Friday, March 20, 2015

Shakti Ashtottara Shatadivyasthaniya Namavali

108 names of Shakti from Matsya Mahapurana
śaktyaṣṭōttaraśatadivyasthānīyanāmāvaliḥ
  1. ōṃ vārāṇasyāṃ viśālākṣyai namaḥ
  2. ōṃ naimiṣē liṅgadhāriṇyai namaḥ
  3. ōṃ prayāgē lalitādēvyai namaḥ
  4. ōṃ gandhamādanē kāmākṣyai namaḥ
  5. ōṃ mānasē kumudāyai namaḥ
  6. ōṃ ambarē viśvakāyāyai namaḥ
  7. ōṃ gōmantē gōmatyai namaḥ
  8. ōṃ mandarē kāmacāriṇyai namaḥ
  9. ōṃ caitrarathē madōtkaṭāyai namaḥ
  10. ōṃ hastināpurē jayantyai namaḥ
  11. ōṃ kānyakubjē gauryai namaḥ
  12. ōṃ malayaparvatē rambhāyai namaḥ
  13. ōṃ ēkāmrakē kīrtimatyai namaḥ
  14. ōṃ viśvē viśvēśvaryai namaḥ
  15. ōṃ puṣkarē puruhūtāyai namaḥ
  16. ōṃ kēdārē mārgadāyinyai namaḥ
  17. ōṃ himavataḥpṛṣṭhē nandāyai namaḥ
  18. ōṃ gōkarṇē bhadrakarṇikāyai namaḥ
  19. ōṃ sthānēśvarē bhavānyai namaḥ
  20. ōṃ bilvakē bilvapatrikāyai namaḥ
  21. ōṃ śrīśailē mādhavyai namaḥ
  22. ōṃ bhadrēśvarē bhadrāyai namaḥ
  23. ōṃ varāhaśailē jayāyai namaḥ
  24. ōṃ kamalālayē kamalāyai namaḥ
  25. ōṃ rudrakōṭyāṃ rudrāṇyai namaḥ
  26. ōṃ kālañjarē girau kālyai namaḥ
  27. ōṃ mahāliṅgē kapilāyai namaḥ
  28. ōṃ markōṭē mukuṭēśvaryai namaḥ
  29. ōṃ śālagrāmē mahādēvyai namaḥ
  30. ōṃ śivaliṅgē jalapriyāyai namaḥ
  31. ōṃ māyāpuryāṃ kumāryai namaḥ
  32. ōṃ santānē lalitāyai namaḥ
  33. ōṃ sahasrākṣē utpalākṣyai namaḥ
  34. ōṃ kamalākṣē mahōtpalāyai namaḥ
  35. ōṃ gaṅgāyāṃ maṅgalāyai namaḥ
  36. ōṃ puruṣōttamē vimalāyai namaḥ
  37. ōṃ vipāśāyāṃ amōghākṣyai namaḥ
  38. ōṃ puṇḍravardhanē pāṭalāyai namaḥ
  39. ōṃ supārśvē nārāyaṇyai namaḥ
  40. ōṃ vikūṭē bhadrasundaryai namaḥ
  41. ōṃ vipulē vipulāyai namaḥ
  42. ōṃ malayācalē kalyāṇyai namaḥ
  43. ōṃ kōṭitīrthē kōṭavyai namaḥ
  44. ōṃ mādhavē vanē sugandhāyai namaḥ
  45. ōṃ kubjāmrakē trisandhyāyai namaḥ
  46. ōṃ gaṅgādvārē ratipriyāyai namaḥ
  47. ōṃ śivakuṇḍē sunandāyai namaḥ
  48. ōṃ dēvikātaṭē nandinyai namaḥ
  49. ōṃ dvāravatyāṃ rukmiṇyai namaḥ
  50. ōṃ vṛndāvanē vanē rādhāyai namaḥ
  51. ōṃ mayūrāyāṃ dēvikāyai namaḥ
  52. ōṃ pātālē paramēśvaryai namaḥ
  53. ōṃ citrakūṭē sītāyai namaḥ
  54. ōṃ vindhyē vindhyādhivāsinyai namaḥ
  55. ōṃ sahyādrau ēkavīrāyai namaḥ
  56. ōṃ hariścandrē candrikāyai namaḥ
  57. ōṃ rāmatīrthē ramaṇāyai namaḥ
  58. ōṃ yamunāyāṃ mṛgāvatyai namaḥ
  59. ōṃ karavīrē mahālakṣmyai namaḥ
  60. ōṃ vināyakē umādēvyai namaḥ
  61. ōṃ vaidyanāthē arōgāyai namaḥ
  62. ōṃ mahākālē mahēśvaryai namaḥ
  63. ōṃ uṣṇatīrthēṣu abhayāyai namaḥ
  64. ōṃ vindhyakandarē amṛtāyai namaḥ
  65. ōṃ māṇḍavyē māṇḍavyai namaḥ
  66. ōṃ mahēśvarē purē svāhāyai namaḥ
  67. ōṃ chāgalāṇḍē pracaṇḍāyai namaḥ
  68. ōṃ makarandakē caṇḍikāyai namaḥ
  69. ōṃ sōmēśvarē varārōhāyai namaḥ
  70. ōṃ prabhāsē puṣkarāvatyai namaḥ
  71. ōṃ sarasvatyāṃ pārāvārataṭē dēvamātrē namaḥ
  72. ōṃ mahālayē mahābhāgāyai namaḥ
  73. ōṃ payōṣṇyāṃ piṅgalēśvaryai namaḥ
  74. ōṃ kṛtaśaucē siṃhikāyai namaḥ
  75. ōṃ kārtikēyē yaśaskaryai namaḥ
  76. ōṃ utpalāvartakē lōlāyai namaḥ
  77. ōṃ śōṇasaṅgamē subhadrāyai namaḥ
  78. ōṃ siddhapurē mātrē lakṣmyai namaḥ
  79. ōṃ bharatāśramē aṅganāyai namaḥ
  80. ōṃ jālandharē viśvamukhyai namaḥ
  81. ōṃ kiṣkindhaparvatē tārāyai namaḥ
  82. ōṃ dēvadāruvanē puṣṭyai namaḥ
  83. ōṃ kāśmīra maṇḍalē mēdhāyai namaḥ
  84. ōṃ himādrau bhīmādēvyai namaḥ
  85. ōṃ viśvēśvarē puṣṭyai namaḥ
  86. ōṃ kapālamōcanē śuddhyai namaḥ
  87. ōṃ kāyāvarōhaṇē mātrē namaḥ
  88. ōṃ śaṅkhōddhārē dhvanyai namaḥ
  89. ōṃ piṇḍārakē dhṛtyai namaḥ
  90. ōṃ cadrabhāgāyāṃ kālāyai namaḥ
  91. ōṃ accōdē śivakāriṇyai namaḥ
  92. ōṃ vēṇāyāṃ amṛtāyai namaḥ
  93. ōṃ badaryāṃ urvaśyai namaḥ
  94. ōṃ uttarakurau auṣadhyai namaḥ
  95. ōṃ kṛśadvīpē kuśōdakāyai namaḥ
  96. ōṃ hēmakūṭē manmathāyai namaḥ
  97. ōṃ mukuṭē satyavādinyai namaḥ
  98. ōṃ aśvatthē vandanīyāyai namaḥ
  99. ōṃ vaiśravaṇālayē nidhayē namaḥ
  100. ōṃ vēdavadanē gāyatryai namaḥ
  101. ōṃ śivasannidhau pārvatyai namaḥ
  102. ōṃ dēvalōkē indrāṇyai namaḥ
  103. ōṃ brahmāsyēṣu sarasvatyai namaḥ
  104. ōṃ sūryabimbē prabhāyai namaḥ
  105. ōṃ mātṝṇāṃ vaiṣṇavyai namaḥ
  106. ōṃ satīnāṃ arundhatyai namaḥ
  107. ōṃ rāmāsu tilōttamāyai namaḥ
  108. ōṃ sarvaśarīriṇāṃ cittē brahmakalānāmaśaktyai namaḥ
|| iti śrīmatsyamahāpurāṇē śrīśaktyaṣṭōttaraśatadivyasthānīyanāmāvaliḥ sampūrṇā||

No comments: