Wednesday, February 26, 2014

Shivaratri Puja


Perform gaNapati pUja praying for no hurdles to the pUja.
Sankalpam:

ममोपात्त समस्त दुरित क्षयद्वार श्री परमेश्वर प्रीत्यर्त्तम्
शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपरार्धे
श्वेत वराहकल्पे वैवस्वत मन्वंतरे कलियुगे
प्रथमपादे जंबू द्वीपे भारतवर्षे भरतखण्डे
अस्मिन् वर्तमाने व्यवहारिक ##------## नामेन संवत्सरे
उत्तरायने शिशिर ऋतौ कुम्ब मासे
कृष्ण पक्षे चतुर्धश्याम् सुभतितौ ##------## वासर युक्तायाम्
शुभनक्षत्र शुभयोग शुभकरण एवंगुण विशेषण विशिष्टायां
शुभतिथौ शिवरात्रि पुण्यकाले श्री परमेश्वर प्रीत्यर्थं
मम क्षेमस्थैर्य
विजयायुरारोग्यैश्वर्यापि वृद्ध्यर्थं धर्मार्थ
काममोक्ष चतुर्विध फलपुरुषार्थ सिद्ध्यर्थं
इष्ट काम्यार्थ सिद्ध्यर्थं मम समस्त दुरितोप
शान्त्यर्थं समस्त मङ्गळ वाप्त्यर्थं श्री साम्ब सदाशिव
प्रसादेन सकुटुम्बस्य ज्ञान वैराग्य मोक्ष प्राप्त्यर्त्तम्
वर्षे वर्षे प्रयुक्त शिवरात्रि पुण्यकाले सम्ब परमेश्व पूजाम् करिष्ये ॥
नमः | 


Kailasa pUja. Meditation on Lord sAmba parameshvara with this shloka:

चन्द्र कोठि प्रतीकाशं त्रिनेत्रं चन्द्र भूषणम् ।
आपिङ्गळ जटजूटं रत्न मौळि विराजितम् ॥
नीलग्रीवं उताराङ्गं तारहारोप शोभितम् ।
वरदाभय हस्तञ्च हरिणञ्च परश्वतम् ॥
ततानं नाग वलयं केयूराङ्गत मुद्रकम् ।
व्याघ्र चर्म परीतानं रत्न सिंहासन स्थितम् ॥
आगच्च देवदेवेश मर्त्यलोक हितेच्चया ।
पूजयामि विदानेन प्रसन्नः सुमुखो भव ॥
उमा महेश्वरं द्यायामि । आवाहयामि ॥


PrANa pratiShTA and simple pUjA with dhUpadIpaM and fruit offering.

पादासनं कुरु प्राज्ञ निर्मलं स्वर्ण निर्मितम् ।
भूषितं विवितैः रत्नैः कुरु त्वं पादुकासनम् ॥
उमा महेश्वराय नमः । रत्नासनं समर्पयामि ॥
गङ्गादि सर्व तीर्थेभ्यः मया प्रार्त्तनयाहृतम् ।
तोयम् Etat सुकस्पर्शम् पाद्यार्थम् प्रदिगृह्यताम् ॥
उमा महेश्वराय नमः । पाद्यं समर्पयामि ॥
गन्धोदकेन पुष्पेण चन्दनेन सुगन्धिना ।
अर्घ्यं कृहाण देवेश भक्तिं मे ह्यचलां कुरु ॥
उमा महेश्वराय नमः । अर्घ्यं समर्पयामि ॥
कर्पूरोशीर सुरभि शीतळं विमलं जलम् ।
गङ्गायास्तु समानीतं गृहाणाचमणीयकम् ॥
उमा महेश्वराय नमः । आचमनीयं समर्पयामि ॥
रसोसि रस्य वर्गेषु सुक रूपोसि शङ्कर ।
मधुपर्कं जगन्नाथ दास्ये तुभ्यं महेश्वर ॥
उमा महेश्वराय नमः । मधुपर्कं समर्पयामि ॥
पयोदधि कृतञ्चैव मधुशर्करया समम् ।
पञ्चामृतेन स्नपनं कारये त्वां जगत्पते ॥
उमा महेश्वराय नमः । पञ्चामृत स्नानं समर्पयामि ॥
मन्धाकिनियाः समानीतं हेमांबोरुह वासितम् ।
स्नानाय ते मया भक्त्या नीरं स्वीकृयतां विभो ॥
उमा महेश्वराय नमः । शुद्दोदक स्नानम् समर्पयामि ।
स्नानानन्तरं आचमनीयं समर्पयामि ॥
वस्त्रं सूक्ष्मं तुकूलेच देवानामपि दुर्लभम् ।
गृहाण त्वम् उमाकान्त प्रसन्नो भव सर्वता ॥
उमा महेश्वराय नमः । वस्त्रं समर्पयामि ॥
यज्ञोपवीतं सहजं ब्रह्मणा निर्मितं पुरा ।
आयुष्यं भव वर्चस्यं उपवीतं गृहाण भो ॥
उमा महेश्वराय नमः । यज्ञोपवीतं समर्पयामि ॥
श्रीकण्ठं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ट मत्दत्तम् प्रति गृह्यताम् ॥
उमा महेश्वराय नमः । गन्धं समर्पयामि ॥
अक्षदान् चन्द्र वर्णापान् शालेयान् सदिलान् शुभान् ।
अलञ्कारार्थमानीदान् धारयस्य महाप्रभो ॥
उमा महेश्वराय नमः । अक्षदान् समर्पयामि ॥
माल्यातीनि सुगन्धीनि मलद्यातीनि वै प्रभो ।
मयाहृदानि पुष्पाणि पूजार्थं तव शञ्कर ॥
उमा महेश्वराय नमः । पुष्पमालां समर्पयामि ॥ 


|| अङ्ग पूज ॥

शिवाय नमः । पादौ पूजयामि ।
शर्वाय नमः । कुल्पौ पूजयामि ।
रुद्राय नमः । जानुनी पूजयामि ।
ईशानाय नमः । जङ्घे पूजयामि ।
परमात्मने नमः । ऊरू पूजयामि ।
हराय नमः । जघनं पूजयामि ।
ईश्वराय नमः । गुह्यं पूजयामि ।
स्वर्ण रेतसे नमः । कटिं पूजयामि ।
महेश्वराय नमः । नाभिं पूजयामि ।
परमेश्वराय नमः । उदरं पूजयामि ।
स्फटिकाभरणाय नमः । वक्षस्थलं पूजयामि ।
त्रिपुरहन्त्रे नमः । भाहून् पूजयामि ।
सर्वास्त्र धारिणे नमः । हस्तान् पूजयामि ।
नीलकण्ठाय नमः । कण्ठं पूजयामि ।
वाचस्पतये नमः । मुखं पूजयामि ।
त्र्यम्बकाय नमः । नेत्राणि पूजयामि ।
फाल चन्द्राय नमः । ललाटं पूजयामि ।
गङ्गाधराय नमः । जटामण्डलं पूजयामि ।
सदाशिवाय नमः । शिरः पूजयामि ।
सर्वेश्वराय नमः । सर्वाण्यङ्गानि पूजयामि ।
PerforM थे शिवाष्टोत्तर सत ओर् सहस्र नामावळि पूज.

साम्ब परमेश्वराय नमः । नानावित परिमळपत्र
पुष्पाणि समर्पयामि ॥

|| उत्तराङ्ग पूज ॥

वनस्पतिरसोद्भूतः गन्धाढ्यश्च मनोहरः ।
आग्रेयः सर्वदेवानां धूपोयं प्रतिगृह्यताम् ॥
उमा महेश्वराय नमः । धूपं आग्रापयामि ॥
साज्यं त्रिवर्त्ति सम्युक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्रैलोक्य तिमिरापहम् ॥
उमा महेश्वराय नमः । दीपं दर्शयामि ॥
नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु ।
शिवेप्सितं वरं देहि परत्र च परां गतिम् ॥
उमा महेश्वराय नमः । महानैवेद्यं समर्पयामि ॥
OM भूर्भुवस्सुवः तत्सवितुर्वरेण्यं भर्गो देवस्य
धीमहि दियो यो नः प्रचोदयात् ।
OM देव सवितः प्रसूव सत्यं त्वर्थेन परिशिञ्चामि ।
अमृतोपस्तरणमसि ।
OM प्राणयस्वाहा । OM अपानायस्वाहा । OM व्यानाय स्वाहा ।
OM उदानाय स्वाहा । OM समानाय स्वाहा ।
OM ब्रह्मणे स्वाहा । ब्रह्मणि म आत्मा अमृतत्वाय ।
अमृताभितानमसि ॥

नैवेद्यानन्तरं आचमनीयं समर्पयामि ।
पूगीफल समायुक्तं नागवल्ली दळैर् युतम् ।
कर्पूर चूर्ण संयुक्तं तांबूलं प्रतिगृह्यताम् ॥
उमा महेश्वराय नमः । कर्पूर तांबूलं समर्पयामि ॥
चक्षुर्तं सर्वलोकानां तिमिरस्य निवारणम् ।
आर्दिग्यं कल्पितं भक्त्या गृहाण परमेश्वर ॥
उमा महेश्वराय नमः । कर्पूर नीराञ्जनं समर्पयामि ।
आचमनीयं समर्पयामि ॥
यानिकानिच पापानि जन्मान्तर कृतानि च ।
तानि तानि विनश्यन्ति प्रदक्षिण पते पते ॥
उमा महेश्वराय नमः । प्रदक्षिणं समर्पयामि ॥
पुष्पाञ्जलिं प्रदास्यामि गृहाण करुणानिदे ।
नीलकण्ठ विरूपाक्ष वामार्द गिरिज प्रभो ॥
उमा महेश्वराय नमः । पुष्पाञ्जलिं समर्पयामि ।
मन्त्रपुष्पं स्वर्णपुष्पं समर्पयामि ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णम् ततस्तु ते ॥

वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणम्
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूणाम् पतिम् ।
वन्दे सूर्य शशांकवह्नि नयनं वन्दे मुकुन्द प्रियम्
वन्दे भक्त जनाश्रयञ्च वरदं वन्दे शिवं शङ्करम् ॥

नमःशिवाभ्यां नव यौवनाभ्यां
परस्पराश्लिष्ट वपुर् धराभ्याम् ।
नगेन्द्र कन्या वृष केतनाभ्यां
नमो नमःशङ्कर पार्वतीभ्याम् ॥


|| अर्घ्यम् ॥ 

शुक्लाम्बरधरं viSHNuM शशिवर्णं चतुर्भुजं ।
प्रसन्न वदनं द्यायेत् सर्वविग्नोपशान्तये ॥

ममोपात्त समस्त दुरित क्षयद्वार श्री परमेश्वर
प्रीत्यर्त्तं ।
मया चरित शिवरात्रि व्रदपूजान्ते क्षीरार्घ्य प्रदानं
उपायदानञ्च करिष्ये ॥
नमो विश्वस्वरूपाय विश्वसृष्ट्यादि कारक ।
गङ्गाधर नमस्तुभ्यं गृहाणार्घ्यं मयार्पितम् ॥
उमा महेश्वराय नमः । इदमर्घ्यं इदमर्घ्यं इदमर्घ्यं ॥
नमःशिवाय शान्ताय सर्वपापहरायच ।
शिवरात्रौ मया दत्तम् गृहाणार्घ्यं प्रसीत मे ॥
उमा महेश्वराय नमः । इदमर्घ्यं इदमर्घ्यं इदमर्घ्यं ॥
दुःख दारिद्र्य पापैश्च दग्तोहं पार्वतीपते ।
मां त्वं पाहि ,अहाभाहो गृहणार्घ्यं नमोस्तु ते ॥
उमा महेश्वराय नमः । इदमर्घ्यं इदमर्घ्यं इदमर्घ्यं ॥
शिवाय शिवरूपाय भक्तानां शिवदायक ।
इदमर्घ्यं प्रदास्यामि प्रसन्नो भव सर्वता ॥
उमा महेश्वराय नमः । इदमर्घ्यं इदमर्घ्यं इदमर्घ्यं ॥
अंबिकायै नमस्तुभ्यं नमस्ते देवि पार्वति ।
अम्बिके वरदे देवि गृह्णीदार्घ्यं प्रसीद मे ॥
पार्वत्यै नमः । इदमर्घ्यं इदमर्घ्यं इदमर्घ्यं ॥
सुब्रःमण्य महाभग कार्तिकेय सुरेश्वर ।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव ॥
सुब्रह्मण्याय नमः । इदमर्घ्यं इदमर्घ्यं इदमर्घ्यं ॥
चण्डिकेशाय नमः । इदमर्घ्यं इदमर्घ्यं इदमर्घ्यं ॥
अनेन अर्घ्य प्रदानेन भगवान् सर्वदेवात्मकः सपरिवार
संब परमेश्वरः प्रीयताम् ॥


|| उपायन दानम् ॥


संबशिव स्वरूपस्य ब्राह्मणस्य इतमासनं । अमीते गन्धाः ॥


Give tAMbUlaM, dakshiNa etc with the following mantra 

हिरण्यगर्भ गर्भस्तं हेमबीजं विभावसोः ।
अनन्तपुण्य फलतं अतः शान्तिं प्रयच्च मे ॥

इदमुपायनं सदक्षिणाकं सतांबूलं सांबशिवप्रीतिं काममानः
तुभ्यमहं सम्प्रतते न मम ॥

OM समस्त लोक सुखिनो भवन्तु ॥
| OM तत्सत् ब्रह्मार्पणमस्तु | 




OM NAMAH SHIVAYA

Monday, February 24, 2014

We Look at It

The Formless Way
We look at it, and do not see it; it is invisible.
We listen to it, and do not hear it; it is inaudible.
We touch it, and do not feel it; it is intangible.
These three elude our inquiries, and hence merge into one.

Not by its rising, is it bright,
nor by its sinking, is it dark.
Infinite and eternal, it cannot be defined.
It returns to nothingness.
This is the form of the formless, being in non-being.
It is nebulous and elusive.

Meet it, and you do not see its beginning.
Follow it, and you do not see its end.
Stay with the ancient Way
in order to master what is present.
Knowing the primeval beginning is the essence of the Way.
---By Laozi

Monday, February 10, 2014

Stalker's Wish

The movie "Stalker" (1979) by Andrei Tarkovsky, was loosely based on the short science fiction novel "Roadside Picnic" written by Arkady and Boris Strugatsky in 1971.The premise is that some aliens stopped by Earth. Just for a minute. Like, for a picnic. Aliens have left some things behind in "The Zone," a contaminated area from which the government is trying to protect its citizens. "Stalkers" go in and collect the artifacts, then resell them. No one quite knows the full functionality of the artifacts, and no one understands the full dangers of "The Zone". Besides, there is a legends about certain magic place, granting any hidden wish. But the world and people degrades very promptly. All turns round money and a profit. The principal hero is spent and disillusioned.
We follow him to that magic place, watch him face a grave moral choice, commit a great crime. He looks back on his broken life struggling to find meaning and hope, and suddenly, unexpected for itself, he cries out her desire:

"HAPPINESS FOR EVERYBODY, FREE, AND LET NO ONE GO AWAY UNSATISFIED!".

Love.

About Cracked Pots

Painting by David A. Leffel
Chinese parable about cracked pots.

A water bearer in China had two large pots, each hung on the ends of a pole which he carried across his neck. One of the pots had a crack in it, while the other pot was perfect and always delivered a full portion of water. At the end of the long walk from the stream to the house, the cracked pot arrived only half full. For a full two years this went on daily, with the bearer delivering only one and a half pots full of water to his house. Of course, the perfect pot was proud of its accomplishments, perfect for which it was made. But the poor cracked pot was ashamed of its own imperfection, and miserable that it was able to accomplish only half of what it had been made to do.  After 2 years of what it perceived to be a bitter failure, it spoke to the water bearer one day by the stream. "I am ashamed of myself because this crack in my side causes water to leak all the way back to your house."
The bearer said to the pot, "Did you notice that there were flowers only on your side of the path, but not on the other pot's side? That's because I have always known about your flaw, and I planted flower seeds on your side of the path, and every day while we walk back, you've watered them. For two years I have been able to pick these beautiful flowers to decorate the table. Without you being just the way you are, there would not be this beauty to grace the house.

Monday, February 3, 2014

Ketu Kavacham

Kethum karala vadanam, chithra varnam, kireetinam,
Pranamami sada kethum, dwajaakaaram graheswaram. 1

I always salute Kethu , who has face filled with horror,
Who is of multiple colours, has a crown,
Who is shaped like a flag and is the Lord of planets.
Chithra varna sira pathu, bhalam dhoomra samudhyuthi,
Pathu nethre pingalaksha, sruthi may raktha lochana. 2

Let the multicolored one protect my head,
Let my hair be protected by he who produces smoke,
Let my eyes bye protected by one with reddish brown eye,
And let what I hear be protected by he who has red blood eyes.
Granam pathu swarnabha, schibukam simhikasutha,
Pathum cha kandam may Kethu, skandou pathu grahadhipa. 3

Let my smell be protected by him who shines like gold,
Let my chin be protected by the son of Simhika,
Let my neck and feet be protected by Kethu,
And let the lord of planets protect my shoulder
Hasthou pathu sura sreshta, kukshim pathu maha graha,
Simhasana katim pathu, madhyam pathu mahasura. 4

Let my arms be protected by the chief of devas,
Let the great planet protect my belly,
Let my hip be protected by he who sits on the throne,
And let the great asura protect my middle.
Ooru pathu maha seersho, januni may athi kopana,
Pathu padhou cha may kroora, sarvangam nara pingala. 5

Let my thighs be protected by the great head,
Let my knees be protected by him with great anger,
Let my feet be protected by the cruel one,
And let all my parts of body be protected by the reddish brown god.
Ya idham kavacham divyam, sarva roga vinasanam,
Sarva shathru vinasam cha, dharanad vijayi bhaved. 6

This holy armour destroys all diseases,
Destroys all enemies and,
Once worn will make you victorious.
Ithi Brahmanda Purane Kethu Kavacham sampoornam.
Thus ends the armour of Kethu from Brahmanda Purana.



Om Shram Shreem Shroum Sah Ketave namaha
OM NAMAH SHIVAYA