Wednesday, October 24, 2012

The Puzzle

Painting by Kjellaug Hatlen Lunde

Someone who keeps aloof from suffering
is not a lover. I choose your love
above all else. As for wealth
if that comes, or goes, so be it.
Wealth and love inhabit separate worlds.

But as long as you live here inside me,
I cannot say that I am suffering.

 Sanai (1118 -1152), translation by Coleman Barks


Monday, October 22, 2012

Devi Mahatmyam Navaavarna Vidhi


SreegaNapatirjayati |
OM asya SreenavaavarNamantrasya brahmaviShNurudraa RuShayaH,  gaayatryuShNiganuShTubhaSCaMdaaMsi SreemahaakaaleemaahaalakShmeemahaasarasvatyO dEvataaH,
aiM beejaM, hreeM Sakti:, kleeM keelakaM, SreemahaakaaleemaahaalakShmeemahaasarasvateepreetyarthE japE viniyOgaH||

RuShyaadinyaasaH
brahmaviShNurudraa RuShibhyO namaH, mukhE |
mahaakaaleemaahaalakShmeemahaasarasvateedEvataabhyO namaH,hRudi |
aiM beejaaya namaH, guhyE |
hreeM SaktayE namaH, paadayOH |
kleeM keelakaaya namaH, naabhau |
OM aiM hreeM kleeM caamuMDaayai viccE
— iti moolEna karau saMSOdhya

karanyaasaH

OM aim aMguShThaabhyaaM namaH |
OM hreeM tarjaneebhyaaM namaH |
OM kleeM madhyamaabhyaaM namaH |
OM caamuMDaayai anaamikaabhyaaM namaH |
OM viccE kaniShThikaabhyaaM namaH |
OM aiM hreeM kleeM caamuMDaayai viccE
karatalakarapRuShThaabhyaaM namaH |

hRudayaadinyaasaH
OM aiM hRudayaaya namaH |
OM hreeM SirasE svaaha |
OM kleeM Sikhaayai vaShaT |
OM caamuMDaayai kavacaaya hum |
OM viccE nEtratrayaaya vauShaT |
OM aiM hreeM kleeM caamuMDaayai viccE 
astraaya phaT |

akSharanyaasaH

OM aiM namaH, Sikhaayaam |
OM hreeM namaH, dakShiNanEtrE |
OM kleeM namaH, vaamanEtrE |
OM caaM namaH, dakShiNakarNE |
OM muM namaH, vaamakarNE |
OM DaaM namaH, dakShiNanaasaapuTE |
OM yaiM namaH, vaamanaasaapuTE |
OM viM namaH, mukhE |
OM ccEM namaH, guhyE |
EvaM vinyasyaaShTavaaraM moolEna vyaapakaM kuryaat |

dinnyaasaH
OM aiM praacyai namaH |
OM aim aagnEyyai namaH |
OM hreeM dakShiNaayai namaH |
OM hreeM nai^^Rutyai namaH |
OM kleeM pateecyai namaH |
OM kleeM vaayuvyai namaH |
OM caamuMDaayai udeecyai namaH |
OM caamuMDaayai aiSaanyai namaH |
OM aiM hreeM kleeM caamuMDaayai viccE oordhvaayai namaH | 
OM aiM hreeM kleeM caamuMDaayai viccE bhoomyai namaH |

dhyaanam
OM khaDgaM cakragadEShucaapaparighaanCoolaM bhuSuNDeeM SiraH
SankhaM sandadhateeM karaistrinayanaaM sarvaangabhooShaavRutaam |
neelaaSmadyutimaasyapaadadaSakaaM sEvE mahaakaalikaaM
yaamastautsvapitE harau kamalajO hantuM madhuM kauTabham||

OM akShasrakparaSoo gadEShukuliSaM padmaM dhanuH kuNDikaaM
daNDaM SaktimasiM ca carma jalajaM ghaNTaaM suraabhaajanam |
SoolaM paaSasudarSanE ca dadhateeM hastaiH pravaalaprabhaaM
sEvE sairibhamardineemiha mahaalakShmeeM sarOjasthitaam||

OM ghaMTaaSoolahalaani SaMkhamusalE cakraM dhanuH saayakam |
hastaabjairdhadhateeM ghanaaMtavilasacCeetaaMSutulyaprabhaam |
gaureedEhasamudbhavaaM trijagataadhaarabhootaaM mahaa |
poorvaamatra sarasvateemanubhajE SuMbhaadidaityaardhineem||

OM maaM maalEM mahaamaayE sarvaSaktisvaroopiNi |
caturvargastvayi nyastastasmaanmE siddhidaa bhava ||

OM avighnaM kuru maalE tvaM gRuhNaami dakShiNE karE |
japakaalE ca siddhyarthaM praseeda mamasiddhayE ||

aiM hreem akShamaalikaayai namaH || 108 ||

OM maaM maalEM mahaamaayE sarvaSaktisvaroopiNi |
caturvargastvayi nyastastasmaanmE siddhidaa bhava ||

OM avighnaM kuru maalE tvaM gRuhNaami dakShiNE karE |
japakaalE ca siddhyarthaM praseeda mamasiddhayE ||

OM akShamaalaadhipatayE susiddhiM dEhi dEhi sarvamantraarthasaadhini
saadhaya saadhaya sarvasiddhiM parikalpaya parikalpaya mE svaahaa |

OM aiM hreeM kleeM caamuMDaayai viccE || 108 ||

guhyaatiguhyagOptree tvaM gRuhaaNaasmatkRutaM japam |
siddhirbhavatu mE dEvi tvatprasaadaanmahESvari ||

OM akShamaalaadhipatayE susiddhiM dEhi dEhi sarvamantraarthasaadhini
saadhaya saadhaya sarvasiddhiM parikalpaya parikalpaya mE svaahaa |
guhyaatiguhyagOptree tvaM gRuhaaNaasmatkRutaM japam |
siddhirbhavatu mE dEvi tvatprasaadaanmahESvari ||

karanyaasaH
OM hreem aMguShThaabhyaaM namaH |
OM caM tarjaneebhyaaM namaH |
OM DiM madhyamaabhyaaM namaH |
OM kaam anaamikaabhyaaM namaH |
OM yaiM kaniShThikaabhyaaM namaH |
OM hreeM caMDikaayai karatalakarapRuShThaabhyaaM namaH|

hRudayaadinyaasaH
khaDginee Soolinee ghOraa gadinee cakriNee tathaa |
Sankhinee caapinee baaNabhuSuNDee paighaayudhaa |
hRudayaaya namaH ||

OM SoolEna paahi nO dEvi paahi khaDgEna caaMbikE |
ghaMTaasvanEna naH paahi caapajyaaniHsvanEna ca |
SirasE svaahaa ||

OM praacyaaM rakSha prateeMcyaaM ca rakSha caMDikE rakSha dakShiNE |
bhraamaNEnaatmaSoolasya uttarasyaaM tathESvari |
Sikhaayai vaShaT ||

OM saumyaani yaani roopaaNi trailOkyE vicaranti tE |
yaani caatyarthaghOraaNi tai rakShaasmaaMstathaa bhuvam | kavacaaya hum ||

OM khaDgaSoolagadaadeeni yaanicaastraaNi tEmbikE |
karapallava sangeeni tairasmaan rakSha sarvataH |
nEtratrayaaya vauShaT ||

OM sarvasvaroopE sarvESE sarvaSaktisamanvitE |
bhayEbhyastraahi nO dEvi durgE namOstutE |
astraaya phaT ||

dhyaanam
OM vidyuddaamaprabhaaM mRugapatiskaMdhasthitaaM bheeShaNaam |
kanyaabhiH karavaalakhETavilasaddhastaabhiraasEvitaam |
hastaiScakragadaasikhETaviSikhaaMScaapaM guNaM tarjaneem |
bibhraaNaamanalaatmikaaM SaSidharaaM durgaaM trinEtraaM bhajE ||

Pushpanjali for Durga puja


Namah Mahishagni mahamaye chamundey mundamalini |
Ayur arogya bijayam dehi devi namastutey |
Namah bhutapreta pishachevyo rakshyebhyascha Maheshwari |
Devebhyo manushebhyascha bhayebhyo rakshamam sada |
Namah sarba mangala mangalye Shivey sarvartha sadhikey |
Umey Brahmani koumari vishwarupey praseedamay |
Esha sachandana pushpanjali bhagavati devi Durgawai namah ||
Oh the killer of buffalo demon, our divine mother,
Who slayed the demon Chamunda,
You appear in the illusion of wearing the garland of enemy heads,
Allow me to win long life free from diseases.
You protect us from evil spirits,
Oh the Wife of Shiva,
You protect both humans and
Gods and let them be free from fears.
Oh Uma, Brahmani, Kaumari,
You are present all over the universe.
Here is the sandalwood dipped flower offered to you with reverence.
Namah bhagawati bhayachhedey katyani cha kamadey |
Kalkrit koushiki twam hi katyani namastutey |
Namah prachandey putrakey nityam supritey suranaikey |
Kulodyota karey chogrey jayam dehi namastutey |
Namah rudrachandey prachandasi prachanda gananashini |
Raksha mam sarvato devi Visheswari namastutey ||
Esha sachandana pushpanjali bhagawatidevi Durgawai namah ||
I bow to you with reverence, Oh Goddess, who takes away all fear,
who wears red dress, and grants all desires,
Who holds time and gives us the knowledge.
I bow to you.I bow to Thee, Oh Rudrachandey,
In ferocious mood killing the demons
Protect me from all sides
Oh the Goddess of the Universe, I bow to you.
Here is the sandalwood dipped flower offered to you reverence,
Oh Goddess Durga!
Namah durgottarini Durgey twam sarba ashubha binashini |
Dharmartha kama mokshaya, nityam mey barada bhaba ||
Namah prachandey chandamundarey mundamala bibhusitey |
Namastabhyam Nishumbharey Shumbha bhisana karini ||
Esha sachandana pushpanjali bhagawatidevi Durgawai namah ||
I bow to You, Oh Durga, Who lifts us from all difficulties and destroys our sins, Who always helps us to reach our human goal, Dharma (righteousness), artha (wealth), kama (desire) and moksha (liberation), here is the sandalwood dipped flower offered to you with great reverence, Oh Goddess Durga!

Om Dum Durgayei Namaha!

Sunday, October 21, 2012

Mahishasura Mardini Stotra


1. ayi girinandini nanditamedini vishvavinodini nandanute
girivara vindhya shirodhinivAsini viShNuvilAsini jiShNunute
bhagavati heshitikaNThakuTuMbini bhUri kuTuMbini bhUri k.rte
jaya jaya he mahiShAsuramardini ramyakapardini shailasute 
2.suravaravarShiNi durdharadharShiNi durmukhamarShiNi harSharate
tribhuvanapoShiNi shaN^karatoShiNi kilbiShamoShiNi ghoSharate  
danuja niroShiNi ditisuta roShiNi durmada shoShiNi sindhusute
jaya jaya he mahiShAsuramardini ramyakapardini shailasute 
3.ayi jagadaMba madaMba kadaMba vanapriya vAsini hAsarate
shikhari shiromaNi tuN^ga himAlaya sh.rN^ga nijAlaya madhyagate
madhu madhure madhu kaiTabha ga~njini kai Tabha bha~njini rAsarate
4.jaya jaya he mahiShAsuramardini ramyakapardini shailasute 
ayi shatakhaNDa vikhaNDita ruNDa vituNDita shuNDa gajAdhipate
ripu gaja gaNDa vidAraNa caNDa parAkrama shuNDa m.rgAdhipate
nija bhuja daNDa nipAtita khaNDa vipAtita muNDa bhaTAdhipate
jaya jaya he mahiShAsuramardini ramyakapardini shailasute  
5.ayi raNa durmada shatru vadhodita durdhara nirjara shaktibh.rte
catura vicAra dhurINa mahAshiva dUtak.rta pramathAdhipate
durita durIha durAshaya durmati dAnavadUta k.rtAntamate
jaya jaya he mahiShAsuramardini ramyakapardini shailasute 
6.ayi sharaNAgata vairi vadhUvara vIra varAbhaya dAyakare
tribhuvana mastaka shUla virodhi shirodhi k.rtAmala shUlakare
dumidumi tAmara dundubhinAda maho mukharIk.rta tigmakare
jaya jaya he mahiShAsuramardini ramyakapardini shailasute 
7.ayi nija huN^k.rti mAtra nirAk.rta dhUmra vilocana dhUmra shate
samara vishoShita shoNita bIja samudbhava shoNita bIja late
shiva shiva shuMbha nishuMbha mahAhava tarpita bhUta pishAcarate
jaya jaya he mahiShAsuramardini ramyakapardini shailasute 
8.dhanuranu saN^ga raNakShaNasaN^ga parisphura daN^ga naTatkaTake
kanaka pishaN^ga p.rShatka niShaN^ga rasadbhaTa sh.rN^ga hatAvaTuke 
k.rta caturaN^ga balakShiti raN^ga ghaTadbahuraN^ga raTadbaTuke
jaya jaya he mahiShAsuramardini ramyakapardini shailasute  
9.jaya jaya japya jayejaya shabda parastuti tatpara vishvanute
bhaNa bhaNa bhi~njimi bhiN^k.rta nUpura si~njita mohita bhUtapate 
naTita naTArdha naTInaTa nAyaka nATita nATya sugAnarate
jaya jaya he mahiShAsuramardini ramyakapardini shailasute 
10.ayi sumanaH sumanaH sumanaH sumanaH sumanohara kAntiyute
shrita rajanI rajanI rajanI rajanI rajanIkara vaktrav.rte 
sunayana vibhramara bhramara bhramara bhramara bhramarAdhipate
jaya jaya he mahiShAsuramardini ramyakapardini shailasute 
11. sahita mahAhava mallama tallika mallita rallaka mallarate
viracita vallika pallika mallika bhillika bhillika varga v.rte 
sitak.rta pullisamulla sitAruNa tallaja pallava sallalite
jaya jaya he mahiShAsuramardini ramyakapardini shailasute 
12. avirala gaNDa galanmada medura matta mataN^gaja rAjapate
tribhuvana bhUShaNa bhUta kalAnidhi rUpa payonidhi rAjasute 
ayi suda tIjana lAlasamAnasa mohana manmatha rAjasute
jaya jaya he mahiShAsuramardini ramyakapardini shailasute
13. kamala dalAmala komala kAnti kalAkalitAmala bhAlalate
sakala vilAsa kalAnilayakrama keli calatkala haMsa kule 
alikula saN^kula kuvalaya maNDala maulimiladbhakulAli kule
jaya jaya he mahiShAsuramardini ramyakapardini shailasute 
14. kara muralI rava vIjita kUjita lajjita kokila ma~njumate
milita pulinda manohara gu~njita ra~njitashaila niku~njagate 
nijaguNa bhUta mahAshabarIgaNa sadguNa saMbh.rta kelitale
jaya jaya he mahiShAsuramardini ramyakapardini shailasute 
15. kaTitaTa pIta dukUla vicitra mayUkhatirask.rta candra ruce
praNata surAsura maulimaNisphura daMshula sannakha candra ruce 
jita kanakAcala maulipadorjita nirbhara ku~njara kuMbhakuce
jaya jaya he mahiShAsuramardini ramyakapardini shailasute 
16. vijita sahasrakaraika sahasrakaraika sahasrakaraikanute
k.rta suratAraka saN^garatAraka saN^garatAraka sUnusute 
suratha samAdhi samAnasamAdhi samAdhisamAdhi sujAtarate
jaya jaya he mahiShAsuramardini ramyakapardini shailasute  
17. padakamalaM karuNAnilaye varivasyati yo.anudinan sa shive
ayi kamale kamalAnilaye kamalAnilayaH sa kathaM na bhavet 
tava padameva paraMpadamityanushIlayato mama kiM na shive
jaya jaya he mahiShAsuramardini ramyakapardini shailasute 
18. kanakalasatkala sindhu jalairanu si~ncinute guNa raN^gabhuvaM
bhajati sa kiM na shacIkuca kuMbha taTI pariraMbha sukhAnubhavam 
tava caraNaM sharaNaM karavANi natAmaravANi nivAsi shivaM
jaya jaya he mahiShAsuramardini ramyakapardini shailasute 
19. tava vimalendukulaM vadanendumalaM sakalaM nanu kUlayate
kimu puruhUta purIndumukhI sumukhIbhirasau vimukhIkriyate 
mama tu mataM shivanAmadhane bhavatI k.rpayA kimuta kriyate
jaya jaya he mahiShAsuramardini ramyakapardini shailasute  
20. ayi mayi dInadayAlutayA k.rpayaiva tvayA bhavitavyamume
ayi jagato jananI k.rpayAsi yathAsi tathA.anumitAsirate 
yaducitamatra bhavatyurari kurutAdurutApamapAkurute
jaya jaya he mahiShAsuramardini ramyakapardini shailasute 
|| iti shrImahiShAsuramardinistotraM saMpUrNam 

--- by Ādi Śaṅkarācārya 
Translation:

Sri Durga Stava

Hymn of Mahabharata attributed to Yudhishthira
Om Durgam Shivam shantikarim Brahmanim Brahmanah priyam /
Sarvaloka pranetrincha pranamami sada Shivam /
Mangalam shobhanam shuddham niskalam paramam kalam /
Visheshwarim vishwamatam Chandikam pranmyaham /
Sarvadevamayim Devim sarvalokabhayapaham /
Brahmesha vishnunamitam pranamami sada umam/
Vindhyastham vindhyanilayam divyasthana nivasinim/


Yoginim yogamatanca Chandikam pranamamyaham/
Ishamataram devim Ishvarim Ishvarapriyam/
Pranato’smi sada Durgam samsararinavatarinim/

Ya idam pathati stotrom srnuyad vapi yo narah/
Sa muktah sarvapapebhyo modate Durgaya saha.


Om! I always pay obeisance to you, the consort of Shiva.
You are Durga (the one who saves persons in danger).
You are Shivaa (auspicious), giver of peace.
You are also called Brahmani, the dynamic aspect of Brahma and lovingly attached to Brahma.
You are the creatrix of all worlds.
You are well-being itself, beautiful to look at, pure.
You do not have any parts, and at the same time you are the ultimate division (kala).
You are the lady of this universe. I pay obeisance to your terrific form.
You, O Goddess, are made of the essence of the gods.

You are the remover of fears arising from all quarters.
You are shown reverence by Brahma, Vishnu, and Shiva. I pay obeisance to you, O Uma.
You are steadily established in the Vindhya Mountains, and having an abode in the Vindhyas, you live in the divine level. To yogins, you are the mother of Yoga. O Terrific one, I pay obeisance to you.
You are the mother of Ishana (Shiva).

You are the lady and beloved of the superintending agent (Ishvara).
O Durga, I always pay obeisance to you, who are the rescuer of worldly existence.
Whoever reads this verse praising Durga, or the person who listens to it, becomes liberated from all sins and lives happily with Durga afterwards.



Om Dum Durgayei Namaha

Saturday, October 20, 2012

Sri Durga Dakaradi Sahasranama Stotram

1000 names of Sri Durga begin with "D" from the Kularnava Tantra.

shrI durgAyai namaH ||
atha dakArAdi - durgAsahasranAmastotram |
asya shrIdakArAdi - durgAsahasranAmastotrasya | shiva R^iShiH |
anuShTup ChandaH | shrIdurgA devatA | du.N bIja.n | du.N kIlaka.n |
duHkhadAridrya - rogashokanivR^ittipUrvaka.n |
shrIdurgAdevIprItyartha.n cha pAThe havane cha viniyogaH |

shrI devyuvAcha :

mama nAmasahasra~ncha shivapUrva vinirmitam |
tat paThyatAm vidhAnena tathA sarva.n bhavishyati ||
ityuktA pArvatI devi shrAvayAmAsa tachChatAn |
tadeva nAma sAhasran bhagArAdi varAnane ||
rogadAridrya daurbhAgyashokaduHkhavinAshakam |
sarvAsAm pUjitam nAma shrIdurgA devatAmatA ||
nijabIjam bhavetbIjam mantram kIlakamuchyate |
sarvAshApUraNe devi viniyogaH prakIrttitaH ||

||dhyAnam ||
du.n durgA durgatiharA durgAchala-nivAsinI |
durgamArgAnusa~nchArA durgamArga-nivAsinI ||1||
durgamArga-praviShTA cha durgamArga-praveshinI |
durgamArga-kR^itAvAsA durgamArga-jayapriyA ||2||
durgamArgagR^ihItArchA durgamArga-sthitAtmikA |
durgamArgastutiparA durgamArgasmR^itiH parA ||3||
durgamArgasaddasthAlI durgamArgarati-priyA |
durgamArga-sthalasthAnA durgamArga-vilAsinI ||4||
durgamArgatyakta-vastrA durgamArga-pravartinI |
durgAsura-nihantrI cha durgA duShTa-niShUdinI ||5||
durgAsuraharA-dUtI durgAsura-vinAshinI |
durgAsura-vadhonmattA durgAsuravadhotsukA ||6||
durgAsura-vadhotsAhA durgAsura-vadhodyatA |
durgAsuravadhaprepsur durgAsuramakhAntakR^it ||7||
durgAsuradhva.nsatoShA durgadAnavadAriNI |
durgavidrAvaNakarI durgavidrAvaNI sadA ||8||
durgavixobhaNakarI durgashIrShanikR^intanI |
durgavidhva.nsanakarI durgadaityanikR^intanI ||9||
durgadaitya-prANaharA durgadaityAntakAriNI |
durgadaitya-haratrAtA durgadaityA-sR^igunmadA ||10||
durgadaityAshanakarI durgacharmAmbarAvR^itA |
durgayuddhotsavakarI durgayuddha-vishAradA ||11||
durgayuddhAsavaratA durgayuddha-vimardinI |
durgayuddha-hAsyaratA durgayuddhATTahAsinI ||12||
durgayuddha-mahAmattA durgayuddhAnusAriNI |
durgayuddhotsavotsAhA durgadeshaniSheviNI ||13||
durgadeshavAsaratA durgadesha-vilAsinI |
durgadeshArchanaratA durgadeshajanapriyA ||14||
durgamasthAnasa.nsthAnA durgamadhyAnusAdhanA |
durgamA durgamdhyAnA durgamAtmasvarUpiNI ||15||
durgamAgama-sandhAnA durgamAgamasa.nstutA |
durgamAgamadurGYeyA durgama-shrutisa.nmatA ||16||
durgamashrutimAnyA cha durgamashruti-pUjitA |
durgamashrutisuprItA durgamashruti-harShadA ||17||
durgamashrutisa.nsthAnA durgamashrutimAnitA |
durgamAchAra-santuShTA durgamAchAratoShitA ||18||
durgamAchAra-nirvR^ittA durgamAchArapUjitA |
durgamAchArakalitA durgamasthAnadAyinI ||19||
durgamapremaniratA durgamadraviNapradA |
durgamAmbujamadhyasthA durgamAmbujavAsinI ||20||
durganADImArgagatir durganADIprachAriNI |
durganADIpadmaratA durganADyambujasthitA ||21||
durganADIgatAyAtA durganADIkR^itAspadA |
durganADIrataratA durganADIsha-sa.nstutA ||22||
durganADIshvararatA durganADIshachumbitA |
durganADIshakroDasthA durganADyatthitotsukA ||23||
durganADyArohaNA cha durganADIniShevitA |
daristhAnA daristhAna-vAsinI danujAntakR^it ||24||
darIkR^ita-tapasyA cha darIkR^ita-harArchanA |
darIjApitadiShTA cha darIkR^ita-ratikriyA ||25||
darIkR^itaharArhA cha darIkrIDitaputrikA |
darIsandarshanaratA darriropita-vR^ishchikA ||26||
darIguptikautukADhyA darIbhramaNa-tatparA |
danujAntakarI dInA danusantAna-dAriNI ||27||
danujadhva.nsinI dUnA danujendravinAshinI |
dAnadhva.nsinI devI dAnavAnA.n bhaya~NkarI ||28||
dAnavI dAnavArAdhyA dAnavendra-vara-pradA |
dAnavendra-nihantrI cha dAnavadveShiNI satI ||29||
dAnavAri-premaratA dAnavAri-prapUjitA |
dAnavArikR^itArchA cha dAnavAri-vibhUtidA ||30||
dAnavAri-mahAnandA dAnavAri-rati-priyA |
dAnavAri-dAnaratA dAnavAri-kR^itAspadA ||31||
dAnavAri-stutiratA dAnavAri-smR^itipriyA |
dAnavAryAhAraratA dAnavAri-prabodhinI ||32||
dAnavAridhR^itapremA duHkhashoka-vimochinI |
duHkhahantrI duHkhadAtrI duHkhanirmUlakAriNI ||33||
duHkhanirmUlanakarI duHkhadAryArinAshinI |
duHkhaharA duHkhanAshA duHkhagrAmA durAsadA ||34||
duHkhahInA duHkhadhArA draviNAchAradAyinI |
draviNotsargasantuShTA draviNatyAgatoShikA ||35||
draviNa-sparsha-santuShTA draviNa-sparsha-mAnadA |
draviNasparshaharShADhyA draviNasparshatuShTidA ||36||
draviNa-sparshanakarI draviNasparshanAturA |
draviNasparshanotsAhA draviNasparshasAdhikA ||37||
draviNa-sparshanamatA draviNa-sparshaputrikA |
draviNasparsharaxiNI draviNastomadAyinI ||38||
draviNakarShaNakarI draviNaugha-visarjanI |
draviNAchaladAnADhyA draviNAchalavAsinI ||39||
dInamAtA dInabandhurdInavighnavinAshinI |
dInasevyA dInasiddhA dInasAdhyA digambarI ||40||
dInagehakR^itAnandA dInageha-vilAsinI |
dInabhAva-premaratA dInabhAva-vinodinI ||41||
dInamAnava-chetaHsthA dInamAnava-harShadA |
dInadainyanighAtechChurdInadraviNa-dAyinI ||42||
dInasAdhana-santuShTA dInadarshanadAyinI |
dInaputrAdidAtrI cha dInasampadvidhAyinI ||43||
dattAtreyadhyAnaratA dattAtreyaprapUjitA |
dattAtreyarShisa.nsiddhA dattAtreyavibhAvitA ||44||
dattAtreyakR^itArhA cha dattAtreyaprasAdhitA |
dattAtreyaharShadAtrI dattAtreyasukhapradA ||45||
dattAtreyastutA chaiva dattAtreyanutA sadA |
dattAtreyapremaratA dattAtreyAnumAnitA ||46||
dattAtreyasamudgItA dattAtreyakuTumbinI |
dattAtreyaprANatulyA dattAtreyasharIriNI ||47||
dattAtreyakR^itAnandA dattAtreyA.nshasambhavA |
dattAtreyavibhUtisthA dattAtreyAnusAriNI ||48||
dattAtreyagItiratA dattAtreyadhanapradA |
dattAtreyaduHkhaharA dattAtreyavarapradA ||49||
dattAtreya-GYAnadAtrI dattAtreyabhayApahA |
devakanyA devamAnyA devaduHkhavinAshinI ||50||
devasiddhA devapUjyA devejyA devavanditA |
devamAnyA devadhanyA devavighna-vinAshinI ||51||
devaramyA devaratA devakautukatatparA |
devakrIDA devavrIDA devavairivinAshinI ||52||
devakAmA devarAmA devadviShTavinAshinI |
devadevapriyA devI devadAnava-vanditA ||53||
devadevaratAmamdA devadeva-varotsukA |
devadevapremaratA devadevapriya.nvadA ||54||
devadevaprANatulyA devadevanitambinI |
devadevahR^itamanA devadevasukhAvahA ||55||
devadevakroDaratA devadevasukhapradA |
devadevamahAnandA devadevaprachumbitA ||56||
devadevopabhuktA cha devadevAnusevitA |
devadevagataprANA devadevagatAtmikA ||57||
devadevaharShadAtrI devadevasukhapradA |
devadevamahAnandA devadevavilAsinI ||58||
devadevadharmapatnI devadevamanogatA |
devadevavadhUrdevI devadevArchanapriyA ||59||
devadevA~NkanilayA devadevA~NgashAyinI |
devadevA~NgasukhinI devadevA~NgavAsinI ||60||
devadevA~NgabhUShA cha devadevA~NgabhUShaNA |
devadevapriyakarI devadevApriyAntakR^it ||61||
devadevapriyaprANA devadevapriyAtmikA |
devadevArchakaprANA devadevArchakapriyA ||62||
devadevArchakotsAhA devadevArchakAshrayA |
devadevArchakAvighnA devadevaprasUrapi ||63||
devadevasya jananI devadevavidhAyinI |
devadevasya ramaNI devadevahR^idAshrayA ||64||
devadeveShTa-devI cha devatApasapAtinI |
devatAbhAvasantuShTA devatAbhAvatoShitA ||65||
devatAbhAvavaradA devatAbhAvasiddhidA |
devatAbhAvasa.nsiddhA devatAbhAvasambhavA ||66||
devatAbhAvasukhinI devatAbhAvavanditA |
devatAbhAvasuprItA devatAbhAvaharShadA ||67||
devatAvighnahantrI cha devatAdviShTanAshinI |
devatApUjitapadA devatAprematoShitA ||68||
devatAgAranilayA devatAsaukhyadAyinI |
devatAnijabhAvA cha devatAhR^itamAnasA ||69||
devatAkR^itapAdArchA devatAhR^itabhaktikA |
devatAgarvamadhyasthA devatAdevatAtanuH ||70||
du.n durgAyai namo nAmnI du.nphaNmantrasvarUpiNI |
dU.n namo mantrarUpA cha dU.n namo mUrtikAtmikA ||71||
dUradarshipriyA duShTA duShtabhUtaniShevitA |
dUradarshipremaratA dUradarshipriya.nvadA ||72||
dUradarshisiddhidAtrI dUradarshipratoShitA |
dUradarshikaNThasa.nsthA dUradarshipraharShitA ||73||
dUradarshigR^ihItArchA dUradarshipratarShitA |
dUradarshiprANatulyA dUradarshisukhapradA ||74||
dUradarshibhrAntiharA dUradarshihR^idAspadA |
dUradarshyarividbhAvA dIrghadarshipramodinI ||75||
dIrghadarshiprANatulyA dUradarshivarapradA |
dIrghadarshiharShadAtrI dIrghadarshipraharShitA ||76||
dIrghadarshimahAnandA dIrghadarshigR^ihAlayA |
dIrghadarshigR^ihItArchA dIrghadarshihR^itArhaNA ||77||
dayA dAnavatI dAtrI dayAlurdInavatsalA |
dayArdrA cha dayAshIlA dayADhyA cha dayAtmikA ||78||
dayA dAnavatI dAtrI dayAlurdInavatsalA |
dayArdrA cha dayAshIlA dayADhyA cha dayAtmikA ||79||
dayAmbudhirdayAsArA dayAsAgarapAragA |
dayAsindhurdayAbhArA dayAvatkaruNAkarI ||80||
dayAvadvatsalA devI dayAdAnaratA sadA |
dayAvadbhaktisukhinI dayAvatparitoShitA ||81||
dayAvatsnehaniratA dayAvatpratipAdikA |
dayAvatprANakartrI cha dayAvanmuktidAyinI ||82||
dayAvadbhAvasantuShTA dayAvatparitoShitA |
dayAvattAraNaparA dayAvatsiddhidAyinI ||83||
dayAvatputravadbhAvA dayAvatputrarUpiNI |
dayAvaddehanilayA dayAbandhurdayAshrayA ||84||
dayAluvAtsalyakarI dayAlusiddhidAyinI |
dayAlusharaNAshaktA dayAlurdehamandirA ||85||
dayAlubhaktibhAvasthA dayAluprANarUpiNI |
dayAlusukhadA dambhA dayAlupremavarShiNI ||86||
dayAluvashagA dIrghA dIrghA~NgI dIrghalochanA |
dIrghanetrA dIrghachaxurdIrghabAhulatAtmikA ||87||
dIrghakeshI dIrghamukhI dIrghaghoNA cha dAruNA |
dAruNAsurahantrI cha dAruNAsuradAriNI ||88||
dAruNAhavakartrI cha dAruNAhavaharShitA |
dAruNAhavahomADhyA dAruNAchalanAshinI ||89||
dAruNAchAraniratA dAruNotsavaharShitA |
dAruNodyatarUpA cha dAruNArinivAriNI ||90||
dAruNexaNasa.nyuktA doshchatuShkavirAjitA |
dashadoShkA dashabhujA dashabAhuvirAjitA ||91||
dashAstradhAriNI devI dashadikkhyAtavikramA |
dasharathArchitapadA dAsharathipriyA sadA ||92||
dAsharathiprematuShTA dAsharathiratipriyA |
dAsharathipriyakarI dAsharathipriya.nvadA ||93||
dAsharathIShTasandAtrI dAsharathIShTadevatA |
dAsharathidveShinAshA dAsharathyAnukUlyadA ||94||
dAsharathipriyatamA dAsharathiprapUjitA |
dashAnanArisampUjyA dashAnanAridevatA ||95||
dashAnanAripramadA dashAnanArijanmabhUH |
dashAnanAriratidA dashAnanArisevitA ||96||
dashAnanArisukhadA dashAnanArivairihR^it |
dashAnanArIShTadevI dashagrIvArivanditA ||97||
dashagrIvAri-jananI dashagrIvAribhAvinI |
dashagrIvArisahitA dashagrIvasabhAjitA ||98||
dashagrIvAriramaNI dashagrIvavadhUrapi |
dashagrIvanAshakartrI dashagrIvavarapradA ||99||
dashagrIvapurasyA cha dashagrIvavadhotsukA |
dashagrIvaprItidAtrI dashagrIvavinAshinI ||100||
dashagrIvAhavakarI dashagrIvAnapAyinI |
dashagrIvapriyA vandyA dashagrIvahR^itA tathA ||101||
dashagrIvAhitakarI dashagrIveshvara-priyA |
dashagrIveshvaraprANA dashagrIvavarapradA ||102||
dashagrIveshvararatA dashavarShIyakanyakA |
dashavarShIyabAlA cha dashavarShIyavAsinI ||103||
dashapApaharA damyA dashahastavibhUShitA |
dashashastralasaddoShkA dashadikpAlavanditA ||104||
dashAvatArarUpA cha dashAvatArarUpiNI |
dashavidyAbhinnadevI dashaprANasvarUpiNI ||105||
dashavidyAsvarUpA cha dashavidyAmayI tathA |
dR^iksvarUpA dR^ikpradAtrI dR^igrapA dR^ikprakAshinI ||106||
digantarA digantasthA digambaravilAsinI |
digambarasamAjasthA digambaraprapUjitA ||107||
digambarasahacharI digambarakR^itAspadA |
digambarahR^itAchittA digambarakathApriyA ||108||
digambara-guNaratA digambara-svarUpiNI |
digambara-shirodhAryA digambarahR^itAshrayA ||109||
digambara-premaratA digambara-ratAturA |
digambarIsvarUpA cha digambararIgaNArchitA ||110||
digambarIgaNaprANA digambarIgaNapriyA |
digambarIgaNArAdhyA digambaragaNeshvarA ||111||
digambaragaNasparshA madirApAnavihvalA |
digambarIkoTivR^itA digambarIgaNAvR^itA ||112||
durantA duShkR^itiharA durdhyeyA duratikramA |
durantadAnavadveShTI durantadanujAntakR^it ||113||
durantapApahantrI cha dasranistArakAriNI |
dasramAnasasa.nsthAnA dasraGYAnavivardhinI ||114||
dasrasambhogajananI dasrasambhogadAyinI |
dasrasambhogabhavanA dasravidyAvidhAyinI ||115||
dasrodvegaharA dasra-jananI dasrasundarI |
dasrabhaktividhAGYAnA dasradviShTavinAshinI ||116||
dasrApakAradamanI dasrasiddhividhAyinI |
dasratArArAdhikA cha dasramAtR^iprapUjitA ||117||
dasradainyaharA chaiva dasratAtaniShevitA |
dasrapitR^ishayajyotir dasrakaushaladAyinI ||118||
dashashIrShArisahitA dashashIrShArikAminI |
dashashIrShapurI devI dashashIrShasabhAjitA ||119||
dashashIrShArisuprItA dashashIrShavadhUpriyA |
dashashIrShashirashChetrI dashashIrShanitambinI ||120||
dashashIrShaharaprANA dashashIrShaharAtmikA |
dashashIrShaharArAdhyA dashashIrShArivanditA ||121||
dashashIrShArisukhadA dashashIrShakapAlinI |
dashashIrShaGYAnadAtrI dashashIrShAridehinI ||122||
dashashIrShavadhopAtta-shrIrAmachandrarUpatA |
dashashIrSharAShTradevI dashashIrShArisAriNI ||123||
dashashIrShabhrAtR^ituShTA dashashIrShavadhUpriyA |
dashashIrShavadhUprANA dashashIrShavadhUratA ||124||
daityagururatA sAdhvI daityaguruprapUjitA |
daityagurupadeShTI cha daityaguruniShevitA ||125||
daityagurumataprANA daityagurttApanAshinI |
durantaduHkhashamanI durantadamanI tamI ||126||
durantashokashamanI durantaroganAshinI |
durantavairidamanI durantadaityanAshinI ||127||
durantakaluShaghnI cha duShkR^itistomanAshinI |
durAshayA durAdhArA durjayA duShTakAminI ||128||
darshanIyA cha dR^ishyA chA.adR^ishyA cha dR^iShTigocharA |
dUtIyAgapriyA dUtI dUtIyAgakarapriyA ||129||
dUtIyAgakarAnandA dUtIyAgasukhapradA |
dUtIyAgakarAyAtA dUtIyAgapramodinI ||130||
durvAsaHpUjitA chaiva durvAsomunibhAvitA |
durvAso.architapAdA cha durvAsomaunabhAvitA ||131||
durvAsomunivandyA cha durvAsomunidevatA |
durvAsomunimAtA cha durvAsomunisiddhijA ||132||
durvAsomunibhAvasthA durvAsomunisevitA |
durvAsomunichittasthA durvAsomunimaNDitA ||133||
durvAsomuni-sa~nchArA durvAsohR^idaya~NgamA |
durvAsohR^idayArAdhyA durvAsohR^itsarojagA ||134||
durvAsastApasArAdhyA durvAsastApasAshrayA |
durvAsastApasaratA durvAsastApaseshvarI ||135||
durvAsomunikanyA cha durvAso.adbhutasiddhidA |
dararAtrI daraharA darayuktA darApahA ||136||
daraghnI darahantrI cha darayuktA darAshrayA |
darasmerA darApA~NgI dayAdAtrI dayAshrayA |
dasrapUjyA dasramAtA dasradevI daronmadA ||137||
dasrasiddhA dasrasa.nsthA dasratApavimochinI |
dasraxobhaharA nityA dasralokagatAtmikA ||138||
daityagurva~NganAvandyA.n daityagurva~NganApriyA |
daityagurva~NganA-siddhA daityagurva~NganotsukA ||139||
daityagurupriyatamA devaguruniShevitA |
devaguruprasUrUpA devagurukR^itArhaNA ||140||
devagurupremayutA devagurvanumAnitA |
devaguruprabhAvaGYA devagurusukhapradA ||141||
devaguruGYAnadAtrI devagurupramodinI |
daityastrIgaNasampUjyA daityastrIgaNapUjitA ||142||
daityastrIgaNarUpA cha daityastrIchittahAriNI |
daityastrIgaNapUjyA cha daityastrIgaNavanditA ||143||
daityastrIgaNachittasthA devastrIgaNabhUShitA |
devastrIgaNasa.nsiddhA devastrIgaNatoShitA ||144||
devastrIgaNahastastha-chAruchAmaravIjitA |
devastrIgaNahastastha-chArugandhavilepitA ||145||
devA~NganAdhR^itAdarsha-dR^iShTyarthamukhachandramA |
devA~NganotsR^iShTanAga-vallIdalakR^itotsukA ||146||
devastrIgaNahastastha-dIpamAlAvilokanA |
devastrIgaNahastastha-dhUpaghrANavinodinI ||147||
devanArIkaragata-vAsakAsavapAyinI |
devanArIka~NkatikA-kR^itakeshanimArjanA ||148||
devanArIsevyagAtrA devanArIkR^itotsukA |
devanArIvirachita-puShpamAlAvirAjitA ||149||
devanArIvichitrA~NgI devastrIdattabhojanA |
devastrIgaNagItA cha devastrIgItasotsukA ||150||
devastrInR^ityasukhinI devastrInR^ityadarshinI |
devastrIyojitalasad-ratnapAdapadAmbujA ||151||
devastrIgaNavistIrNa-chArutalpaniSheduShI |
devanArIchArukarA-kalitA~NghryAdidehikA ||152||
devanArIkaravyagra-tAlavR^indamarutsukA |
devanArIveNuvINA-nAdasotkaNDamAnasA ||153||
devakoTistutinutA devakoTikR^itArhaNA |
devakoTigItaguNA devakoTikR^itastutiH ||154||
dantadaShTyodvegaphalA devakolAhalAkulA |
dveSharAgaparityaktA dveSharAgavivarjitA ||155||
dAmapUjyA dAmabhUShA dAmodaravilAsinI |
dAmodarapremaratA dAmodarabhaginyapi ||156||
dAmodaraprasUrdAmo-darapatnIpativratA |
dAmodarA.abhinnadehA dAmodararatipriyA ||157||
dAmodarAbhinnatanurdAmodarakR^itAspadA |
dAmodarakR^itaprANA dAmodaragatAtmikA ||158||
dAmodarakautukADhyA dAmodarakalAkalA |
dAmodarAli~NgitA~NgI dAmodarakutUhalA ||159||
dAmodarakR^itAhlAdA dAmodarasuchumbitA |
dAmodarasutAkR^iShTA dAmodarasukhapradA ||160||
dAmodarasahADhyA cha dAmodarasahAyinI |
dAmodaraguNaGYA cha dAmodaravarapradA ||161||
dAmodarAnukUlA cha dAmodaranitambinI |
dAmodarabalakrIDA-kushalA darshanapriyA ||162||
dAmodarajalakrIDA-tyaktasvajanasauhR^idA |
dAmodaralasadrAsa-kelikautukinI tathA ||163||
dAmodarabhrAtR^ikA cha dAmodaraparAyaNA |
dAmodaradharA dAmodaravairavinAshinI ||164||
dAmodaropajAyA cha dAmodaranimantritA |
dAmodaraparAbhUtA dAmodaraparAjitA ||165||
dAmodarasamAkrAntA dAmodarahatAshubhA |
dAmodarotsavaratA dAmodarotsavAvahA ||166||
dAmodarastanyadAtrI dAmodaragaveShitA |
damayantIsiddhidAtrI damayantIprasAdhitA ||167||
damayantIShTadevI cha damayantIsvarUpiNI |
damayantIkR^itArchA cha damanarShivibhAvitA ||168||
damanarShiprANatulyA damanarShisvarUpiNI |
damanarShisvarUpA cha dambhapUritavigrahA ||169||
dambhahantrI dambhadhAtrI dambhalokavimohinI |
dambhashIlA dambhaharA dambhavatparimardinI ||170||
dambharUpA dambhakarI dambhasantAnadAriNI |
dattamoxA dattadhanA dattArogyA cha dAmbhikA ||171||
dattaputrA dattadArA dattahArA cha dArikA |
dattabhaugA dattashokA dattahastyAdivAhanA ||172||
dattamatirdattabhAryA dattashAstrAvabodhikA |
dattapAnA dattadAnA dattadAridryanAshinI ||173||
dattasodhAvanIvAsA dattasvargA cha dAsadA |
dAsyatuShTA dAsyaharA dAsadAsIshataprabhA ||174||
dArarUpA dAravAsA dAravAsihR^idAspadA |
dAravAsijanArAdhyA dAravAsijanapriyA ||175||
dAravAsivinirnItA dAravAsisamarchitA |
dAravAsyAhR^itaprANA dAravAsyarinAshinI ||176||
dAravAsivighnaharA dAravAsivimuktidA |
dArAgnirUpiNI dArA dArakAryarinAshinI ||177||
dampatI dampatIShTA cha dampatIprANarUpikA |
dampatIsnehaniratA dAmpatyasAdhanapriyA ||178||
dAmpatyasukhasenA cha dAmpatyasukhadAyinI |
dampatyachAraniratA dampatyAmodamoditA ||179||
dampatyAmodasukhinI dAmpatyAhlAdakAriNI |
dampatIShTapAdapadmA dAmpatyapremarUpiNI ||180||
dAmpatyabhogabhavanA dADimIphalabhojinI |
dADimIphalasantuShTA dADimIphalamAnasA ||181||
dADimIvR^ihyasa.nsthAnA dADimIvR^ixavAsinI |
dADimIvR^ixarUpA cha dADimIvanavAsinI ||182||
dADimIphalasAmyorupayodharasamanvitA |
daxiNA daxiNArUpA daxiNArUpadhAriNI ||183||
daxakanyA daxaputrI daxamAtA cha daxasUH |
daxagotrA daxasutA daxayaGYavinAshinI ||184||
daxayaGYanAshakartrI daxayaGYAntakAriNI |
daxaprasUtirdaxejyA daxava.nshaikapAvanI ||185||
daxAtmajA daxasUnurdaxajA daxajAtikA |
daxajanmA daxajanurdaxadehasamudbhavA ||186||
daxajanirdaxayAga-dhva.nsinI daxakanyakA |
daxiNAchAraniratA daxiNAchAratuShTidA ||187||
daxiNAchArasa.nsiddhA daxiNAchArabhAvitA |
daxiNAchArasukhinI daxiNAchArasAdhitA ||188||
daxiNAchAramoxAptirdaxiNAchAravanditA |
daxiNAchArasharaNA daxiNAchAraharShitA ||189||
dvArapAlapriyA dvAravAsinI dvArasa.nsthitA |
dvArarUpA dvArasa.nsthA dvAradeshanivAsinI ||190||
dvArakarI dvAradhAtrI doShamAtravivarjitA |
doShAkarA doShaharA doSharAshivinAshinI ||191||
doShAkaravibhUShADhyA doShAkarakapAlinI |
doShAkarasahasrAbhA doShAkarasamAnanA ||192||
doShAkaramukhI divyA doShAkarakarAgrajA |
doShAkarasamajyotirdoShAkarasushItalA ||193||
doShAkarashreNI doShasadR^ishApA~NgavIxaNA |
doShAkareShTadevI cha doShAkaraniShevitA ||194||
doShAkaraprANarUpA doShAkaramarIchikA |
doShAkarollasadbhAlA doShAkarasuharShiNI ||195||
doShAkarashirobhUShA doShAkaravadhUpriyA |
doShAkaravadhUprANA doShAkaravadhUmatA ||196||
doShAkaravadhUprItA doShAkaravadhUrapi |
doShApUjyA tathA doShA-pUjitA doShahAriNI ||197||
doShAjApamahAnandA doShAjApaparAyaNA |
doShApurashchAraratA doShApUjakaputriNI ||198||
doShApUjakavAtsalya-kAriNI jagadambikA |
doShApUjakavairaghnI doShApUjakavighnahR^it ||199||
doShApUjakasa.ntuShTA doShApUjakamuktidA |
dama-prasUnasa.npUjyA damapuShpapriyA sadA ||200||
duryodhanaprapUjyA cha duHshAsanasamarchitA |
daNDapANipriyAdaNDa-pANimAtA dayAnidhiH ||201||
daNDapANisamArAdhyA daNDapANiprapUjitA |
daNDapANigR^ihAsaktA daNDapANipriya.nvadA ||202||
daNDapANipriyatamA daNDapANimanoharA |
daNDapANihR^itaprANA daNDapANisusiddhidA ||203||
daNDapANiparAmR^iShTA daNDapANipraharShitA |
daNDapANivighnaharA daNDapANishirodhR^itA ||204||
daNDapANiprAptacharchA daNDapANyunmukhI sadA |
daNDapANiprAptapadA daNDapANivaronmukhI ||205||
daNDahastA daNDapANirdaNDabAhurdarAntakR^it |
daNDadoShkA daNDakarA daNDachittakR^itAspadA ||206||
daNDividyA daNDimAtA daNDikhaNDakanAshinI |
daNDipriyA daNDipUjyA daNDisantoShadAyinI ||207||
dasyupUjA dasyuratA dasyudraviNadAyinI |
dasyuvargakR^itArhA cha dasyuvargavinAshinI ||208||
dasyunirNAshinI dasyukulanirNAshinI tathA |
dasyupriyakarI dasyunR^ityadarshanatatparA ||209||
duShTadaNDakarI duShTavargavidrAviNI tathA |
duShTavarganigrahArhA dUShakaprANanAshinI ||210||
dUShakottApajananI dUShakAriShTakAriNI |
dUShakadveShaNakarI dAhikA dahanAtmikA ||211||
dArukArinihantrI cha dArukeshvarapUjitA |
dArukeshvaramAtA cha dArukeshvaravanditA ||212||
darbhahastA darbhayutA darbhakarmavivarjitA |
darbhamayI darbhatanur darbhasarvasvarUpiNI ||213||
darbhakarmA-chAruratA darbhahastakR^itArhaNA |
darbhAnukUlA dambharyA darvIpAtrAnudAminI ||214||
damaghoShaprapUjyA cha damaghoShavarapradA |
damaghoShasamArAdhyA dAvAgnirUpiNI tathA ||215||
dAvAgnirUpA dAvAgninirNAshitamahAbalA |
dantada.nShTrAsurakalA dantacharchitahastikA ||216||
dantada.nShTrasyandanA cha dantanirNAshitAsurA |
dadhipUjya dadhiprItA dadhIchivaradAyinI ||217||
dadhIchIShTadevatA cha dadhIchimoxadAyinI |
dadhIchidainyahantrI cha dadhIchidaradAriNI ||218||
dadhIchibhaktisukhinI dadhIchimunisevitA |
dadhIchiGYAnadAtrI cha dadhIchiguNadAyinI ||219||
dadhIchikulasa.nbhUShA dadhIchibhuktimuktidA |
dadhIchikuladevI cha dadhIchikuladevatA ||220||
dadhIchikulagamyA cha dadhIchikulapUjitA |
dadhIchisukhadAtrI cha dadhIchidainyahAriNI ||221||
dadhIchiduHkhahantrI cha dadhIchikulasundarI |
dadhIchikulasa.nbUtA dadhIchikulapAlinI ||222||
dadhIchidAnagamyA cha dadhIchidAnamAninI |
dadhIchidAnasantuShTA dadhIchidAnadevatA ||223||
dadhIchijayasamprItA dadhIchijapamAnasA |
dadhIchijapapUjADhyA dadhIchijapamAlinkA ||224||
dadhIchijapasantuShTA dadhIchijapatoShiNI |
dadhIchitapasArAdhyA dadhIchishubhadAyinI ||225||
dUrvA dUrvAdalashyAmA dUrvAdalasamadyutiH |
nAmnA.n sahasra durgAyA dAdInAmiti kIrtitam ||226||
yaH paThet sAdhakAdhIshaH sarvasiddhirlabhettu saH |
prAtarmadhyAhnakAle cha sandhyAyA.n niyataH shuchiH||227||
tathA.ardharAtrasamaye sa mahesha ivAparaH |
shaktiyukto mahArAtrau mahAvIraH prapUjayet ||228||
mahAdevI.n makArAdyaiH pa~nchabhirdravyasattamaiH |
yaH sampaThet stutimimA.n sa cha siddhisvarUpadhR^ik ||229||
devAlaye shmashAne cha ga~NgAtIre nije gR^ihe |
vArA~NganAgR^ihe chaiva shrIguroH sannidhAvapi ||230||
parvate prAntare ghore stotrametat sadA paThet |
durgAnAmasahasra.n hi durgA.n pashyati chaxuShA ||231||
shatAvartanametasya purashcharaNamuchyate |
stutisAro nigaditaH ki.n bhUyaH shrotumichChasi ||232||
||iti kulArNavatantrokta.n dakArAdi - durgAsahasranAmastotra.n samAptam ||

Mangala Chandika Stotra

Dhyanam

Devim Shodasa varsheeyaam, sarva susthira youvanam,
sarva roppa gunadyaam cha komalaangim manoharaam,
swetha champaka varnaam, Chandra koti sAmaprabham,
vahni shudhaam sukhaadhaanaam, rathna bhooshana bhooshithaam,
bibrathimkhabari baaraam mallika malya vibhooshithaam,
bimbhoshtim sudathim shudhaam sarad padma nibhaananaam,
eesha dwasya prasannasyaam suneelothphala lochanaam,
jagat dhatrim cha dhatrim cha sarvebhya sarva sampadaam
samsara sagare ghore potha roopaam varaam bhaje.
deyascha dhyana mithyevam sthavanam sryathaam mune,
prayatha sankata grastho yena thushtava Sankara.
The goddess is of sixteen years age, and is blessed with permanent youth, She is blessed with all forms and all good qualities, She has pretty form, She steals the mind, She is of the colour of White Champa flower, She has the sparkle of billions of moons, She wears cloth purified by fire and wears ornaments studded with gems, She is bent due to the weight of her breasts and wears the garland of jasmine, She has lips of the colour of Bimba fruit, She has good teeth, She is pure and is like the lotus flower of autumn, She looks pleased with a slow smile and has eyes which are like blue lotus, She is the mother of the universe, She is the mother and always gives wealth to all, and She is a boat to cross the ocean of domestic life and is blessed and I salute Her. Oh sage let the meditation and worship for Her begin and please hear Her prayer, and thus Shankara made those caught by sorrow as happy.


Sankara Uvacha:-
1. raksha raksha jaganmAtA devi mangalachandike
hArike vipadAm rAshe harsha-mangala-kArike
2. harsha mangala dakshe cha harsha mangala dAyike
shubhe mangala dakshe cha shubhe mangala chandike
3. mangala mangalArhe cha sarva mangala mangale
satAm mangalade devi sarveshAm mangalAlaye
4. pUjya mangalavAre cha mangalAbhIShTa deivathey
pUjye mangala bhUpasya manuvamshasya santatam
5. mangalAdhiShThAtru devi mangalAnAm cha mangale
samsAra mangalAdhAre moksha mangala dAyinI
6. sAre cha mangalAdhAre pAre cha sarvakarmaNAm
prati mangalavAre cha pUjye cha mangala sukhaprade
7. stotreNAnena shambhuscha stutvA mangalachandikAm
mangalavAre rAhu kalau pUjAm krtvA gatah shivah
8.prathame poojitha devi, Shive na sarva mangala,
dwitheeye poojithaa sa cha mangalena grahena cha,
9. thritheeye poojitha Bhadraa mangalena nrupena cha,
chathurthe Mangala vaare cha sundari bhi prapoojitha,
10. panchame Mangala kamkshi r narai mangala Chandika,
11. poojitha prathi visweshu viswesa poojitha sadaa.
thatha sarvathra sampoojyaa babhuva sureswari.
12. devadhibischa munibhir manubhir manavai mune,
devyAscha mangalam stotram yam shrunoti samAhitah
tanmangalam bhavet-tasya nabhavet tad-mangalam
13. vardhante tat-putra-pautrA mangalam cha dine dine

Lord Shiva said:-
1. Protect, protect, oh Goddess Chandika, who is the mother of universe, Who defeats dangers and one who makes mars happy in all rasis.
2. She who is the auspicious Chandika is the happy auspicious earth and the pure auspicious earth is the pure auspicious Chandika.
3. She is the Auspicious one who merits auspiciousness, She is the goddess who fulfills auspicious wishes, She who is always auspicious blesses all with auspiciousness.
4. When the goddess is worshipped on Tuesdays she fulfills all auspicious wishes, and she is always worshipped by auspicious kings, who are from the clan of Manus.
5. Please make me auspicious, Oh auspicious one among auspicious, Oh bearer of auspiciousness in this world, who grants auspiciousness and salvation.
6. She who has auspiciousness at all times makes us succeed in all our actions, She who is being worshipped on all tuesdays grants auspiciousness.
7. After praising Mangala Chandika using this prayer, every tuesday he worshipped her, and how much greatness did Lord Shiva attain because of it?
10. First Lord Shiva worshipped the Goddess Sarva Mangala, second she was also worshipped the planet Mangal (mars), third she was worshipped by Bhadra Kali and also the king in auspiciousness, fourth on a tuesday she was also worshipped by the pretty women, fifth she was worshipped my men who wanted auspiciousness,
11. She is worshipped in every world and the lord of the universe worships Her. And thus that Goddess became one who is worshipped everywhere.
13. If the prayer of auspiciousness of the goddess is heard with quite devotion by devas, sages, kings as well as men, oh sage. Good events will happen in their life and nothing which is not auspicious will ever happen to them. And the number of his sons and grandsons will increase and day after day, there would only be auspiciousness.


Iti sri Brahma Vaivarthe, Prakruthi Khande, Mangala Chandika stotram sampoornam.

Sri Chamundi stuti

 Chamundeshwari Temple, Mysore
From Varaha Purana
Jayaswa Devi Chamundey Jaya Bhuthapaharini,
Jaya Sarvagathey Devi Kaalarathri Namosthuthey 
Vishwamurthi Shubhey Shuddhey Virupakshi Trilochaney,
Bheema Rupey Shivey Vidyey Mahamaye Mahodaye 
Manojavey Jaye Jrumbhey Bheemakshi Kshubithakshaye,
Mahamaari Vichitraangey Geyanrithyapriye Shubhey 
Vikaraley Mahakaali Kaalikey Paapahaarini,
Paashahasthey Dandahasthey Bheemarupey Bhayanakey 
Chamundey Jwalamaanaasye Teekshnadamshtrey Mahabaley,
Shiva yaanasthithey Devi Prethaasanagathey Shivey 
Bheemakshi Bheeshaney Devi Sarvabhuta bhayankari,
Karaaley Vikaraaley cha Mahaakaaley Karaalini 
Kaali Karaali Vikrantha Kaalaraathri Namosthuthey ,
Vikaraala Mukhi Devi Jwalaamukhi Namosthuthey 
Sarvasatwa hithey Devi Sarva Devi Namosthuthey,
Iti Sthuta tadah Devi Rudreyna Parameshtina 
Thuthosha Parama Devi Vakyam chedamuvaavacha ha,
Varam Vrushneeva Devesha yatha they Manasi Vakthrathey
Stothraanena ye Devi twam sthuvanthi Varaananey,
Theyshaam twam Varadaa Devi Bhava Sarvagati Sati
Yashchemam Triprakaaram thu Devi Bhaktya samanvitha,
sa Putra Poutra Pashuman Samruddhimupagacchati 
Yashchemam Srunuyad Bhaktya Trishaktyastu Samudbhavam,
Sarva paapa vinirmuktaha padam Gacchhatyanamayam 

Victory be with you, Chamunda Devi, Bhutaapaharini, All Pervading Devi, Kaalaratri, Vishwa murthi Swarupa, Embodiment of Propitiousness, Essence of Purity, Virupakshi, Three Eyed, Personification of Terror, Arch-type of Auspiciousness, Source of Knowledge, The Great Illusion; You are as fast as mind, Victorious by nature, berserk by behavior, Strange by demeanour, Lover of Music and Dance, Vikaral, Maha Kali, Sin expunger, Kalika, Sporter of rope and club by hands, Originator of ferocity and panic; You are highly illuminated by face, Maha Balavati, seated on dead bodies, Prethas and images of Pisachas, horror-eyed, Bhayankar, Vikaral Kaala Swarupa, Archtype of gallantry and ferociousness, Blazing Faced One, My Greetings, You are the Universal Benefactor! Rudra commended Chamundi Devi with the above Stuti or eulogy; He said that whoever reads or hears it would be blessed by Him and Devi as well.

Friday, October 19, 2012

Mantra Matrika Pushpamala

kallolollasitatāmṛtābdhilaharīmadhye virājanmaṇidvīpe
kalpakavāṭikāparivṛte kādambavāṭyujjvale|
ratnastaṁbhasahasranirmitasabhāmadhye vimānotame
cintāratnavinirmitaṁ janani te siṁhāsanaṁ bhāvaye||
O Mother [of the universe]! I visualize Your throne studded with precious gems of thought in the middle of rolling waves in a nectar-ocean, which is sitting in a gem-island, which is surrounded by the heavenly wish-granting trees, which is within the enclosure of Kadamba trees, which is inside a hall with thousands of diamond pillars, and which is on a marvellous pedestal.||1||

eṇāṅkānalabhānumaṇḍalalasacchrīcakramadhye sithatāṁ
bālārkadyutibhāsurāṁ karatalaiḥ paśāṁkuśau bibhratīm|
cāpaṁ bāṇamapi prasannavadanāṁ kausumbhavastrānvitāṁ
tāṁ tvāṁ candrakalāvataṁsamakuṭāṁ cārusmitāṁ bhāvaye||
I visualize that You, Who is situated at the center of the Shricakra shining with its three spheres of moon, sun and fire, Who has a splendor of rising sun, Who is holding a lasso, a sphere, a bow and an arrow by the palms, Who has a happy face, Who is possessing a saffron dress, Whose crown is carrying the artistry of the Moon, and Who has a radiant smile.||2||

īśānādipadaṁ śivaikaphalakaṁ ratnāsanaṁ te śubaṁ
pādyaṁ kuṅkumacandanādibharitairarghyaṁ saratnākṣataiḥ|
śuddhairācamaniyakaṁ tava jalairbhaktyā mayā kalpitaṁ
kāruṇyāmṛtavāridhe tadakhilaṁ saṁtuṣṭaye kalpatām||
O Goddess, Who is the ocean of the nectar of compassion! Partake my offering of an auspicious diamond seat for You, which is held by Ishana and others, and which has Shiva as a single plank. Partake — water scented with saffron, sandalwood and other perfumes as pādya, arghya filled with gems and akṣata, and pure water for ācamaniyaka — all these with satisfaction; all these are offered by my devotion.||3||

lakṣye yogijanasyarakṣitajagajjāle viśālekṣaṇe
prāleyāmbupaṭīra kuṅkumalasatkarpūramiśrodakaiḥ|
gokṣīrairapi nārikelasalilaiḥ śuddhodakairmantritaiḥ
snānaṁ devi dhiyā mayaitadakhilaṁ kalpatām||
O Goddess, Who is the goal of the Yogis, Who has protected [us] from the world's mundane net, and Who has large eyes! Take a holy bath in the water, which is produced by melting, which is mixed with sandalwood-fragrance, kumkuma and shining camphor, in the milk of cow, in the coconut water, and in holy-chanted water. Partake all these offering of mine with satisfaction.||4||

hrīṁkārāṅkitamantralakṣitatano hemācalātsaṁcitaiḥ
ratnaurujjvalamuttarīyasahitaṁ kausumbhavarṇāṁśukam|
muktāsaṁtatiyajñasūtramamalaṁ sauvarṇatantūdbhavaṁ
dattaṁ devi dhiyā mayaitadakhilaṁ saṁtuṣṭaye kalpatām||
O Goddess, Who has a body marked with the mantra of "hriiḿ"! Take the resplendent blouse associated with jewels collected by the ice-mountains, the saffron-colored stick, the pure sacred thread made of golden thread strung with pearls, and a sārī made of golden silken threads. Partake all these offering of mine with satisfaction.||5||

hamsairapyatilobhanīyagamane hārāvalīmujjvalāṁ
hindoladyutihīrapuritatare hemāṅgade kaṅkaṇe|
mañcīrau maṇikuṇḍale makuṭamapyardhenducūḍāmaṇiṁ
nāsāmouktikamaṅgulīyakaṭakau kāñcīmapi svīkuru||
O Mother, Who has the gait desired even by the swans, Who is filled excessively with the shimmer of the diamonds of the swing, Who has golden bangles, Who has bracelets, and Who has jewel-studded ear-hoops! Accept a resplendent garland, a crown with the crescent moon as a crest-jewel, a pearl for the nose, finger rings, and a golden girdle.||6||

sarvāṅge ghanasārakuṅkumaghanaśrīgandhapaṅkāṅkitaṁ
kastūrritilakaṁ ca phālaphalake gorocanāpatrakam|
gaṇḍādarśanamaṇḍale nayanayoḥ divyāñcanaṁ te'ñcitaṁ
kaṇṭhābje mṛganābhipaṅkamamalaṁ tvatprītaye kalpatām||
Partake, in all the organs, thick paste made of kumkuma, camphor and sandalwood, a forehead-mark of kastūrī, a leaf of gorocana on Your forehead plank, a divine ointment on your cheeks and eyes, and a pure never-fading musk-paste for Your lotus-like neck. Partake all these with happiness.||7||

kalhārotpalamallikāmaruvakaiḥ sauvarṇapaṅkeruhaiḥ
jātīcampakamālatīvakulakairmandārakundādibhiḥ|
ketakyā karavīrakairbahuvieidhaiḥ kaḷuptāḥ srajo mālikāḥ
saṁkalpena samarpayāmi varade saṁtuṣṭaye gṛhyatām||
O Goddess, Who bestows the boons! I mentally submit garlands made in many ways with the flowers of water-lily, lotus, jasmine, Maruvaka, golden lotuses, Jati, Campaka, Malati, Vakula, Mandara, Kunda and others, Ketaki, and Karaviraka. Partake all these with happiness.||8||

hantāraṁ madanasya nandayasi yairaṅgairanaṅgojjvalaiḥ
yairbhṛṅgāvalinīlakuntalabharairbadhnāsi tasyaśayam|
tānīmāni tavāmba komalatarāaṇyāmodalīlāgṛhāṇyāmodāya
daśāṅgaguggulughṛtairdhūpairahaṁ dhūpaye||
You entertain the slayer of Madana (Shiva) by the means of Your organs of beauty and brilliance, Your black tress-locks imitating the rows of bees. You trap His thoughts. O Mother! Having pleased You in the nice blissful and sporting homes, I wave the incense made of the ten ingredients, fragrant-resin, cow-milk's butter, and incense-wood for You.||9||

lakṣmīmujjvalayāmi ratnanivahodbhāsvattare mandire
mālarūpavilambitairmaṇimayastambheṣu saṁbhāvitaiḥ|
citrairhāṭakaputrikākaradhṛtairgavyairghṛtairvadhitai-
-rdivyairdīpagaṇairdhiyā girisute saṁtuṣṭaye kalpatām||
I invoke auspiciousness in the temple — with heaps of precious-stones, with gem-decked pillars arrayed in a garland-shape, and with colorful young-women sculptures carrying lamps in their hands whose flames are increased by cow-milk's butter. O Goddess, the daughter of Himalaya! Accept rows of such divine lamps. Partake all these with happiness.||10||

hrīṁkāreśvari taptahāṭakakṛtaiḥ sthālīsahasrairbhṛtaṁ
divyānnaṁ ghṛtasūpaśākabharitaṁ citrānnabhedaṁ tathā|
dugdhānnaṁ madhuśarkarādadhiyutaṁ māṇikyapātre sthitaṁ
māṣāpūpasahasraṁ amba saphalaṁ naivedhyamāvedaye||
O Goddess of the "hriḿkara"! O Mother! I present the offering of cooked divine grains, split-pea soup with leaves and cow-milk's butter, many types of rice, rice cooked in milk with sugar, honey and curd, gram-cakes of thousand kinds, and naivedyam bearing fruit situated in precious-stone vessels, in golden vessels, and in thousands of plates.||11||

gacchāyaiḥ varaketakīdalarucātāmbūlavallīdalaiḥ
pūgaiḥ bhūriguṇaiḥ sugandhimadhuraiḥ karpūrakhaṇḍojjvalaiḥ|
muktācūrnṇavirājitaiḥ bahuvidhairvaktrāṁbujāmodanaiḥ
pūrṇā ratnakalācikā tava mude nyastā purastādume||
O Uma! Placed before You is a precious-stone ladle with the fragrance of Ketaki, and has betel-leaves and catechu-leaves — which have many qualities, which have beautiful fragrance, which are resplendent due to the chunks of camphor, which have powdered pearl, which are made in various steps, and which will please the lotus-like mouth in many ways. These are for Your enjoyment!||12||

kanyābhiḥ kamanīyakāntibhiralaṅgārāmalārārtikā
pātre mauktikacitrapaṅktivilasatkarpūradīpālibhiḥ|
tattattālamṛdaṅgagītasahitaṁ nṛtyatpadāmbhoruhaṁ
mantrārādhanapūrvakaṁ suvihitaṁ nīrājanaṁ gṛhyatām||
Accept an Aratī, which is associated with tala of ‘tat-tat’ and beats of drum, which is full of dancing lotus-feet, which is full of mantra-adoration, which is beautifully arranged, which is accompanied by beautiful girls possessing radiance, and which is accompanied by a beautiful plate having colorful pearls and shining lamps made of camphor flame.||13||

lakṣmīḥ mauktikalakṣakalpitasitacchatraṁ tu dhatte rasāt
indrāṇī ca ratiśca cāmaravera dhatte svayaṁ bhāratī |
vīṇāmeṇavilocanāḥ sumanassāṁ nṛtyanti tadrāgavadbhāvaiḥ
āṅgikasātvikaiḥ sphuṭarasaṁ mātastadākaṇyartām ||

Lakṣmī holds an umbrella — which is bejeweled, sparkling, white and decorated with pearls — over You; Indrāṇī and Rati sway hand-fan for You; Bhāratī has the string-lute [to which] celestial dancers with beautiful eyes are dancing gracefully. O Mother! Hear the clear songs coming out of the sāttvika sounds possessing musical patterns.||14||

hrīṁkārātrayasaṁpuṭena manunopāsye trayīmaulibhiḥ
vākyairlakṣyatano tava stutividhau ko vā kṣametāmbike |
sallāpāḥ stutayaḥ pradakṣiṇaśataṁ saṁcāra evāstu te
saṁveśo namasaḥ sahasramakhilaṁ tvatprītaye kalpatām ||

O Mother, Who is prayed by men with the three parts of the "hriḿkara", and Whose manifestation is the aim of the words of the three-heads [of hrīḿkāra]! Who knows how to pray You. O Ambika! Forgive me. [So] Let my uttering be Your eulogies, let my walking be hundred pradakṣiṇā around You, let my dreaming be thousand salutes to You. Partake them with happiness.||15||

śrīmantrākṣaramālayā girisutāṁ yaḥ pūjayeccetasā
saṁdhyāsu prativāsaraṁ suniyatastasyāmalaṁ syānmanaḥ |
cittāmbhoruhamaṇṭape girisutā nṛttaṁ vidhatte rasādvāṇī
vaktrasaroruhe jaladhijā gehe jaganmaṅgalā ||

He who regularly worships the daughter of Giri (Himalaya) with consciousness and with this garland of Mantra-syllables, during the evening and the morning prayers — the daughter of Giri will dance in the maṇṭapa of lotus-like-mind, will never leave His tongue as Sarasvati, and will never leave his lotus-face as Lakshmi.||16||

Poet: Ādi Śańkarācārya
Translator: Arjun Kanagal

Sri Lalita Ashtottara Sata Namavali

1. Om aim hrīm śrīm rajatācala śṛṅgāgra madhyasthāyai namo namaḥ
2. Om aim hrīm śrīm himācala mahāvamśa pāvanāyai namo namaḥ
3. Om aim hrīm śrīm śaṅkarārdhāṅga saundarya śarīrāyai namo namaḥ
4. Om aim hrīm śrīm lasan marakata svaccha vigrahāyai namo namaḥ
5. Om aim hrīm śrīm mahātiśaya saundarya lāvaṇyāyai namo namaḥ
6. Om aim hrīm śrīm śaśāṅka śekhara prāṇa vallabhāyai namo namaḥ
7. Om aim hrīm śrīm sadā pañcadaśātmaikya svarūpāyai namo namaḥ
8. Om aim hrīm śrīm vajra māṇikya kaṭaka kirīṭāyai namo namaḥ
9. Om aim hrīm śrīm kastūrī tilakollāsa niṭilāyai namo namaḥ
10. Om aim hrīm śrīm bhasma rekhāṅkita lasan mastakāyai namo namaḥ
11. Om aim hrīm śrīm vikacāmbhoruha dala locanāyai namo namaḥ
12. Om aim hrīm śrīm śarac chāmpeya puṣpābha nāsikāyai namo namaḥ
13. Om aim hrīm śrīm lasat kāñcana tāṭaṅka yugalāyai namo namaḥ
14. Om aim hrīm śrīm maṇi darpaṇa saṅkāśa kapolāyai namo namaḥ
15. Om aim hrīm śrīm tāmbūla pūrita smera vadanāyai namo namaḥ
16. Om aim hrīm śrīm supakva dāḍimī bīja radanāyai namo namaḥ
17. Om aim hrīm śrīm kambupūga samucchāya kandharāyai namo namaḥ
18. Om aim hrīm śrīm sthūla muktā phalodāra suhārāyai namo namaḥ
19. Om aim hrīm śrīm girīśa baddha māṅgalya maṅgalāyai namo namaḥ
20. Om aim hrīm śrīm padma pāśāṅkuśa lasat karābjāyai namo namaḥ
21. Om aim hrīm śrīm padma kairava mandāra sumālinyai namo namaḥ
22. Om aim hrīm śrīm suvarṇa kumbha yugmābhasukucāyai namo namaḥ
23. Om aim hrīm śrīm ramaṇīya catur bāhu samyuktāyai namo namaḥ
24. Om aim hrīm śrīm kanakāṅgada keyūra bhūṣitāyai namo namaḥ
25. Om aim hrīm śrīm bṛhat sauvarṇa saundarya vasanāyai namo namaḥ
26. Om aim hrīm śrīm bṛhan nitamba vilasaj jaghanāyai namo namaḥ
27. Om aim hrīm śrīm saubhāgya jāta śṛṅgāra madhyamāyai namo namaḥ
28. Om aim hrīm śrīm divya bhūṣaṇa sandoha rañjitāyai namo namaḥ
29. Om aim hrīm śrīm pārijāta guṇādhikya pādābjāyai namo namaḥ
30. Om aim hrīm śrīm supadma rāga saṅkāśa caraṇāyai namo namaḥ
31. Om aim hrīm śrīm kāmakoṭi mahā padma pīṭhasthāyai namo namaḥ
32. Om aim hrīm śrīm śrī kaṇṭha netra kumuda candrikāyai namo namaḥ
33. Om aim hrīm śrīm sacāmara ramā vāṇī vījitāyai namo namaḥ
34. Om aim hrīm śrīm bhakta rakṣaṇa dākṣiṇya kaṭākṣāyai namo namaḥ
35. Om aim hrīm śrīm bhūteśā liṅganodbhūta pulakāṅgyai namo namaḥ
36. Om aim hrīm śrīm anaṅga janakāpāṅga vīkṣaṇāyai namo namaḥ
37. Om aim hrīm śrīm brahmopendra śiroratna rañjitāyai namo namaḥ
38. Om aim hrīm śrīm śacī mukhyāmara vadhū sevitāyai namo namaḥ
39. Om aim hrīm śrīm līlā kalpita brahmāṇḍa maṇḍalāyai namo namaḥ
40. Om aim hrīm śrīm amṛtādi mahāśakti samvṛtāyai namo namaḥ
41. Om aim hrīm śrīm ekāta patra sāmrājya dāyikāyai namo namaḥ
42. Om aim hrīm śrīm sanakādi samārādhya pādukāyai namo namaḥ
43. Om aim hrīm śrīm devarṣibhiḥ stūyamāna vaibhavāyai namo namaḥ
44. Om aim hrīm śrīm kalaśodbhava dūrvāsa pūjitāyai namo namaḥ
45. Om aim hrīm śrīm mattebha vaktra ṣaḍvaktra vatsalāyai namo namaḥ
46. Om aim hrīm śrīm śrī cakra rāja mahāyantra madhyavartyai namo namaḥ
47. Om aim hrīm śrīm cidagni kuṇḍa sambhūta sudehāyai namo namaḥ
48. Om aim hrīm śrīm śaśāṅka khaṇḍa samyukta makuṭāyai namo namaḥ
49. Om aim hrīm śrīm matta hamsa vadhū manda gamanāyai namo namaḥ
50. Om aim hrīm śrīm vandāru jana sandoha vanditāyai namo namaḥ
51. Om aim hrīm śrīm antarmukha janānanda phaladāyai namo namaḥ
52. Om aim hrīm śrīm pativratāṅga nābhīṣṭa phaladāyai namo namaḥ
53. Om aim hrīm śrīm avyāja karuṇāpūra pūritāyai namo namaḥ
54. Om aim hrīm śrīm nitānta saccidānanda samyuktāyai namo namaḥ
55. Om aim hrīm śrīm sahasra sūrya samyukta prakāśāyai namo namaḥ
56. Om aim hrīm śrīm ratna cintāmaṇi gṛha madhyasthāyai namo namaḥ
57. Om aim hrīm śrīm hāni vṛddhi guṇādhikya rahitāyai namo namaḥ
58. Om aim hrīm śrīm mahā padmāṭavī madhya nivāsāyai namo namaḥ
59. Om aim hrīm śrīm jāgrat svapna suṣuptīnām sākṣibhūtyai namo namaḥ
60. Om aim hrīm śrīm mahā pāpaugha pāpānām vināśinyai namo namaḥ
61. Om aim hrīm śrīm duṣṭa bhīti mahā bhīti bhañjanāyai namo namaḥ
62. Om aim hrīm śrīm samasta deva danuja prerakāyai namo namaḥ
63. Om aim hrīm śrīm samasta hṛdayāmbhoja nilayāyai namo namaḥ
64. Om aim hrīm śrīm anāhata mahā padma mandirāyai namo namaḥ
65. Om aim hrīm śrīm sahasrāra sarojāta vāsitāyai namo namaḥ
66. Om aim hrīm śrīm punar āvṛtti rahita purasthāyai namo namaḥ
67. Om aim hrīm śrīm vāṇī gāyatrī sāvitrī sannutāyai namo namaḥ
68. Om aim hrīm śrīm ramā bhūmi sutārādhya padābjāyai namo namaḥ
69. Om aim hrīm śrīm lopāmudrārcita śrīmac caraṇāyai namo namaḥ
70. Om aim hrīm śrīm sahasrārati saundarya śarīrāyai namo namaḥ
71. Om aim hrīm śrīm bhāvanā mātra santuṣṭa hṛdayāyai namo namaḥ
72. Om aim hrīm śrīm satya sampūrṇa vijñāna siddhidāyai namo namaḥ
73. Om aim hrīm śrīm trilocana kṛtollāsa phaladāyai namo namaḥ
74. Om aim hrīm śrīm śrī sudhābdhi maṇidvīpa madhyagāyai namo namaḥ
75. Om aim hrīm śrīm dakṣādhvara vinirbheda sādhanāyai namo namaḥ
76. Om aim hrīm śrīm śrī nātha sodarī bhūta śobhitāyai namo namaḥ
77. Om aim hrīm śrīm candra śekhara bhaktārti bhañjanāyai namo namaḥ
78. Om aim hrīm śrīm sarvopādhi vinirmukta caitanyāyai namo namaḥ
79. Om aim hrīm śrīm nāma pārāyaṇābhīṣṭa phaladāyai namo namaḥ
80. Om aim hrīm śrīm sṛṣṭi sthiti tirodhāna saṅkalpāyai namo namaḥ
81. Om aim hrīm śrīm śrī ṣoḍaśākṣarī mantra madhyagāyai namo namaḥ
82. Om aim hrīm śrīm anādyanta svayambhūta divya mūrtyai namo namaḥ
83. Om aim hrīm śrīm bhakta hamsa parī mukhya viyogāyai namo namaḥ
84. Om aim hrīm śrīm mātṛ maṇḍala samyukta lalitāyai namo namaḥ
85. Om aim hrīm śrīm bhaṇḍa daitya mahāsattva nāśanāyai namo namaḥ
86. Om aim hrīm śrīm krūra bhaṇḍa śiraccheda nipuṇāyai namo namaḥ
87. Om aim hrīm śrīm dhātrācyuta surādhīśa sukhadāyai namo namaḥ
88. Om aim hrīm śrīm caṇḍa muṇḍa niśumbhādi khaṇḍanāyai namo namaḥ
89. Om aim hrīm śrīm raktākṣa rakta jihvādi śikṣaṇāyai namo namaḥ
90. Om aim hrīm śrīm mahiṣāsura dorvīrya nigrahāyai namo namaḥ
91. Om aim hrīm śrīm abhrakeśa mahotsāha kāraṇāyai namo namaḥ
92. Om aim hrīm śrīm maheśa yukta naṭana tatparāyai namo namaḥ
93. Om aim hrīm śrīm nija bhartṛ mukhāmbhoja cintanāyai namo namaḥ
94. Om aim hrīm śrīm vṛṣabha dhvaja vijñāna bhāvanāyai namo namaḥ
95. Om aim hrīm śrīm janma mṛtyu jarāroga bhañjanāyai namo namaḥ
96. Om aim hrīm śrīm videha mukta vijñana siddhidāyai namo namaḥ
97. Om aim hrīm śrīm kāma krodhādi ṣaḍvarga nāśanāyai namo namaḥ
98. Om aim hrīm śrīm rājarājārcita pada sarojāyai namo namaḥ
99. Om aim hrīm śrīm sarva vedānta samsiddha sutattvāyai namo namaḥ
100. Om aim hrīm śrīm śrī vīrabhakta vijñāna nidānāyai namo namaḥ
101. Om aim hrīm śrīm aśeṣa duṣṭa danuja sūdanāyai namo namaḥ
102. Om aim hrīm śrīm sākṣāc chrī dakṣiṇāmūrti manojñāyai namo namaḥ
103. Om aim hrīm śrīm hayamedhāgra sampūjya mahimāyai namo namaḥ
104. Om aim hrīm śrīm dakṣa prajāpati sutā veṣāḍhyāyai namo namaḥ
105. Om aim hrīm śrīm sumabāṇekṣu kodaṇḍa maṇḍitāyai namo namaḥ
106. Om aim hrīm śrīm nitya yauvana māṅgalya maṅgalāyai namo namaḥ
107. Om aim hrīm śrīm mahādeva samāyukta śarīrāyai namo namaḥ
108. Om aim hrīm śrīm mahādeva ratotsuka mahādevyai namo namaḥ