Saturday, August 16, 2014

Krishna Ashtottara Shatanama Stotram

108 names of Shri Krishna from Brahmanda Mahapurana. Namavali version is here

kṛṣṇāṣṭōttaraśatanāmastōtram

ōṃ asya śrīkṛṣṇāṣṭōttaraśatanāmastōtrasya śrīśēṣa ṛṣiḥ|
anuṣṭup-chandaḥ| śrīkṛṣṇō dēvatā|
śrīkṛṣṇaprītyarthē śrī kṛṣṇāṣṭōttaraśatanāmajapē viniyōgaḥ|

||dhyānam||
śikhimukuṭaviśēṣaṃ nīlapadmāṅgadēśaṃ vidhumukhakṛtakēśaṃ kaustubhāpītavēśam|
madhuraravakalēśaṃ śaṃ bhajē bhrātṛśēṣaṃ vrajajanavanitēśaṃ mādhavaṃ rādhikēśam||

śrīśēṣa uvāca
vasundharē varārōhē janānāmasti muktidam|
sarvamaṅgalamūrdhanyamaṇimādyaṣṭasiddhidam||
mahāpātakakōṭighnaṃ sarvatīrthaphalapradam|
samastajapayajñānāṃ phaladaṃ pāpanāśanam||
śṛṇu dēvi pravakṣyāmi nāmnāmaṣṭōttara śatam|
sahasranāmnāṃ puṇyānāṃ trirāvṛtyā tu yatphalam||
ēkāvṛtyā tu kṛṣṇasya nāmaikaṃ tatprayacchati|
tasmātpuṇyataraṃ caitatstōtraṃ pātakanāśanam||
nāmnāmaṣṭōttaraśatasyāhamēva ṛṣiḥ priyē|
chandō'nuṣṭubdēvatā tu yōgaḥ kṛṣṇapriyāvahaḥ||

||stōtram||
śrīkṛṣṇaḥ kamalānāthō vāsudēvaḥ sanātanaḥ|
vasudēvātmajaḥ puṇyō līlāmānuṣavigrahaḥ||1||
śrīvatsakaustubhadharō yaśōdāvatsalō hariḥ|
caturbhujāttacakrāsigadāśaṅkhāmbujāyudhaḥ||2||
dēvakīnandanaḥ śrīśō nandagōpapriyātmajaḥ|
yamunāvēgasaṃhārī balabhadrapriyānujaḥ||3||
pūtanājīvitaharaḥ śakaṭāsurabhañjanaḥ|
nandavrajajanānandī saccidānandavigrahaḥ||4||
navanītaviliptāṅgō navanītanaṭō'naghaḥ|
navanītanavāhārō mucukundaprasādakaḥ||5||
ṣōḍaśastrīsahasrēśastribhaṅgī madhurākṛtiḥ|
śukavāgamṛtābdhīndurgōvindō yōgināṃ patiḥ||6||
vatsavāṭacarō'nantō dhēnukāsurabhañjanaḥ|
tṛṇīkṛtatṛṇāvartō yamalārjunabhañjanaḥ||7||
uttālatālabhēttā ca tamālaśyāmalākṛtiḥ|
gōpagōpīśvarō yōgī kōṭisūryasamaprabhaḥ||8||
ilāpatiḥ parañjyōtiryādavēndrō yadūdvahaḥ|
vanamālī pītavāsāḥ pārijātāpahārakaḥ||9||
gōvardhanācalōddhartā gōpālaḥ sarvapālakaḥ|
ajō nirañjanaḥ kāmajanakaḥ kañjalōcanaḥ||10||
madhuhā mathurānāthō dvārakānāyakō balī|
vṛndāvanāntasañcārī tulasīdāmabhūṣaṇaḥ||11||
syamantakamaṇērhartā naranārāyaṇātmakaḥ|
kubjākṛṣṇāmbaradharō māyī paramapūruṣaḥ||12||
muṣṭikāsuracāṇūramallayuddhaviśāradaḥ|
saṃsāravairī kaṃsārirmurārirnarakāntakaḥ||13||
anādibrahmacārī ca kṛṣṇāvyasanakarṣakaḥ|
śiśupālaśiraśchēttā duryōdhanakulāntakaḥ||14||
vidurākrūravaradō viśvarūpapradarśakaḥ|
satyavāk satyasaṅkalpaḥ satyabhāmāratō jayī||15||
subhadrāpūrvajō viṣṇurbhīṣmamuktipradāyakaḥ|
jagadgururjagannāthō vēṇunādaviśāradaḥ||16||
vṛṣabhāsuravidhvaṃsī bāṇāsurakarāntakaḥ|
yudhiṣṭhirapratiṣṭhātā barhibarhāvataṃsakaḥ||17||
pārthasārathiravyaktō gītāmṛtamahōdadhiḥ|
kālīyaphaṇimāṇikyarañjitaśrīpadāmbujaḥ||18||
dāmōdarō yajñabhōktā dānavēndravināśakaḥ|
nārāyaṇaḥ parabrahma pannagāśanavāhanaḥ||19||
jalakrīḍāsamāsaktagōpīvastrāpahārakaḥ|
puṇyaślōkastīrthapādō vēdavēdyō dayānidhiḥ||20||
sarvatīrthātmakaḥ sarvagraharūpī parātparaḥ|
ityēvaṃ kṛṣṇadēvasya nāmnāmaṣṭōttaraṃ śatam||21||
kṛṣṇēna kṛṣṇabhaktēna śrutvā gītāmṛtaṃ purā|
stōtraṃ kṛṣṇapriyakaraṃ kṛtaṃ tasmānmayā śrutam||22||
kṛṣṇaprēmāmṛtaṃ nāma paramānandadāyakam|
atyupadravaduḥkhaghnaṃ paramāyuṣyavardhanam||23||
dānaṃ vrataṃ tapastīrthaṃ yatkṛtaṃ tviha janmani|
paṭhatāṃ śṛṇvatāṃ caiva kōṭikōṭiguṇaṃ bhavēt||24||
puttrapradamaputtrāṇāmagatīnāṃ gatipradam|
dhanāvahaṃ daridrāṇāṃ jayēcchūnāṃ jayāvaham||25||
śiśūnāṃ gōkulānāṃ ca puṣṭidaṃ puṇyavardhanam|
bālarōgagrahādīnāṃ śamanaṃ śāntikārakam||26||
antē kṛṣṇasmaraṇadaṃ bhavatāpatrayāpaham|
asiddhasādhakaṃ bhadrē japādikaramātmanām||27||
kṛṣṇāya yādavēndrāya jñānamudrāya yōginē|
nāthāya rukmiṇīśāya namō vēdāntavēdinē||28||
imaṃ mantraṃ mahādēvi japannēva divāniśam|
sarvagrahānugrahabhāk sarvapriyatamō bhavēt||29||
putrapautraiḥ parivṛtaḥ sarvasiddhisamṛddhimān|
niṣēvyabhōgānantē'pi kṛṣṇasāyujyamāpyunāt||30||

||iti śrībrahmāṇḍē mahāpurāṇē vāyuprōktē madhyabhāgē tṛtīya upōdghātapādē bhārgavacaritē ṣaṭtriṃśattamō'dhyāyāntargata śrīkṛṣṇāṣṭōttaraśatanāmastōtraṃ sampūrṇam||

No comments: