Monday, April 24, 2017

Shānti Mantras


1   om vān me manasi pratishthitā
mano me vāci pratishtitam-
āvir-āvīr-ma edhi
vedasya ma ānīsthah
shrutam me mā prahāsīh
anenādhītenāho-rātrān sandadhāmi
ritam vadishyāmi satyam vadishyāmi
tan mām-avatu tad-vaktāram-avatu
avatu mām avatu vaktāram-avatu vaktāram
  om shāntih shāntih shāntih

   2   om madhu vātā ritāyate
madhu ksharanti sindhavah
mādhvīr-nah santv’oshadhīh
madhu naktam-uto’shasi
madhumat pārthivam rajah
madhu dyaur-astu nah pitā
madhumān no vanaspatir-
madhumām astu sūryah
mādhvīr-gāvo bhavantu nah
  om shāntih shāntih shāntih

   3   om sham no mitrah sham varunah
sham no bhavatv-aryamā
sham na indro brihaspatih
sham no vishnur-urukramah
namo brahmane namaste vāyo
tvameva pratyaksham brahmāsi
tvameva pratyaksham brahma vadishyāmi
ritam vadishyāmi satyam vadishyāmi
tan-mām-avatu tad-vaktāram-avatu
avatu mām avatu vaktāram
  om shāntih shāntih shāntih

   4   om agne naya supathā rāye asmān
vishvāni deva vayunāni vidvān
yuyodhy'asmaj juhurānam eno
bhūyishthām te nama uktim vidhema
  om shāntih shāntih shāntih

   5   om āpyāyantu  mamāngāni
vāk prānash-cakshuh  shrotram-
atho  balam-indriyāni  ca  sarvāni
sarvam  brahmau' panishadam
māham  brahma  nirākuryām
mā  mā  brahma  nirākarod-
anirākaranam-astv'anirākaranam  me'stu
tad  ātmani  nirate  ya  upanishatsu
dharmās-te  mayi  santu  te  mayi  santu
  om shāntih  shāntih  shāntih

   6   om sarvas-taratu durgāni
sarvo bhadrāni pashyatu
sarvas sadbuddhim-āpnotu
sarvah sarvatra nandatu
  om shāntih shāntih shāntih

   7   om durjanah sajjano bhūyāt
sajjanah shāntim-āphunyāt
shānto mucyeta bandhebhyo
muktash-cānyān vimocayet
  om shāntih shāntih shāntih

   8   om svasti prajābhyah paripāla yantām
nyāyena mārgena mahīm mahīshāh
go-brāhmanebhyah shubham-astu nityam
lokāh samastāh sukhino bhavantu

kāle varshatu parjanyah
prithivī sasya-shālinī
desho-’yam kshobha-rahitah
brāhmanās-santu nirbhayāh
  om shāntih shāntih shāntih

 9   om saha nāv’avatu
saha  nau  bhunaktu
saha  vīryam  karavāvahai
tejasvi-nāv’adhītam-astu
mā  vidvishāvahai
  om shāntih  shāntih  shāntih

 10   om dyauh shāntir-antarīksham shāntih prithivī shāntir-
āpah shāntir-oshadhayah shāntir-vanaspatayah shāntir- vishve-devāh shāntir-brahma shāntih sarvam shāntih
shāntir-eva shāntih sā mā shāntir-edhi
  om shāntih shāntih shāntih

 11   om bhadram karnebhih shrinuyāma devā
bhadram pashyemā-kshabhir-yajatrāh
sthirair-angais-tushtuvāmsas-tanūbhir-
vyashema devahitam yad-āyuh
  om shāntih shāntih shāntih

 12   om svasti na indro vriddha-shravāh
svasti nah pūshā vishva-vedāh
svasti nas-tārkshyo’rishtanemih
svasti no brihaspatir-dadhātu
  om shāntih shāntih shāntih

 13   om sarveshām svasti bhavatu
sarveshām shāntir-bhavatu
sarveshām pūrnam bhavatu
sarveshām mangalam bhavatu
  om shāntih shāntih shāntih

 14   om sarve bhavantu sukhinah
sarve santu nirāmayāh
sarve bhadrāni pashyantu
mā kashcit duhkha bhāg bhavet
  om shāntih shāntih shāntih

 15   om asato mā  sad gamaya
tamaso mā jyotir-gamaya
mrityor-mā amritam gamaya
  om shāntih shāntih shāntih

 16   om pūrnam-adah pūrnam-idam
pūrnāt pūrnam-udacyate
pūrnasya pūrnam-ādāya
pūrnam-evāvashishyate
  om shāntih shāntih shāntih

No comments: