vaiṣṇavaṃ kavacaṃ baddhvā vicarāmi mahītale ||
apradhṛṣyo.asmi bhūtānāṃ sarvaṃ viṣṇumayo.asmyaham|
smaraṇāddevadevasya viṣṇoramitatejasaḥ ||
siddhirbhavatu me nityaṃ tathā mantra udāhṛtaḥ |
yo māṃ paśyati cakṣurbhyāṃ yaṃ ca paśyāmi cakṣuṣā||
sarvāsāṃ samadṛṣṭīnāṃ viṣṇurbadhnātu cakṣuṣā |
vāsudevasya yaccakraṃ tasya cakrasya ye arāḥ ||
te ca cchindantu me pāpaṃ mā me hiṃsantu hiṃsakāḥ |
rākṣaseṣu piśāceṣu kāntāreṣvaṭavīṣu ca ||
vivāde rājamārgeṣu dyūteṣu kalaheṣu ca |
nadīsantaraṇe ghore samprāpte prāṇasaṅkaṭe ||
agnicoranipāte ca sarvagrahanivāraṇe |
vidyutsarpaviṣodyoge khātode ripusaṅkaṭe ||
tathyametajjapennityaṃ śarīre bhaya āgate |
ayaṃ bhagavato mantro mantrāṇāṃ paramo mahān ||
vikhyātaṃ kavacaṃ guhyaṃ sarvapāpapraṇāśanam |
svamāyākṛtanirmāṇaṃ kalpāntagṛhalopakṛt |
anādyaṃ tajjagadbījaṃ padmanābha namo.astu te ||
OM kālāya svāhā |
OM kālapuruṣāya svāhā |
OM pracaṇḍāya svāhā |
OM pracaṇḍapuruṣāya svāhā |
OM sarvāya svāhā |
OM sarvasarvāya svāhā |
OM namo bhuvaneśāya trilokadhāmne itiṭipiriṭi svāhā|
OM uttamenāghe tu me ye sattvāḥ pāpānucārāsteṣāṃ
daityadānava yakṣa rākṣasa bhūtapretapiśāca
kūṣmāṇḍāpasmāronmādana jvarāṇāṃ ekāhika dvitīyaka
tārtīyaka caturthika mauhūrtika dinajvara
rātrijvara satatajvara sandhyājvara sarvajvarādīnāṃ
utsādanalūtākīṭaka kaṅṭaka kaṭapūtanābhujaga
sthāvaraviṣa viṣamaviṣādīnāmidaṃ śarīraṃ
mamāpradhṛṣyaṃ bhavatu OM sukāre prakārotkaṭaka
vikaṭadaṃṣṭra pūrvato rakṣa | OM haiṃ haiṃ haiṃ
haiṃ dinakarasahasrakāntasamogratejāḥ paścimato
rakṣarakṣa | OM niriniri pradīpta jvalanajvālākāla
mahākapilajaṭila uttarato rakṣa | OM cilicilimili
milicekaḍi gaurigāndhāri viṣohani viṣaṃ māṃ
mohayatu svāhā dakṣiṇato rakṣa māmamukasya
sarvabhūtabhayopadravebhyaḥ svāhā |
ādyantavantaḥ kavayaḥ purāṇāḥ sūkṣmā bṛhanto
hyanuśāsitāraḥ |
sarvajvarān ghnantu
mamāniruddhapradyumnasaṅkarṣaṇavāsudevāḥ ||

|| iti śrīviṣṇudharmottare prathamakhaṇḍe mārkaṇḍeya vajrasaṃvāde viṣṇukavacaṃ nāma saptatriṃśaduttara dviśatatamo.adhyāyaḥ ||

Wednesday, June 29, 2016

The Self Forgets Itself

The self forgets itself
as a frantic dog in a glass temple
barks himself to death;
as a lion, seeing a form in the well,
leaps on the image;
as a rutting elephant sticks his tusk
in a crystal boulder.
The monkey has his fistful of sweets
and won't let go. So
from house to house
he gibbers.
Kabir says, parrot-on-a-pole:
who has caught you?

---by Kabir

Tuesday, June 28, 2016

Copycats

I understand the role of imitation in the modern world and not consider it a vice. I was working in a creative field where much is based on imitation, and where only a few are inventing something new and all the rest just use or extend it. At first I thought it was offensive but during my journey, I changed my mind. It was more difficult in the private sphere when some people were trying to imitate my personal identity (it's so strange!) but growing up, I also understand the reasons for this. In fact, in our modern world the imitation is endemic. Something new that we are witnessing today, by far the greatest flow of newness is not innovation at all. Rather, it is imitation. The Internet become not merely a space of representation, but replacement of direct experience, the real world is increasingly mediated by screens, and knowledge is replaced by Google-searching. This is not good or bad, it is.
Copying has some positive role - in training.  Perhaps this is even necessary as the lowest form of learning.  But there are areas where it is not for progress but degradation. People imitate feelings, and even love, not only in the theater, you know. Yes, it happens that someone not always able to love and perhaps, this imitation is done seems harmless. But as proverb say - the road to hell is paved with good intentions. It's getting close to some kind of subtle suicide. For me, the most dangerous imitation - in the spiritual realm. That's what I wanted to say here. Spiritual achievement become the newest fashionable form of copy. When a person, for whatever selfish reasons, often unconscious, imitates the great authority and deceives himself and others.  They have some mystical experience, it's OK - an experience is scattered everywhere. Then they go running around telling everyone else that they are "enlightened" and for some reason, they want to talk about it without restraint and to teach. And of course, they find the same like-minded people, it is not difficult today. It is a great danger that there will be no place for the truth. This white noise drowns out all other sound. They're no longer hear. Of course, it drowns out the fear. Because the real achievement is too risky. And therefore, it's much easier to be somebody else or nobody at all.
Yes, you can fool the fools but you can not fool yourself. What for? Why to misrepresent your identity when you are so beautiful? You have a unique gift to offer this world.

Sreyan svadharmo vigunah paradharmat svanusthitat;
Svadharme nidhanam sreyah paradharmo bhayavahah 
It is better to follow one's own dharma, though imperfect, than the dharma of someone else, even though well-performed. Better is death in one's own dharma; another person's dharma is fraught with fear. ( Mahabharata, Bhagavad Gita, Chapter 3,Verse 35).

Love.

Sunday, June 19, 2016

Having Crossed the River

Photo by Razz Razalli

Having crossed the river,
where will you go, O friend ?

There's no road to tread,
No traveler ahead,
Neither a beginning, nor an end.

There's no water, no boat, no boatman, no cord;
No earth is there, no sky, no time, no bank, no ford.

You have forgotten the Self within,
Your search in the void will be in vain;
In a moment the life will ebb
And in this body you won't remain.

Be ever conscious of this, O friend,
You have to immerse within your Self;
Kabir says, salvation you won't then need,
For what you are, you would be indeed.

---By Sant Kabirdas (1440-1518)

Monday, June 13, 2016

Shiva Ashtakam

prabhum praaNa naatham vibhum vishva naatham jagannaatha naatham sadaananda bhaajam |
bhavad bhavya bhooteshvaram bhoota naatham
shivam shankaram shambhu meeshaana meeDe || 1 ||
gale runDa maalam tanou sarpa jaalam mahaa kaala kaalam gaNeshaadi paalam |
jaTaa jooTa gangottarangaih vishishTam
shivam shankaram shambhu meeshaana meeDe || 2 ||
mudaamaakaram manDanam manDayantam
mahaa manDalam bhasma bhooshaa dharam tam |
anaadim hyapaaram mahaa mohamaaram
shivam shankaram shambhu meeshaana meeDe || 3 ||
vaTaadho nivaasam mahaaTTaaTTa haasam mahaa paapa naasham sadaa suprakaasham |
gireesham gaNesham suresham mahesham
shivam shankaram shambhu meeshaana meeDe || 4 ||
gireendra aatmajaa sangruheetaardha deham
girou samsthitam sarvadaapanna geham |
parabrahma brahmaadibhir-vandyamaanam
shivam shankaram shambhu meeshaana meeDe || 5 ||
kapaalam trishoolam karaabhyaam dadhaanam padaambhoja namraaya kaamam dadaanam |
balee vardayaanaam suraanaam pradhaanam
shivam shankaram shambhu meeshaana meeDe || 6 ||
sharat chandra gaatram gaNaananda
paatram trinetram pavitram dhaneshasya mitram |
aparNaa kalatram sadaa saccharitram
shivam shankaram shambhu meeshaana meeDe || 7 ||
haram sarpa haaram chitaa bhoo vihaaram bhavam vedasaaram sadaa nirvikaaram |
smashaane vasantam manojam dahantam
shivam shankaram shambhu meeshaana meeDe || 8 ||
svayam yah prabhaate narah shoola paaNe
paThet stotra ratnam tviha praapya ratnam |
suputram sudhaanyam sumitram kalatram
vichitraih samaaraadhya moksham prayaati || 9 ||

Tuesday, June 7, 2016

Amen-Amin



A delightful voice of  Faiz ali Faiz with the Gospel choir "Holy Ecstasy".

Sunday, June 5, 2016

Tara Pratyangira Kavacham

From Rudrayamalam

OM pratya~ngirAyai namaH
Ishvara uvAcha -
OM tArAyAH stambhinI devI mohinI xobhinI tathA |
hastinI bhrAminI raudrI sa.nhAraNyApi tAriNI||1||
shaktayohaShTau kramAdetA shatrupaxe niyojitAH |
dhAritA sAdhakendreNa sarvashatru nivAriNI||
OM stambhinI stre.n stre.n mama shatrun.h 
stambhaya stambhaya ||3||
OM xobhinI stre.n stre.n mama shatrun.h 
xobhaya xobhaya ||4||
OM mohinI stre.n stre.n mama shatrun.h 
mohaya mohaya ||5||
OM jR^imbhinI stre.n stre.n mama shatrun.h 
jR^imbhaya jR^imbhaya||6||
OM bhrAminI stre.n stre.n mama shatrun.h 
bhrAmaya bhrAmaya ||7||
OM raudrI stre.n stre.n mama shatrun.h 
santApaya santApaya||8||
OM sa.nhAriNI stre.n stre.n mama shatrun.h 
sa.nhAraya sa.nhAraya||9||
OM tAriNI stre.n stre.n sarvapad.hbhyaH sarvabhUtebhyaH sarvatra raxa raxa mA.n svAhA ||10||
ya imA.n dhArayet.h vidyA.n trisandhya.n vApi yaH paThet.h |
sa duHkha.n dUratastyaktvA hyanyAchChtrun.h na sa.nshayaH ||
raNe rAjakule durge mahAbhaye vipattiShu |
vidyA pratya~ngirA hyeShA sarvato raxayennara.n ||
anayA vidyayA raxA.n kR^itvA yastu paThet.h sudhI |
mantrAxaramapi dhyAyan.h
chintayet.h nIlasarasvatI.n |
achire naiva tasyAsan.h karasthA sarvasiddhayaH
OM hrI.n ugratArAyai nIlasarasvatyai namaH ||13||
ima.n stava.n dhIyAno nitya.n dhArayennaraH |
sarvataH sukhamApnoti sarvatrajayamApnuyAt.h ||14||
nakkApi bhayamApnoti sarvatrasukhamApnuyAt.h ||15||

iti rudrayAmale shrImadugratarAyA pratya~ngirA kavacha.n samAptam.h ||


Saturday, June 4, 2016

Shani Vajra Panjara Kavacham

neelaambaro neelavapuh kireeTee
grudhra sthitah traasakaro dhanushmaan |
chaturbhujah sooryayutah prasannah
sadaa mama syaat varadah prashaantaha || 1 ||
brahma uvaacha
shruNudhvam rushayah sarve shanipeeDaaharam mahat |
kavacham shaniraajasya sourer idam anuttamam || 2 ||
kavacham devataavaasam vajrapanjara sangyakam |
shanaishvara preetikaram sarva soubhaagya daayakam || 3 ||
om shree shanaishvarah paatu bhaalam me sooryanandanaha |
netre Chaayaatmajah paatu paatu karNou yamaanujaha || 4 ||
naasaam vaivasvatah paatu mukham me bhaaskarah sadaa |
snigdha kanThashcha me kanTham
 bhujou paatu mahaabhujaha || 5 ||
skandhou paatu shanishchaiva karou paatu shubhapradaha |
vakshah paatu yamabhraataa kukshim paatu asitah tathaa ||
naabhim grahapatih paatu mandah paatu kaTim tathaa |
ooru mamaantaka paatu yamo jaanuyugam tathaa || 7 ||
paadou mandagatih paatu sarvaangam paatu pippalaha |
anggopaangaani sarvaaNi rakshen me sooryanandanaha || 8 ||
ityet kavacham divyam paThet sooryasutasya yah |
na tasya jaayate peeDaa preeto bhavati sooryajaha || 9 ||
vyaya janmadviteeyastho mrutyusthaana gato api vaa |
kalatrastho gato vaapi supreetastu sadaa shanihi || 10 ||
ashTamastho sooryasute vyaye janmadviteeyage |
kavacham paThate nityam na peeDaa jaayate kvachit || 11 ||
ityetat kavacham divyam soureryan nirmitam puraa |
dvaadashaashTa janmastha doshaan naashayate sadaa |
janma lagni sthitaan doshaan sarvaan naashayate prabhuhu ||
iti shree brahmaanDa puraaNe brahma naarada samvaade

|| shani vajra panjara kavacham sampoorNam ||

Om Sham Shanaischaryaye Namah

Friday, June 3, 2016

Shani Prayer

shane dinamaNay:
soono aneka guNa sanmaNay |
anishTam may hara may~~bheeshTam kuru sankatam



Wednesday, June 1, 2016

My Love, Come Silently


These my lamps are blown out at every little puff of wind,
and trying to light them I forget all else again and again.
But I shall be wise this time and wait in the dark,
spreading my mat on the floor;
and whenever it is thy pleasure,
my Lord, come silently and take thy seat here.

---By Rabindranath Tagore