Wednesday, August 17, 2016

Gayatri Stotram

From Devi Bhagavatpurana

भक्तानुकम्पिन्-सर्वग्य ह्रुदयम् पापनाशनम् ।
गायत्र्याः कथितम् तस्माद्-गायत्र्याः स्तोत्रमीरय॥1॥
श्री नारायण उवाच
आदिशक्ते जगन्मातर्-भक्तानुग्रहकारिणि ।
सर्वत्र व्यापिके अनन्ते श्रीसन्ध्ये ते नमो अस्तु मे॥2॥
त्वमेव सन्ध्या गायत्री सावित्री च सरस्वती ।
ब्राह्मी च वैश्णवी रौद्री रक्ता श्वेता सितेतरा॥3॥
प्रातर्बाला च मध्यान्हे यौवनस्था भवेत्पुनः ।
ब्रह्मा सायम् भगवती चिन्त्यते मुनिभिः सदा॥4॥
हम्सस्था गरुडारूढा तथा व्रुशभवाहिनी ।
रुग्वेदाध्यायिनी भूमौ द्रुश्यते या तपस्विभिः॥5॥
यजुर्वेदम् पठन्ती च अन्तरिक्षे विराजिते ।
सा सामगापि सर्वेशु भ्राम्यमाणा तथा भुवि ॥6॥
रुद्रलोकम् गता त्वम् हि विश्णुलोकनिवासिनी ।
त्वमेव ब्रह्मणो लोके अमर्त्यानुग्रहकारिणी ॥7॥
सप्तर्शिप्रीतिजननी माया बहुवरप्रदा ।
शिवयोः करनेत्रोत्थाः ह्यश्रुस्वेद-समुद्भवा॥8॥
आनन्दजननी दुर्गा दशधा परिपठ्यते ।
वरेण्या वरदा चैव वरिश्ठा वरवर्णिनी ॥9॥
गरिश्ठा च वरार्हा च वरारोहा च सप्तमी ।
नीलगन्गा तथा सन्ध्या सर्वदा भोगमोक्षदा॥10॥
भागीरथी मर्त्यलोके पाताले भोगवत्यपि ।
त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥11॥
भूर्लोकस्था त्वमेवासि धरित्री लोकधारिणी ।
भुवोलोके वायुशक्तिः स्वर्लोके तेजसाम् निधिः॥12॥
महर्लोके महासिद्धिर्-जनलोके जनेत्यपि ।
तपस्विनि तपोलोके सत्यलोके तु सत्यवाक् ॥13॥
कमला विश्णुलोके च गायत्री ब्रह्मलोकदा ।
रुद्रलोके स्थिता गौरी हरार्धान्ग-निवासिनी ॥14॥
अहमो महतश्चैव प्रक्रुतिस्त्वम् हि गीयसे ।
साम्यावस्थात्मिका त्वम् हि शबल-ब्रह्मरूपिणी॥15॥
ततः परा परा शक्तिः परमा त्वम् हि गीयसे ।
इच्छाशक्तिः क्रियाशक्तिर्-ग्यानशक्तिस्-त्रिशक्तिता॥16॥
गन्गा च यमुना चैव विपाशा च सरस्वती ।
सरयूर्देविका सिन्धुर्-नर्मदैरावती तथा ॥17॥
गोदावरी शतद्रुश्च कावेरी देवलोकगा ।
कौशिकी चन्द्रभागा च वितस्ता च सरस्वती॥18॥
गन्डकी तापिनी तोया गोमती वेत्रवत्यपि ।
इडा च पिन्गला चैव सुशुम्ना च त्रुतीयका॥19॥
गान्धारी हस्तिजिह्वा च पूशा अपूशा तथैव च ।
अलम्बुसा कुहूश्चैव शन्खिनी प्राणवाहिनी ॥20॥
नाडी च त्वम् शरीरस्था गीयसे प्राक्तर्नैर्बुधैः।
ह्रुत्पद्मस्था प्राणशक्तिः कन्ठस्था स्वप्ननायिका॥21॥
तालुस्था त्वम् सदाधारा बिन्दुस्था बिन्दुमालिनी ।
मूले तु कुन्डलीशक्तिर्व्यापिनी केशमूलगा ॥22॥
शिखामध्यासना त्वम् हि शिखाग्रे तु मनोन्मनी ।
किमन्यद्बहुनोक्तेन यत्किन्चिज्जगतीत्रये ॥23॥
तत्सर्वम् त्वम् महादेवि श्रिये सन्ध्ये नमो अस्तु ते।
इतीदम् कीर्तितम् स्तोत्रम् सन्ध्यायाम् बहुपुण्यदम्॥24॥
महापापप्रशमनम् महासिद्धिविधायकम् ।
य इदम् कीर्तयेत्स्तोत्रम् सन्ध्याकाले समाहितः॥25॥
अपुत्रः प्राप्नुयात्पुत्रम् धनार्थी धनमाप्नुयात् ।
सर्वतीर्थ-तपोदान-यग्ययोगफलम् लभेत् ॥26॥
भोगान्भुक्त्वा चिरम् कालमन्ते मोक्षवाप्नुयात् ।
तपस्विभिः क्रुतम् स्तोत्रम् स्नानकाले तु यः पठेत्॥27॥
यत्र कुत्र जले मग्नः सन्ध्यामज्जनजम् फलम् ।
लभते नात्र सन्देहः सत्यम् सत्यम् च नारद॥28॥
श्रुणुयाद्यो अपि तद्भक्त्या स तु पापात्प्रमुच्यते ।
पीयूशसद्रुशम् वाक्यम् सम्प्रोक्तम् नारदेतिरम्॥29॥
इति श्रीदेवीभागवते महापुराणे द्वादश-स्कन्धे
गायत्रीस्तोत्रम् नाम पन्चमो अध्यायह ॥

Om Sri Gayatriyai Namaha

No comments: