Wednesday, March 18, 2015

Maha Sadashiva Stuti

ṣoḍaśāvaraṇa śivacakre mahāprāsādaśambhuṃ samabhyarcya paramamaṅgalarūpamīśaṃ stūyāt

nandikeśvara uvāca
indukhaṇḍalalitāmalamauḻe kundakāntisadṛśottamadeha |
indirāramaṇalocanapūjya manmanogahanapaṅkajavāsa ||
[sthūlapañcākṣaramuccārya liṅgamudrāyuto praṇamet]

sukeśa uvāca
pañcakośagaganātiga śambho vyomakeśa guṇasārasahaṃsa |
kāśikāpuranivāsa maheśa pāhi śaṅkara sukeśamaheśa ||
[sūkṣmapañcākṣaramuccārya ardhayonimudrāyuto praṇamet]

caṇḍikeśvara uvāca
caṇḍīśa khaṇḍaparaśo śaśikhaṇḍacūḍa
brahmāṇḍamauliga dharādharakārmukeśa |
vidhyuttamuṇḍavaramālaka kuṇḍalīśa
coccaṇḍatāṇḍava maheśvara śūladaṇḍa ||
[pārthivapañcākṣaramuccārya triśūlamudrāyuto praṇamet]

bāṇa uvāca
bāṇeśa śambho haribāṇapāṇe
tvaṃ pāhi gaṅgādhara candracūḍa |
viśveśa bharga madanāntaka kālakāla
māmadya śaṅkara vibho gaṇanāthapūjya ||
[vāruṇapañcākṣaramuccārya akṣamālāmudrāyuto praṇamet]

bhṛṅgīśa uvāca
śrīśaṅkarāmaya hareśvara viśvamūrte
viśvādhikeśa karasaṅgikuraṅgabāla |
mandārakundanavacampakabilvamālā-
divyottamāṅgadabhujaṅga sureśa pāhi ||
[taijasapañcākṣaramuccārya mṛgīmudrāyuto praṇamet]

riṭiruvāca
viśveśa viśva madanāntaka viśvamūrte
gaurīvarāmarabhujaṅgaphaṇābhirāma |
gaṅgādharāntakaripo pramathādhinātha
pāhīśa māmakadhiyādya lalāmasoma ||
[samīrapañcākṣaramuccārya khaṭvāṅgamudrāyuto praṇamet]

kālāgnirudra uvāca
tryambaka sadāśiva tripuramāra kālāntaka
triśūlavarapāśasaṃyutakarādribāṇāsana |
prasādajanitānana prakaṭacaṇḍadhāmāgama
sudhāṃśukaśikhaṇḍaka surasanātha māṃ pālaya ||
[vyomapañcākṣaramuccārya kapālamudrāyuto praṇamet]

vīrabhadra uvāca
kṣayadvīra dakṣādhvaradhvaṃsakāśā-
vaseśāna cāśāvihīneti tuṣṭaḥ |
tvamevāsi bhadraṃ tvamevāsya bhadraṃ
satāñcāsatāmāśu māṃ mokṣayādya ||
[mānasapañcākṣaramuccārya ḍamarumudrāyuto praṇamet]

tatpuruṣa uvāca
svacchacchatrābhirāmaṃ chavijitarajataṃ chandasāṅgītatuṣṭaṃ
svacchandāyāṃ niricchodadhinijamahigocchannamacchācchadeham |
chadmebhārichadācchachadamajamajaraṃ piñchatāpiñchaguccha-
cchāyāsacchāyavāmāṅgamamadadhiṣaṇe sadviṣacchedaneccham ||
āśīviṣāṅgada sadaiva maheśa kāśī-
vāsīkṛtānandavana prasīda |
saṃsāravārāśitare purāre
kīnāśanāśa bhayamāśu vināśayādya ||
[sṛṣṭipañcākṣaramuccārya cāpamudrāyuto praṇamet]

aghora uvāca
sajjannirjararājarājamakuṭīnīrājanabhrājiṣa-
drājīvaṃ jagadārtibhañjanaratañjetāramājau purām |
āsāmrājyamihaiva jīvitanaye sāyujyamevejyayā
dātāraṃ bhaja dhūrjaṭiṃ svahṛdaya me jahnukanyābhujaṅgam ||
anikaṭagamakapaṭagirāmahikaṭakaṃ naṭanalaṃpaṭaṃ khapaṭam |
aghapaṭalapāṭanapaṭuṃ hāṭakagodhāridhāriṇaṃ vande ||
[saṃsthitipañcākṣaramuccārya bāṇamudrāyuto praṇamet]

sadyojāta uvāca
pāṭīradrumakīṭaketanajaṭākoṭīrabhāgeraṭa-
tsphātoccaistaṭinīsyadārbhaṭataṭajjūṭīkṛtāhicchaṭa |
ghoṭākṛtrimagokaṭītaṭapaṭībhūtebhacarmāmbara
kṣoṇīruṇṇikaṭāṭakhāṭaviṭapin maccittataṭyāmaṭa ||
vataṃsitasudhākaraṃ varaguṇaugharatnākaraṃ
sphuranniṭilalocanajvalanadagdhamīnadhvajam |
kulācalakumārikākucataṭīpaṭīrāṅkitaṃ
bhajāmi bhajatāṃ sadābhayadamīśvaraṃ śaṅkaram ||
[saṃhārapañcākṣaramuccārya paraśumudrāyuto praṇamet]

vāmadeva uvāca
tiṣṭhante stutipāṭhane tava vibho niṣṭhyūtaniṣṭhīvava-
cchāṭhyaṃ niṣṭhuratāṃ vidhūya manasā brahmaikaniṣṭhāḥ kati |
vaikuṇṭhārcita ratnapīṭhanilaya śrīkaṇṭha kaṇṭhollasa-
nnīla jyeṣṭha kaniṣṭha kuṣṭhahanana śreṣṭhāntarātiṣṭha me ||
surakuvalayasomaṃ vāmadevākhyasāma-
stutamakhilaguṇānāṃ sīmadhāmānamīśam |
jagadavanavināśaṃ śāmbhavodyatsukāmaṃ
nijanayanakaṭākṣairdagdhakāmaṃ bhaje.aham ||
[viśvalīnapañcākṣaramuccārya kāmamudrāyuto praṇamet]

īśāna uvāca
rathantararavaśriyaṃ ratharathāṅgapāṇīśaraṃ
manorathapathātigaṃ surathanāthasatkaṅkaṇam |
bhagīrathapathānugāvihitajahnukanyājaṭaṃ
bhajāmi suragorathapriyamapārapāpāpaham ||
caṣake nijavājiheṣitaiścaraṇe vāyusubhojiśiñjitaiḥ
kaṭisīmni subhūribṛṃhitairmukharaṃ daivatamāvirastu citte |
aśvīkṛtasvīkṛtavedarāśināṅgīkṛtāṅgīkṛtaśambarāriḥ |
astrīkṛtastrīkṛtadānavārirdevassadā me hṛdaye cakāstu ||
[sarvānugrahapañcākṣaramuccārya jaganmohanamudrāyuto praṇamet]


OM NAMAH SHIVAYA

No comments: