Saturday, March 28, 2015

Sri Rama Ashtottara Shatanama Stotram

asya shree raamachandra naama ashTottara shatamantrasya
brahmaa rushih anushTup Chandaha
jaanakee vallabhah shree raamachandro devataa
om beejam namaha shaktih shree raamachandreti keelakam
shree raamachandra preetyarthe jape viniyogaha ||
karanyaasaha
om namo bhagavate raajaadhiraajaaya paramaatmane angushThaabhyaam namaha a |
om namo bhagavate vidyaadhiraajaaya hayagreevaaya tarjaneebhyaam namaha a |
om namo bhagavate jaanakee vallabhaaya
madhyamaabhyaam namaha a
om namo bhagavate raghunandanaaya amitatejase anaamikaabhyaaa namaha a
om namo bhagavate ksheeraabdhi madhyasthaaya naaraayaNaaya kanishThikaabhyaam namaha a |
om namo bhagavate satprakaashaaya raamaaya karatala karaprushThaabhyaam namaha a ||
anganyaasaha
om namo bhagavate raajaadhiraajaaya paramaatmane hrudayaaya namaha a |
om namo bhagavate vidyaadhiraajaaya hayagreevaaya shirase svaahaa |
om namo bhagavate jaanakee vallabhaaya shikhaayai voushaT |
om namo bhagavate raghunandanaaya amitatejase kavachaaya hum |
om namo bhagavate ksheeraabdhi madhyasthaaya naaraayaNaaya netratrayaaya voushaT |
om namo bhagavate satprakaashaaya raamaaya astraaya phaT ||
bhoorbhavah suvarom iti digbandhaha ||
atha dhyaanam
mandaaraakruti puNyadhaama vilasat vakshasthalam komalam
shaantam kaanta mahendraneela ruchiraabhaasam sahasraananam |
vandeham raghunandanam surapatim kodanDa deekshaagurum
raamam sarvajagat susevitapadam seetaamanovallabham ||
sahasra sheershaNe vai tubhyam sahasraakshaayate namaha |
namaha sahasra hastaaya sahasra charaNaaya cha || 1 ||
namo jeemootavarNaaya namaste vishvatomukha |
achyutaaya namastubhyam namaste sheshashaayine || 2 ||
namo hiraNyagarbhaaya panchabhootaatmane namaha |
namo moola prakrutaye devaanaam hitakaariNe || 3 ||
namaste sarvalokesha sarvaduhkha nishoodana |
shankha chakra gadaa padma jaTaa makuTa dhaariNe || 4 ||
namo garbhaaya tattvaaya jyotishaam jyotishe namaha |
om namo vaasudevaaya namo dasharathaatmajaha || 5 ||
namo namaste raajendra sarvasampat pradaaya cha |
namaha kaaruNyaroopaaya kaikeyee priyakaariNe || 6 ||
namo daantaaya shaantaaya vishvaamitra priyaaya te |
yajneshaaya namastubhyam namaste kratupaalakaha || 7 ||
namo namaha keshavaaya namo naathaaya shaarngiNe |
namaste raamachandraaya namo naaraayaNaaya cha || 8 ||
namaste raamachandraaya maadhavaaya namo namaha |
govindaaya namastubhyam namaste paramaatmane || 9 ||
namo vishNuroopaaya raghunaathaaya te namaha |
namaste naathanaathaaya namaste madhusoodanaha || 10 ||
trivikrama namaste astu seetaayaah pataye namaha |
vaamanaaya namastubhyam namaste raaghavaaya cha || 11 ||
namo namaha shreedharaaya jaanakee vallabhaaya cha |
namaste astu hrusheekeshaaya kandarpaaya namo namaha ||
namaste padmanaabhaaya kousalyaa harshakaariNe |
namo raajeevanayana namaste lakshmaNaagraja || 13 ||
namo namaste kaakutstha namo daamodaraaya namaha |
vibheeshaNa paritraatah namaha sankarshaNaaya cha || 14 ||
vaasudeva namaste astu namaste shankarapriya |
pradyumnaaya namastubhyam aniruddhaaya te namaha || 15 ||
sadasat bhaktiroopaaya namaste purushottamaha |
adhokshaja namaste astu saptataala haraaya cha || 16 ||
kharadooshaNa samhartre shreenrusimhaaya te namaha |
achyutaaya namastubhyam namaste setubandhakaha || 17 ||
janaardana namaste astu namo hanumadaashraya |
upendra chandravandyaaya maareecha mathanaaya cha || 18 ||
namo vaalipraharaNa namaha sugreeva raajyada |
jaamadagnya mahaadarpa haraaya haraye namaha || 19 ||
namo namaste krushNaaya namaste bharataagraja |
namaste pitrubhaktaaya namaha shatrughnapoorvajah || 20 ||
ayodhyaadhipate tubhyam namaha shatrughna sevita |
namo nityaaya satyaa buddhyaadi gyaanaroopiNe || 21 ||
advaita brahmaroopaaya gyaanagamyaaya te namaha |
namaha poorNaaya ramyaaya maadhavaaya chidaatmane || 22 ||
ayodhyeshaaya shreshThaaya chinmaatraaya paraatmane |
namo ahalyoddhaaraNaaya namaste chaapabhangiNe || 23 ||
seetaaraamaaya sevyaaya stutyaaya parameshThine |
namaste baaNahastaaya namaha kodanDa dhaariNe || 24 ||
namaha kabandha hantre cha vaalihantre namostute |
namaste astu dashagreeva praaNa samhaara kaariNe || 25 ||
ashTottarashatam naamnaam raamachandrasya paavanam |
etat proktam mayaa shreshTham sarvapaataka naashanam ||
pracharishyati talloke praaNyadrushTa vashaadidvaja |
tasya keertanamaatreNa janaa yaasyanti sadgatim || 27 ||
taavad vijrumbhate paapam brahmahatyaa purassaram |
yaavannaamaashTakam shatam purusho na hi keertayet || 28 ||
taavat kaler mahotsaaho nihshankam sampravartate |
yaavat shree raamachandrasya shatam naamnaam na keertitam||
taavat svaroopam raamasya durbodham praaNinaam sphuTam |
yaavan na nishThayaa raamanaama maahaatmyam uttamam ||
keertitam paThitam chitte dhrutam samsmaaritam mudaa |
anyatah shruNuyaan martyah so api muchyet paatakaan || 31 ||
brahmahatyaadi paapaanaam nishkrutim yadi vaanChati |
raama stotram maasam ekam paThitvaa muchyate naraha ||
dushpratigraha durbhojya duraalaapaadi sambhavam |
paapam sakrut keertanena raama stotram vinaashayet || 33 ||
shruti smruti puraaNetihaasagama shataani cha |
arhanti na alpaam shree raama naama keertikalaam api || 34 ||
ashTottara shatam naamnaam seetaaraamasya paavanam |
asya sankeertanaadeva sarvaan kaamaan labhennaraha || 35 ||
putraarthee labhate putraan dhanaarthee dhanamaapnuyaat |
striyam labhati patnyarthee stotrapaaTha shravadinaa || 36 ||
kumbhodareNa muninaa yena stotreNa raaghavaha |
stutah poorvam yajnavaaTe tadetat tvaam mayoditam || 37 ||

iti shreemadaananda raamaayaNe vaalmeekiye yaagakaaNDe shree raamanaama ashTottara shatanaama stotram sampoorNam ||

No comments: