Monday, June 19, 2017

Sadashiva Kavacha

From Bhairava Tantra

श्री देव्युवाच
भगवन्-देवदेवेश सर्वाम्नाय प्रपूजित ।
सर्वम् मे कथितम् देव कवचम् न प्रकाशितम् ॥ 1 ॥
प्रासादाख्यस्य मन्त्रस्य कवचम् मे प्रकाशय ।
सर्वरक्षाकरम् देव यदि स्नेहो-स्ति माम् प्रति ॥ 2 ॥
श्री भगवानुवाच
प्रासाद-मन्त्र-कवचस्य वामदेव ऋषिः ।
पन्क्तिश्छन्दः । सदाशिवो देवता । सकलाभीष्ट-सिद्धये जपे विनियोगह ॥
शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः ।
षडक्षरस्वरूपो मे वदनम् तु महेश्वरः ॥ 3 ॥
पन्चाक्षरात्मा भगवान्-भुजौ मे परिरक्षतु ।
म्रित्युन्जयस्-त्रिबीजात्मा आस्यम् रक्षतु मे सदा ॥ 4 ॥
वटमूलम् समासीनो दक्षिणामूर्तिर्-अव्ययः ।
सदा माम् सर्वदः पातु षट्त्रिम्-शार्ण-स्वरूपध्रुक् ॥ 5 ॥
द्वाविम्शार्णात्मको रुद्रो दक्षिणः परिरक्षतु ।
त्रिवर्णात्मा नीलकन्ठः कन्ठम् रक्षतु सर्वदा ॥ 6 ॥
चिन्तामणिर्-बीजरूपो ह्यर्ध-नारीश्वरो हरः ।
सदा रक्षतु मे गुह्यम् सर्व-सम्पत्-प्रदायकः ॥ 7 ॥
एकाक्षर-स्वरूपात्मा कूटव्यापी महेश्वरः ।
मार्तन्ड-भैरवो नित्यम् पादौ मे परि रक्षतु ॥ 8 ॥
तुम्बुराख्यो महाबीज-स्वरूपः त्रिपुरान्तकः ।
सदा माम् रणभूमौ च रक्षतु त्रिदशाधिपः ॥ 9 ॥
ऊर्ध्व-मूर्द्धानम्-ईशानो मम रक्षतु सर्वदा ।
दक्षिणास्यम् तत्पुरुषः पायान्मे गिरिनायकः ॥ 10 ॥
अघोराख्यो महादेवः पूर्वास्यम् परिरक्षतु ।
वामदेवः पश्चिमास्यम् सदा मे परिरक्षतु ॥ 11 ॥
उत्तरास्यम् सदा पातु सद्योजात-स्वरूपध्रुक् ।
इत्थम् रक्षाकरम् देवि कवचम् देव-दुर्लभम् ॥ 12 ॥
प्रातः-काले पठेद्यस्तु सो-अभीष्टम् फलम्-आप्नुयात् ।
पूजाकाले पठेद्यस्तु कवचम् साधकोत्तमः ॥ 13 ॥
कीर्ति-श्री-कान्ति-मेधायुः-सहितो भवति ध्रुवम् ।
कन्ठे यो धारयेद्-एतत्-कवचम् मत्-स्वरूपकम् ॥ 14 ॥
युद्धे च जयमाप्नोति द्यूते वादे स साधकः ।
कवचम् धारयेद्-यस्तु साधको दक्षिणे भुजे ॥ 15 ॥
देवा मनुष्या गन्धर्वा वश्यास्तस्य न संशयः ।
कवचम् शिरसा यस्तु धारयेद्-यतमानसः ॥ 16 ॥
करथास्तस्य देवेशि अणिमाद्यष्ट-सिद्धयः ।
भूर्जपत्रे त्विमाम् विद्याम् षुक्ल-पक्षेण वेष्टिताम् ॥
रजतोदर-सम्विष्टाम् क्रुत्वा वा धारयेत्-सुधीः ।
सम्प्राप्य महतीम् लक्ष्मी-मन्ते मेद्देहरूपभाक् ॥ 18 ॥
यस्मै कस्मै न दातव्यम् न प्रकाश्यम् कदाचन ।
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ 19 ॥
अन्यथा सिद्धिहानिः स्यात्-सत्यम्-एतन्-मनोरमे ।
तव स्नेहान्-महादेवि कथितम् कवचम् शुभम् ॥ 20 ॥
न देयम् कस्य-चिद्-भद्रे यदीच्छेद्-आत्मनो हितम् ।
यो अर्चयेद्-गन्ध-पुष्पाद्यैः कवचम् मन्मुखोदितम् ।
तेनार्चिता महादेवि सर्वे देवा न सम्शयः ॥ 21 ॥

इति भैरव-तन्त्रे सदाशिव-कवचम् सम्पूर्णम् ॥
 

OM NAMAH SHIVAYA

No comments: