Tuesday, June 27, 2017

Vakratunda Ganesha Stavaraja

वक्रतुन्ड गणेश स्तवराज:

|| अस्य गायत्री मन्त्रः ॥
ओम् तत्पुरुषाय विद्महे वक्रतुन्डाय धीमहि ।
तन्नो दन्तिः प्रचोदयात्॥

ओम् कारमाद्यम् प्रवदन्ति सन्तो वाचः श्रुतीनामपि यम् गृणन्ति ।
गजाननम् देवगणानतान्घ्रिम् bhaje~ham अर्धैदु-क्रुतावतम्सम् ॥ 1॥
पादारविन्दार्च्चन तत्पराणाम् सम्सार दावानल भन्गदक्षम् ।
निरन्तरं निर्गत-दान-तोयैस्तम् नौमि विघ्नेश्वरम्-अम्बुदाभम् ॥ 2 ॥
क्रुतान्गरागम् नवकुम्कुमेन मत्तालिजालम् मदपन्क-मग्नम् ।
निवारयन्तम् निजकर्णतालैः को
विस्मरेत् पुत्रमनन्ग-शत्रोः ॥ 3 ॥
शम्भोर्-जटाजूट-निवासि गन्गाजलम् समानीय कराम्बुजेन ।
लीलाभिराराच्छिवम्-अर्चयम्-तम्
गजाननम् भक्तियुता भजन्ति ॥ 4 ॥
कुमारमुक्तौ पुनरात्म-हेतोः पयोधरौ
पर्वत राजपुत्र्याः ।
प्रक्षालयन्तम् करशीकरेण मौग्ध्येन तम्
नागमुखम् भजामि ॥ 5 ॥
तया समद्भूत गजास्य हस्ताद्ये
शीकराः पुष्कर-रन्ध्र-मुक्ताः ।
व्योमान्गणे ते विचरन्ति ताराः कालात्मना
मौक्तिक-तुल्यभासः ॥ 6 ॥
क्रीडारते वारिनिधौ गजास्ये
वेलामतिक्रामति वारिपूरे ।
कल्पावसानम् परिचिन्त्य देवाः कैलासनाथम्
श्रुतिभिः स्तुवन्ति ॥ 7 ॥
नानागने नागकृतोत्तरीये क्रीडारते देवकुमार-सन्घैः ।
त्वयि क्षणम् काल गतिम् विहाय तौ
प्रापतुः कन्दुकतामिनेन्दू ॥ 8 ॥
मदोल्लसत् पन्चमुखैर्-अजस्त्र-मध्यापयन्तम् सकलागमार्थम् ।
देवान्-ऋषीन् भक्त-जनैक-मित्रम् हैरम्बम्
मर्क्कारुणम्-आश्रयामि ॥ 9 ॥
पादाम्बुजाभ्याम् अति वामनाभ्याम् कृतार्थ-यन्तम्
कृपया धरित्रीम् ।
अकारणम् कारणम्-आप्तवाचाम् तन्नाग-वक्त्रम् न
जहाति चेतः ॥ 10 ॥
येनार्पितम् सत्यवती-सुताय पुराणमालिख्य विषाणकोट्या ।
तम् चन्द्रमौलेस्-तनयम् तपोभिर्-आराध्यम्
आनन्दघनम् भजामि ॥ 11 ॥
पदम् श्रुतीनाम-पदम् स्तुतीनाम् लीलावतारम्
परमात्म-मूर्तेः ।
नागात्मकम् वा पुरुषात्मकम् वा त्वभेदमाद्यम्
भज विघ्नराजम् ॥ 12 ॥
पाशान्कुशो भग्नरदम् त्वभीश्टम् करैर्दधानम्
कररन्ध्र-मुक्तैः ।
मुक्ताफलाभैः पृथु-शीकरोघैः सिन्चन्तमन्गम्
शिवयोर्-भजामि ॥ 13 ॥
अनेकमेकम् गजम्-एकदन्तम् चैतन्य रूपम्
जगदादि-बीजम् ।
ब्रह्मेति यम् वेदवितो वदन्ति तम् शम्भुसूनुम्
सततम् भजामि ॥ 14 ॥
स्वान्कस्थिताया निजवल्लभाया मुखाम्बुजालोकन लोलनेत्रम् ।
स्मेराननाब्जम् मदवैभवेन रुद्धम् भजे विश्वविमोहनम् तम् ॥ 15 ॥
ये पूर्वम्-आराध्य गजाननम् त्वाम् सर्वाणि
शास्त्राणि पठन्ति तेषाम् ।
त्वत्तो न चान्यत् प्रतिपाद्यम्-एतैस्तदास्ति
चेत्सर्वम् असत्यकल्पम् ॥ 16 ॥
हिरण्यवर्णम् जगदीशितारम् कविम् पुराणम् रविमन्डलस्थम् ।
गजाननम् यम् प्रविशन्ति सन्तस्-तत्काल-योगैस्-तमहम् प्रपद्ये ॥ 17 ॥
वेदान्तगीतम् पुरुषम् bhaje~ham
आत्मानमानन्द-घनम् ह्रुदिस्थम् ।
गजाननम् यन्महसा जनानाम् विघ्नान्धकारो
विलयम् प्रयाति ॥ 18 ॥
शम्भोः समालोक्य जटाकलापे शशान्क-खन्डम् निजपुष्करेण ।
स्वभग्न-दन्तम् प्रविचिन्त्य मौग्ध्याद्-आक्रष्टु-कामः श्रियम्-आतनोतु ॥ 19 ॥
विघ्नार्गलानाम् विनिपातनार्थम् यम्
नारिकेलैः कदलीफलाद्यैः ।
प्रसादयन्ते मदवारणास्यम् प्रभुम् sadA~bhIShTam-अहम् भजेयम् ॥ 20 ॥
यग्यैरनेकैः बहुभिस्-तपोभिर्-आराध्यम्-आद्यम्
गजराज-वक्त्रम् ।
स्तुत्याञया ये विधिवत् स्तुवन्ति ते
सर्व-लक्ष्मी-निलया भवन्ति ॥ 21 ॥

|| इति गणेश स्तवराजः समाप्तः ॥


No comments: