Tuesday, July 25, 2017

Ganapati Atharvashirsha Upanishad

gaNapati atharvasheersha upanishat

om bhadram karNebhih shruNuyaama devaaha | bhadram
pashyemaakshabhiryajatraaha | sthirairangai stushTuvaagm sastanoobhihi | vyashema devahitam yadaayuhu | svasti na indro vRuddhashravaaha | svasti nah pooshaa vishvavedaaha | svasti nastaarkshyo arishTanemihi | svasti no bRuhaspatirdadhaatu ||
om shaantih shaantih shaantihi ||
om lam namastey gaNapataye | tvameva pratyaksham tattvamasi | tvameva kevalam kartaa~si | tvameva kevalam dhartaa~si | tvameva kevalam hartaa~si | tvameva sarvam khalvidam brahmaasi | tvam saakshaadaatmaa~si nityam || 1 ||
rutam vachmi | satyam vachmi || 2 ||
ava tvam maam | ava vaktaaram | ava shrotaaram | ava daataaram | ava dhaataaram |
avaanoochaanamava shishyam | ava pashchaattaat | ava purastaat | avottaraattaat |
ava dakshiNaattaat | ava chordhvaattaat | avaadharaattaat | sarvato maam paahi paahi samantaat || 3 ||
tvam vaangmayastvam chinmayaha | tvamaananda mayastvam brahmamayaha | tvam sachchidaanandaa adviteeyo~si | tvam pratyaksham brahmaasi |
tvam jnaanamayo vijnaanamayo~si || 4 ||
sarvam jagadidam tvatto jaayatey | sarvam jagadidam tvattastishThati | sarvam jagadidam tvayi layameshyati | sarvam jagadidam tvayi pratyeti | tvam bhoomiraapo~nalo~nilo nabhaha | tvam chatvaari vaakpadaani || 5 ||
tvam guNatrayaateeta ha | tvam avasthaatrayaateetaha | tvam dehatrayaateetaha | tvam kaalatrayaateetaha | tvam moolaadhaarasthito~si nityam | tvam shaktitrayaatmakaha | tvaam yogino dhyaayanti nityam | tvam brahmaa tvam vishNustvam rudrastvam indrastvam agnistvam vaayustvam sooryastvam chandramaastvam
brahma bhoorbhuvah svarom || 6 ||
gaNaadim poorvam ucchaarya varNaadim stadanantaram | anusvaarah parataraha | ardhendulasitam | taareNa ruddham | etattava manusvaroopam | gakaarah poorvaroopam | akaaro madhyamaroopam | anusvaarashchaantyaroopam | binduruttararoopam | naadah sandhaanam |sagmhitaa sandhihi |saishaa gaNeshavidyaa |gaNaka rushihi |nichRudgaayatreecChandaha | gaNapatirdevataa |
om gam gaNapataye namaha || 7 ||
ekadantaaya vidmahey vakratunDaaya dheemahi |
tanno dantih prachodayaat || 8 ||
ekadantam chaturhastam paasham ankushadhaariNam |
radam cha varadam hastair bibhraaNam mooshaka dhvajam |
raktam lambodaram shoorpa karNakam rakta vaasasam |
rakta gandhaanu liptaangam rakta pushpaih supoojitam |
bhakta anukampinam devam jagat kaaraNam achyutam |
aavirbhootam cha srushTyaadau prakruteh purushaatparam |
evam dhyaayati yo nityam sa yogee yoginaam varaha || 9 ||
namo vraatapataye | namo gaNapataye |
namah pramathapataye |
namaste~stu lambodaraaya ekadantaaya vighnanaashiney shivasutaaya varadamoortaye namaha ||10 ||
phalashruti etad atharvasheersham yo~dheetey sa brahmabhooyaaya kalpatey | sa sarvavighnairna baadhyatey | sa sarvatah sukhamedhatey | sa panchamahaapaapaat pramuchyatey | saayamadheeyaano divasakrutam paapam naashayati |
praataradheeyaano raatrikrutam paapam naashayati | saayam praatah prayunjaano paapo~paapo bhavati | sarvatraadheeyaano~pavighno bhavati | dharma artha kaama moksham cha vindati | idam atharvasheersham ashishyaaya na deyam | yo yadi mohaad daasyati sa paapeeyaan bhavati | sahastraavartanaadyam yam kaamamadheetey tam tamanena saadhayet || 11 ||
anena gaNapatim abhishinchati sa vaagmee bhavati | chaturthyaamanashnan japati sa vidyaavaan bhavati | ityatharvaNa vaakyam | brahmaadyaavaraNam vidyaanna bibheti kadaachaneti || 12 ||
yo doorvaankurair yajati sa vaishravaNopamo bhavati | yo laajair yajati sa yashovaan bhavati | sa medhaavaan bhavati | yo modaka sahasreNa yajati sa vaanChita phalam avaapnoti | yah saajya samidbhir yajati sa sarvam labhatey sa sarvam labhatey || 13 ||
ashTau braahmaNaan samyag graahayitvaa soorya varchasvee bhavati | sooryagrahey mahaanadyaam pratimaa sannidhau vaa japtvaa siddha mantro bhavati |mahaa vighnaat pramuchyatey |mahaa doshaat pramuchyatey |mahaa pratyavaayaat pramuchyatey |sa sarva vidbhavati sa sarvav idbhavati |ya evam veda | ityupanishat ||14 ||

om shaantih shaantih shaantihi || 

No comments: