Wednesday, May 27, 2015

Gayatri Kavacham

श्रीगणेशाय नमः ।

याज्ञवल्क्य उवाच ।
स्वामिन् सर्वजगन्नाथ संशयोऽस्ति महान्मम ।
चतुःषष्ठिकलानां च पातकानां च तद्वद ॥
मुच्यते केन पुण्येन ब्रह्मरूपं कथं भवेत् ।
देहश्च देवतारूपो मन्{}त्ररूपो विशेषतः ॥
ब्रह्मोवाच ।
क्रमतः श्रोतुमिच्छामि कवचं विधिपूर्वकम् ।
OM अस्य श्रीगायत्रीकवचस्य ब्रह्मविष्णुरुद्रा ऋषयः ।
ऋग्यजुःसामाऽथर्वाणि छन्दांसि ।
परब्रह्मस्वरूपिणी गायत्री देवता ।
भूः बीजम् । भुवः शक्तिः । स्वः कीलकम् ।
श्रीगायत्रीप्रीत्यर्थे जपे विनियोगः ।
OM भूर्भुवः स्वः तत्सवितुरिति हृदयाय नमः ।
OM भूर्भुवः स्वः वरेण्यमिति शिरसे स्वाहा ।
OM भूर्भुवः स्वः भर्गो देवस्येति शिखायै वषट् ।
OM भूर्भुवः स्वः धीमहीति कवचाय हुम् ।
OM भूर्भुवः स्वः धियो यो नः इति नेत्रत्रयाय वौषट् ।
OM भूर्भुवः स्वः प्रचोदयादिति अस्त्राय फट् ।

अथ ध्यानम् ।
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै\-
र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुशकशां शुभ्रं कपालं गुणं
शंख, चक्रमथारविन्दुयुगलं हस्तैर्वहन्तीं भजे ॥
OM गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ।
ब्रह्मविद्या तु मे पश्चादुत्तरे मां सरस्वती ॥ 1॥
पावकीं च दिशं रक्षेत्पावकोज्ज्वलशालिनी ।
यातुधानीं दिशं रक्षेद्यातुधानगणार्दिनी ॥ 2॥
पावमानीं दिशं रक्षेत्पवमानविलासिनी ।
दिशं रौद्रीमवतु मे रुद्राणी रुद्ररूपिणी ॥ 3॥
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।
एवं दश दिशो रक्षेत्सर्वतो भुवनेश्वरी ॥ 4॥
तत्पदं पातु मे पादौ जंघे मे सवितुः पदम् ।
वरेण्यं कटिदेशं तु नाभिं भर्गस्तथैव च ॥ 5॥
देवस्य मे तु हृदयं धीमहीति गलं तथा ।
धियो मे पातु जिह्वायां यः पदं पातु लोचने ॥ 6॥
ललाटे नः पदं पातु मूर्द्धानं मे प्रचोदयात् ।
तद्वर्णः पातु मूर्द्धानं सकारः पातु भालकम् ॥ 7॥
चक्षुषी मे विकारस्तु श्रोत्रं रक्षेत्तु कारकः ।
नासापुटे वकारो मे रेकारस्तु कपोलयोः ॥ 8॥
णिकारस्त्वधरोष्ठे च यंकारस्त्वधरोष्ठके ।
आस्यमध्ये भकारस्तु र्गोकारश्चिबुके तथा ॥ 9॥
देकारः कण्ठदेशे च वकारः स्कन्धदेशयोः ।
स्यकारो दक्षिणं हस्तं धीकारो वामहस्तके ॥ 10॥
मकारो हृदयं रक्षेद्धिकारो जठरं तथा ।
धिकारो नाभिदेशं तु योकारस्तु कटिद्वयम् ॥ 11॥
गुह्यं रक्षतु योकार ऊरु मे नः पदाक्षरम् ।
प्रकारो जानुनी रक्षेच्चोकारो जंघदेशयोः ॥ 12॥
दकारो गुल्फदेशं तु यात्कारः पादयुग्मकम् ।
जातवेदेति गायत्री त्र्यम्बकेति दशाक्षरा ॥ 13॥
सर्वतः सर्वदा पातु आपोज्योतीति षोडशी ।
इदं तु कवचं दिव्यं बाधाशतविनाशकम् ॥ 14॥
चतुःषष्ठिकलाविद्यासकलैश्वर्यसिद्धिदम् ।
जपारम्भे च हृदयं जपान्ते कवचं पठेत् ॥ 15॥
स्त्रीगोब्राह्मणमित्रादिद्रोहाद्यखिलपातकैः ।
मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति ॥ 16॥

|| इति श्रीमद्वसिष्ठसंहितायां गायत्रीकवचं सम्पूर्णम् ॥

1008 Names of Gayatri Devi

Sri Gayatri's 108 names are here

1 OM अचिन्त्यलक्षणायै नमः ।
2 OM अव्यक्तायै नमः ।
3 OM अर्थमातृमहेश्वर्यै नमः ।
4 OM अमृतार्णवमध्यस्थायै नमः ।
5 OM अजितायै नमः ।
6 OM अपराजितायै नमः ।
7 OM अणिमादिगुणाधरायै नमः ।
8 OM अर्कमण्डलसंस्थितायै नमः ।
9 OM अजरायै नमः ।
10 OM अजायै नमः ।
11 OM अपरायै नमः ।
12 OM अधर्मायै नमः ।
13 OM अक्षसूत्रधरायै नमः ।
14 OM अधरायै नमः ।
15 OM अकारादिक्षकारान्तायै नमः ।
16 OM अरिषद्वर्गभेदिन्यै नमः ।
17 OM अञ्जनाद्रिप्रतिकाशायै नमः ।
18 OM अञ्जनाद्रिनिवासिन्यै नमः ।
19 OM अदित्यै नमः ।
20 OM अजपायै नमः ।
21 OM अविद्यायै नमः ।
22 OM अरविन्दनिभेक्षणायै नमः ।
23 OM अन्तर्बहिस्थितायै नमः ।
24 OM अविद्याध्वंसिन्यै नमः ।
25 OM अन्तरात्मिकायै नमः ।
26 OM अजायै नमः ।
27 OM अजमुखवासायै नमः ।
28 OM अरविन्दनिभाननायै नमः ।
29 OM अर्धमात्रायैव्यञ्जनवर्णात्मिकायै नमः ।
30 OM अर्थदानज्ञायै नमः ।
31 OM अरिमण्डलमर्दिन्यै नमः ।
32 OM असुराघ्न्यै नमः ।
33 OM अमावास्यायै नमः ।
34 OM अलाक्षिघ्न्यै नमः ।
35 OM अन्त्यजार्चितायै नमः ।
36 OM आदिलक्ष्म्यै नमः ।
37 OM आदिशक्त्यै नमः ।
38 OM आकृत्यै नमः ।
39 OM आयताननायै नमः ।
40 OM आदित्यपदविचारायै नमः ।
41 OM आदित्यपरिसेवितायै नमः ।
42 OM आचार्यायै नमः ।
43 OM आवर्तनायै नमः ।
44 OM आचारायै नमः ।
45 OM आदिमूर्तिनिवासिन्यै नमः ।
46 OM आग्नेय्यै नमः ।
47 OM आमर्यै नमः ।
48 OM आद्यायै नमः ।
49 OM आराध्यायै नमः ।
50 OM आसनस्थितायै नमः ।
51 OM आधारनिलयायै नमः ।
52 OM आधारायै नमः ।
53 OM आकाशान्तनिवासिन्यै नमः ।
54 OM आद्याक्षर समयुक्तायै नमः ।
55 OM आन्तराकाशरूपिण्यै नमः ।
56 OM आदित्यमण्डलगतायै नमः ।
57 OM आन्तरध्वान्तनाशिन्यै नमः ।
58 OM इन्दिरायै नमः ।
59 OM इष्टदायै नमः ।
60 OM इष्टायै नमः ।
61 OM इन्दिवरनिवेक्षणायै नमः ।
62 OM इरावत्यै नमः ।
63 OM इन्द्रपदायै नमः ।
64 OM इन्द्राण्यै नमः ।
65 OM इन्दुरूपिण्यै नमः ।
66 OM इक्षुकोदण्डसंयुक्तायै नमः ।
67 OM इषुसन्धानकारिण्यै नमः ।
68 OM इन्द्रनीलसमाकारायै नमः ।
69 OM इडापिङ्गलरूपिण्यै नमः ।
70 OM इन्द्राक्ष्यै नमः ।
71 OM ईश्वर्यै नमः ।
72 OM ईहात्रयविवर्जितायै नमः ।
73 OM उमायै नमः ।
74OM उषायै नमः ।
75 OM उडुनिभायै नमः ।
76 OM उर्वारुकफलाननायै नमः ।
77 OM उडुप्रभायै नमः ।
78 OM उडुमत्यै नमः ।
79 OM उडुपायै नमः ।
80 OM उडुमध्यगायै नमः ।
81 OM ऊर्धायै नमः ।
82 OM ऊर्धकेश्यै नमः ।
83 OM ऊर्धाधोगतिभेदिन्यै नमः ।
84 OM ऊर्ध्ववाहुप्रियायै नमः ।
85 OM ऊर्मिमालावाग्ग्रन्थदायिन्यै नमः ।
86 OM ऋतायै नमः ।
87 OM ऋष्यै नमः ।
88 OM ऋतुमत्यै नमः ।
89 OM ऋषिदेवनामसकृतायै नमः ।
90 OM ऋग्वेदायै नमः ।
91 OM ऋणहर्त्र्यै नमः ।
92 OM ऋषिमण्डलचारिण्यै नमः ।
93 OM ऋद्धिदायै नमः ।
94 OM ऋजुमार्गस्थायै नमः ।
95 OM ऋजुधर्मायै नमः ।
96 OM ऋजुप्रदायै नमः ।
97 OM ऋग्वेदनिलयायै नमः ।
98 OM ऋज्व्यै नमः ।
99 OM लुप्तधर्मप्रवर्तिन्यै नमः ।
100 OM लुतारिवरसम्भूतायै नमः ।
101 OM लुतादिविषहारिण्यै नमः ।
102 OM एकाक्षरायै नमः ।
103 OM एकमात्रायै नमः ।
104 OM एकायै नमः ।
105 OM एकैकनिष्ठितायै नमः ।
106 OM ऐन्द्र्यै नमः ।
107 OM ऐरावतारूढायै नमः ।
108 OM ऐहिकामुष्मिकप्रदायै नमः ।
109 \ \ OM ओङ्कारायै नमः ।
110 \ \ OM ओषध्यै नमः ।
111 \ \ OM ओतायै नमः ।
112 \ \ OM ओतप्रोतनिवासिन्यै नमः ।
113 \ \ OM और्भायै नमः ।
114 \ \ OM औषधसम्पन्नायै नमः ।
115 \ \ OM औपासनफलप्रदायै नमः ।
116 \ \ OM अण्डमध्यस्थितायै नमः ।
117 \ \ OM अःकारमनुरूपिण्यै##[##विसर्गरूपिण्यै##]## नमः ।
118 \ \ OM कात्यायन्यै नमः ।
119 \ \ OM कालरात्र्यै नमः ।
120 \ \ OM कामाक्ष्यै नमः ।
121 \ \ OM कामसुन्दर्यै नमः ।
122 \ \ OM कमलायै नमः ।
123 \ \ OM कामिन्यै नमः ।
124 \ \ OM कान्तायै नमः ।
125 \ \ OM कामदायै नमः ।
126 \ \ OM कालकण्ठिन्यै नमः ।
127 \ \ OM करिकुम्भस्तनभरायै नमः ।
128 \ \ OM करवीरसुवासिन्यै नमः ।
129 \ \ OM कल्याण्यै नमः ।
130 \ \ OM कुण्डलवत्यै नमः ।
131 \ \ OM कुरुक्षेत्रनिवासिन्यै नमः ।
132 \ \ OM कुरुविन्ददलाकारायै नमः ।
133 \ \ OM कुण्डल्यै नमः ।
134 \ \ OM कुमुदालयायै नमः ।
135 \ \ OM कालजिह्वायै नमः ।
136 \ \ OM करालास्यायै नमः ।
137 \ \ OM कालिकायै नमः ।
138 \ \ OM कालरूपिण्यै नमः ।
139 \ \ OM कामनीयगुणायै नमः ।
140 \ \ OM कान्त्यै नमः ।
141 \ \ OM कलाधारायै नमः ।
142 \ \ OM कुमुद्वत्यै नमः ।
143 \ \ OM कौशिक्यै नमः ।
144 \ \ OM कमलाकारायै नमः ।
145 \ \ OM कामचारप्रभञ्जिन्यै नमः ।
146 \ \ OM कौमार्यै नमः ।
147 \ \ OM करुणापाङ्ग्यै नमः ।
148 \ \ OM ककुवन्तायै नमः ।
149 \ \ OM करिप्रियायै नमः ।
150 \ \ OM केशर्यै नमः ।
151 \ \ OM केशवनुतायै नमः ।
152 \ \ OM कदम्बायै नमः ।
153 \ \ OM कुसुमप्रियायै नमः ।
154 \ \ OM कालिन्द्यै नमः ।
155 \ \ OM कालिकायै नमः ।
156 \ \ OM काञ्च्यै नमः ।
157 \ \ OM कलशोद्भवसंस्तुतायै नमः ।
158 \ \ OM काममातायै नमः ।
159 \ \ OM क्रतुमत्यै नमः ।
160 \ \ OM कामरूपायै नमः ।
161 \ \ OM कृपावत्यै नमः ।
162 \ \ OM कुमार्यै नमः ।
163 \ \ OM कुण्डनिलयायै नमः ।
164 \ \ OM किरात्यै नमः ।
165 \ \ OM कीरवाहनायै नमः ।
166 \ \ OM कैकेय्यै नमः ।
167 \ \ OM कोकिलालापायै नमः ।
168 \ \ OM केतकीकुसुमप्रियायै नमः ।
169 \ \ OM कमण्डलुधरायै नमः ।
170 \ \ OM काल्यै नमः ।
171 \ \ OM कर्मनिर्मूलकारिण्यै नमः ।
172 \ \ OM कलहंसगत्यै नमः ।
173 \ \ OM कक्षायै नमः ।
174 \ \ OM कृतकौतुकमङ्गलायै नमः ।
175 \ \ OM कस्तुरीतिलकायै नमः ।
176 \ \ OM कमरायै नमः ।
177 \ \ OM करिन्द्रगमनायै नमः ।
178 \ \ OM कुह्वै नमः ।
179 \ \ OM कर्पूरलेपनायै नमः ।
180 \ \ OM कृष्णायै नमः ।
181 \ \ OM कपिलायै नमः ।
182 \ \ OM कुहराश्रयायै नमः ।
183 \ \ OM कूटस्थायै नमः ।
184 \ \ OM कुधरायै नमः ।
185 \ \ OM कमरायै नमः ।
186 \ \ OM कुक्षिस्थाखिलविष्टपायै नमः ।
187 \ \ OM खड्गखेटधरायै नमः ।
188 \ \ OM खर्वायै नमः ।
189 \ \ OM खेचर्यै नमः ।
190 \ \ OM खगवाहनायै नमः ।
191 \ \ OM खट्टाङ्गधारिण्यै नमः ।
192 \ \ OM ख्यातायै नमः ।
193 \ \ OM खगोराजोपरिस्थितायै नमः ।
194 \ \ OM खलघ्न्यै नमः ।
195 \ \ OM खण्डितजरायै नमः ।
196 \ \ OM खडाक्ष्यानप्रदायिन्यै नमः ।
197 \ \ OM खण्डेन्दुतिलकायै नमः ।
198 \ \ OM गङ्गायै नमः ।
199 \ \ OM गणेशगुहपूजितायै नमः ।
200 \ \ OM गायत्र्यै नमः ।
201 \ \ OM गोमत्यै नमः ।
202 \ \ OM गीतायै नमः ।
203 \ \ OM गान्धार्यै नमः ।
204 \ \ OM गानलोलुपायै नमः ।
205 \ \ OM गौतम्यै नमः ।
206 \ \ OM गामिन्यै नमः ।
207 \ \ OM गाधायै नमः ।
208 \ \ OM गन्धर्वाप्सरसेवितायै नमः ।
209 \ \ OM गोविन्दचरणाक्रान्तायै नमः ।
210 \ \ OM गुणत्रयविभावितायै नमः ।
211 \ \ OM गन्धर्व्यै नमः ।
212 \ \ OM गह्वर्यै नमः ।
213 \ \ OM गोत्रायै नमः ।
214 \ \ OM गिरीशायै नमः ।
215 \ \ OM गहनायै नमः ।
216 \ \ OM गम्यै नमः ।
217 \ \ OM गुहावासायै नमः ।
218 \ \ OM गुणवत्यै नमः ।
219 \ \ OM गुरुपापप्रणासिन्यै नमः ।
220 \ \ OM गुर्व्यै नमः ।
221 \ \ OM गुणवत्यै नमः ।
222 \ \ OM गुह्यायै नमः ।
223 \ \ OM गोप्तव्यायै नमः ।
224 \ \ OM गुणदायिन्यै नमः ।
225 \ \ OM गिरिजायै नमः ।
226 \ \ OM गुह्यमातङ्ग्यै नमः ।
227 \ \ OM गरुडध्वजवल्लभायै नमः ।
228 \ \ OM गर्वापहारिण्यै नमः ।
229 \ \ OM गोदायै नमः ।
230 \ \ OM गोकुलरभायै नमः ।
231 \ \ OM गदाधरायै नमः ।
232 \ \ OM गोकर्णनिलयासक्तायै नमः ।
233 \ \ OM गुह्यमण्डलवर्तिन्यै नमः ।
234 \ \ OM घर्मदायै नमः ।
235 \ \ OM घनदायै नमः ।
236 \ \ OM घण्टायै नमः ।
237 \ \ OM घोरदानवमर्दिन्यै नमः ।
238 \ \ OM घृणिमन्त्रमय्यै नमः ।
239 \ \ OM घेषायै नमः ।
240 \ \ OM घनसम्पातदायिन्यै नमः ।
241 \ \ OM घण्टारवप्रियायै नमः ।
242 \ \ OM घ्राणायै नमः ।
243 \ \ OM घृणिसन्तुष्टिकारिण्यै नमः ।
244 \ \ OM घनारिमण्डलायै नमः ।
245 \ \ OM घूर्णायै नमः ।
246 \ \ OM घृताच्यै नमः ।
247 \ \ OM घणवेगिन्यै नमः ।
248 \ \ OM ज्ञानधातुमय्यै नमः ।
249 \ \ OM चर्चायै नमः ।
250 \ \ OM चर्चितायै नमः ।
251 \ \ OM चारुहासिन्यै नमः ।
252 \ \ OM चटुलायै नमः ।
253 \ \ OM चण्डिकायै नमः ।
254 \ \ OM चित्रायै नमः ।
255 \ \ OM चित्रमाल्यविभूषितायै नमः ।
256 \ \ OM चतुर्भुजायै नमः ।
257 \ \ OM चारुदन्तायै नमः ।
258 \ \ OM चातुर्यै नमः ।
259 \ \ OM चरितप्रदायै नमः ।
260 \ \ OM चूलिकायै नमः ।
261 \ \ OM चित्रवस्त्रान्तायै नमः ।
262 \ \ OM चन्द्रमःकर्णकुण्डलायै नमः ।
263 \ \ OM चन्द्रहासायै नमः ।
264 \ \ OM चारुदात्र्यै नमः ।
265 \ \ OM चकोर्यै नमः ।
266 \ \ OM चन्द्रहासिन्यै नमः ।
267 \ \ OM चन्द्रिकायै नमः ।
268 \ \ OM चन्द्रधात्र्यै नमः ।
269 \ \ OM चौर्यै नमः ।
270 \ \ OM चोरायै नमः ।
271 \ \ OM चण्डिकायै नमः ।
272 \ \ OM चञ्चद्वागवादिन्यै नमः ।
273 \ \ OM चन्द्रचूडायै नमः ।
274 \ \ OM चोरविनाशिन्यै नमः ।
275 \ \ OM चारुचन्दनलिप्ताङ्ग्यै नमः ।
276 \ \ OM चञ्चच्चामरविजितायै नमः ।
277 \ \ OM चारुमध्यायै नमः ।
278 \ \ OM चारुगत्यै नमः ।
279 \ \ OM चण्डिलायै नमः ।
280 \ \ OM चन्द्ररूपिण्यै नमः ।
281 \ \ OM चारुहोमप्रियायै नमः ।
282 \ \ OM चार्वायै नमः ।
283 \ \ OM चरितायै नमः ।
284 \ \ OM चक्रबाहुकायै नमः ।
285 \ \ OM चन्द्रमण्डलमध्यस्थायै नमः ।
286 \ \ OM चन्द्रमण्डलदर्पणायै नमः ।
287 \ \ OM चक्रवाकस्तन्यै नमः ।
288 \ \ OM चेष्टायै नमः ।
289 \ \ OM चित्रायै नमः ।
290 \ \ OM चारुविलासिन्यै नमः ।
291 \ \ OM चित्स्वरूपायै नमः ।
292 \ \ OM चन्दवत्यै नमः ।
293 \ \ OM चन्द्रमायै नमः ।
294 \ \ OM चन्दनप्रियायै नमः ।
295 \ \ OM चोदयित्र्यै नमः ।
296 \ \ OM चिरप्रज्ञायै नमः ।
297 \ \ OM चातकायै नमः ।
298 \ \ OM चारुहेतुक्यै नमः ।
299 \ \ OM छत्रयातायै नमः ।
300 \ \ OM छत्रधरायै नमः ।
301 \ \ OM छायायै नमः ।
302 \ \ OM छन्दपरिच्छदायै नमः ।
303 \ \ OM छायादेव्यै नमः ।
304 \ \ OM छिद्रनखायै नमः ।
305 \ \ OM छन्नेन्द्रियविसर्पिण्यै नमः ।
306 \ \ OM छन्दोनुष्टुप्प्रतिष्ठान्तायै नमः ।
307 \ \ OM छिद्रोपद्रवभेदिन्यै नमः ।
308 \ \ OM छेदायै नमः ।
309 \ \ OM छत्रेश्वर्यै नमः ।
310 \ \ OM छिन्नायै नमः ।
311 \ \ OM छुरिकायै नमः ।
312 \ \ OM छेलन्प्रियायै नमः ।
313 \ \ OM जनन्यै नमः ।
314 \ \ OM जन्मरहितायै नमः ।
315 \ \ OM जातवेदायै नमः ।
316 \ \ OM जगन्मय्यै नमः ।
317 \ \ OM जाह्नव्यै नमः ।
318 \ \ OM जटिलायै नमः ।
319 \ \ OM जेत्र्यै नमः ।
320 \ \ OM जरामरणवर्जितायै नमः ।
321 \ \ OM जम्बुद्वीपवत्यै नमः ।
322 \ \ OM ज्वालायै नमः ।
323 \ \ OM जयन्त्यै नमः ।
324 \ \ OM जलशालिन्यै नमः ।
325 \ \ OM जितेन्द्रियायै नमः ।
326 \ \ OM जितक्रोधायै नमः ।
327 \ \ OM जितामित्रायै नमः ।
328 \ \ OM जगत्प्रियायै नमः ।
329 \ \ OM जातरूपमय्यै नमः ।
330 \ \ OM जिह्वायै नमः ।
331 \ \ OM जानक्यै नमः ।
332 \ \ OM जगत्यै नमः ।
333 \ \ OM जयायै नमः ।
334 \ \ OM जनित्र्यै नमः ।
335 \ \ OM जह्नुतनयायै नमः ।
336 \ \ OM जगत्त्रयहितैषिण्यै नमः ।
337 \ \ OM ज्वालमुल्यै नमः ।
338 \ \ OM जपवत्यै नमः ।
339 \ \ OM ज्वरघ्न्यै नमः ।
340 \ \ OM जितविष्टपायै नमः ।
341 \ \ OM जिताक्रान्तमय्यै नमः ।
342 \ \ OM ज्वालायै नमः ।
343 \ \ OM जाग्रत्यै नमः ।
344 \ \ OM ज्वरदेवतायै नमः ।
345 \ \ OM ज्वलन्त्यै नमः ।
346 \ \ OM जलदायै नमः ।
347 \ \ OM ज्येष्ठायै नमः ।
348 \ \ OM ज्याघोषस्फोटदिङ्मुख्यै नमः ।
349 \ \ OM जम्भिन्यै नमः ।
350 \ \ OM जृम्भनायै नमः ।
351 \ \ OM जृम्भायै नमः ।
352 \ \ OM ज्वलन्मणिक्यकुण्डलायै नमः ।
353 \ \ OM झिञ्झिकायै नमः ।
354 \ \ OM झणनिर्घोषायै नमः ।
355 \ \ OM झञ्झामारुतवेगिन्यै नमः ।
356 \ \ OM झल्लकीवाद्यकुशलायै नमः ।
357 \ \ OM ञरूपायै नमः ।
358 \ \ OM ञभुजायै नमः ।
359 \ \ OM टङ्कभेदिन्यै नमः ।
360 \ \ OM टङ्कबाणसमायुक्तायै नमः ।
361 \ \ OM टङ्किन्यै नमः ।
362 \ \ OM टङ्कभेदिन्यै नमः ।
363 \ \ OM टङ्कीगणकृताघोषायै नमः ।
364 \ \ OM टङ्कनीयमहोरसायै नमः ।
365 \ \ OM टङ्कारकारिण्यै नमः ।
366 \ \ OM ठ ठ शब्दनिनादिन्यै नमः ।
367 \ \ OM डामर्यै नमः ।
368 \ \ OM डाकिन्यै नमः ।
369 \ \ OM डिम्भायै नमः ।
370 \ \ OM डुण्डमारैकनिर्जितायै नमः ।
371 \ \ OM डामरीतन्त्रमार्गस्थायै नमः ।
372 \ \ OM डण्डडमरुनादिन्यै नमः ।
373 \ \ OM डिण्डिरवसहायै नमः ।
374 \ \ OM डिम्भलसाक्रीडापरायणायै नमः ।
375 \ \ OM ढुण्ढिविघ्नेशजनन्यै नमः ।
376 \ \ OM ढकाहस्तायै नमः ।
377 \ \ OM ढिलिव्रजायै नमः ।
378 \ \ OM नित्यज्ञानायै नमः ।
379 \ \ OM निरुपणायै नमः ।
380 \ \ OM निर्गुणायै नमः ।
381 \ \ OM नर्मदायै नमः ।
382 \ \ OM त्रिगुणायै नमः ।
383 \ \ OM त्रिपदायै नमः ।
384 \ \ OM तन्त्र्यै नमः ।
385 \ \ OM तुलस्यै नमः ।
386 \ \ OM तरुणादित्यसङ्कशायै नमः ।
387 \ \ OM तामस्यै नमः ।
388 \ \ OM तुहिनायै नमः ।
389 \ \ OM तुरायै नमः ।
390 \ \ OM त्रिकालज्ञानसम्पन्नायै नमः ।
391 \ \ OM त्रिवल्यै नमः ।
392 \ \ OM त्रिलोचनायै नमः ।
393 \ \ OM त्रिशक्त्यै नमः ।
394 \ \ OM त्रिपुरायै नमः ।
395 \ \ OM तुङ्गायै नमः ।
396 \ \ OM तुरङ्गवदनायै नमः ।
397 \ \ OM तिमिङ्गिलगिलायै नमः ।
398 \ \ OM तीव्रायै नमः ।
399 \ \ OM त्रिश्रोतायै नमः ।
400 \ \ OM तामसादिन्यै नमः ।
401 \ \ OM तन्त्रमन्त्रविशेषज्ञायै नमः ।
402 \ \ OM तनुमध्यायै नमः ।
403 \ \ OM त्रिविष्टपायै नमः ।
404 \ \ OM त्रिसन्ध्यायै नमः ।
405 \ \ OM त्रिस्तन्यै नमः ।
406 \ \ OM तोषासंस्थायै नमः ।
407 \ \ OM तालप्रतापिन्यै नमः ।
408 \ \ OM ताटङ्किन्यै नमः ।
409 \ \ OM तुषाराभायै नमः ।
410 \ \ OM तुहिनाचलवासिन्यै नमः ।
411 \ \ OM तन्तुजालसमायुक्तायै नमः ।
412 \ \ OM तारहारावलिप्रियायै नमः ।
413 \ \ OM तिलहोमप्रियायै नमः ।
414 \ \ OM तीर्थायै नमः ।
415 \ \ OM तमालकुसुमाकृत्यै नमः ।
416 \ \ OM तप्तकाञ्चनसंकाशायै नमः ।
417 \ \ OM तारकायै नमः ।
418 \ \ OM त्रियुतायै नमः ।
419 \ \ OM तन्व्यै नमः ।
420 \ \ OM त्रिशङ्कुपरिवारितायै नमः ।
421 \ \ OM तलोदर्यै नमः ।
422 \ \ OM तिरोभासायै नमः ।
423 \ \ OM ताटङ्कप्रियवादिन्यै नमः ।
424 \ \ OM त्रिजटायै नमः ।
425 \ \ OM तित्तिर्यै नमः ।
426 \ \ OM तृष्णायै नमः ।
427 \ \ OM त्रिविधायै नमः ।
428 \ \ OM तरुणाकृत्यै नमः ।
429 \ \ OM तप्तकाञ्चनभूषणायै नमः ।
430 \ \ OM त्रयम्बकायै नमः ।
431 \ \ OM त्रिवर्गायै नमः ।
432 \ \ OM त्रिकालज्ञानदायिन्यै नमः ।
433 \ \ OM तर्पणायै नमः ।
434 \ \ OM तृप्तिदायै नमः ।
435 \ \ OM तृप्तायै नमः ।
436 \ \ OM तमस्यै नमः ।
437 \ \ OM तुम्बरुस्तुतायै नमः ।
438 \ \ OM तार्क्ष्यस्थायै नमः ।
439 \ \ OM त्रिगुणाकारायै नमः ।
440 \ \ OM त्रिभङ्ग्यै नमः ।
441 \ \ OM तनुवल्लर्यै नमः ।
442 \ \ OM थात्कार्यै नमः ।
443 \ \ OM थारवायै नमः ।
444 \ \ OM थान्तायै नमः ।
445 \ \ OM दोहिन्यै नमः ।
446 \ \ OM दीनवत्सलायै नमः ।
447 \ \ OM दानवान्तकर्यै नमः ।
448 \ \ OM दुर्गायै नमः ।
449 \ \ OM दुर्गासुरनिवहृण्यै नमः ।
450 \ \ OM देवरीत्यै नमः ।
451 \ \ OM दिवारात्र्यै नमः ।
452 \ \ OM द्रौपद्यै नमः ।
453 \ \ OM दुन्दुभिस्वनायै नमः ।
454 \ \ OM देवयान्यै नमः ।
455 \ \ OM दुरावासायै नमः ।
456 \ \ OM दारिद्र्यभेदिन्यै नमः ।
457 \ \ OM दिवायै नमः ।
458 \ \ OM दामोदरप्रियायै नमः ।
459 \ \ OM दीप्तायै नमः ।
460 \ \ OM दिग्वासायै नमः ।
461 \ \ OM दिग्विमोहिन्यै नमः ।
462 \ \ OM दण्डकारण्यनिलयायै नमः ।
463 \ \ OM दण्डिन्यै नमः ।
464 \ \ OM देवपूजितायै नमः ।
465 \ \ OM देववन्द्यायै नमः ।
466 \ \ OM दिविषादायै नमः ।
467 \ \ OM द्वेषिण्यै नमः ।
468 \ \ OM दानावाकृत्यै नमः ।
469 \ \ OM दीननाथस्तुतायै नमः ।
470 \ \ OM दीक्षायै नमः ।
471 \ \ OM दैवतादिस्वरूपिण्यै नमः ।
472 \ \ OM धात्र्यै नमः ।
473 \ \ OM धनुर्धरायै नमः ।
474 \ \ OM धनुर्धारिण्यै नमः ।
475 \ \ OM धर्मचारिण्यै नमः ।
476 \ \ OM धुरन्धरायै नमः ।
477 \ \ OM धराधारायै नमः ।
478 \ \ OM धनदायै नमः ।
479 \ \ OM धान्यदोहिन्यै नमः ।
480 \ \ OM धर्मशीलायै नमः ।
481 \ \ OM धनाध्यक्षायै नमः ।
482 \ \ OM धनुर्वेदविशारदायै नमः ।
483 \ \ OM धृत्यै नमः ।
484 \ \ OM धन्यायै नमः ।
485 \ \ OM धृतपदायै नमः ।
486 \ \ OM धर्मराजप्रियायै नमः ।
487 \ \ OM ध्रुवायै नमः ।
488 \ \ OM धूमावत्यै नमः ।
489 \ \ OM धूमकेश्यै नमः ।
490 \ \ OM धर्मशास्त्रप्रकाशिन्यै नमः ।
491 \ \ OM नन्दायै नमः ।
492 \ \ OM नन्दप्रियायै नमः ।
493 \ \ OM निद्रायै नमः ।
494 \ \ OM नृनुतायै नमः ।
495 \ \ OM नन्दनात्मिकायै नमः ।
496 \ \ OM नर्मदायै नमः ।
497 \ \ OM नलिन्यै नमः ।
498 \ \ OM नीलायै नमः ।
499 \ \ OM नीलकण्ठसमाश्रयारुद्राण्यै नमः ।
500 \ \ OM नारायणप्रियायै नमः ।
501 \ \ OM नित्यायै नमः ।
502 \ \ OM निर्मलायै नमः ।
503 \ \ OM निर्गुणायै नमः ।
504 \ \ OM निध्यै नमः ।
505 \ \ OM निराधारायै नमः ।
506 \ \ OM निरुपमायै नमः ।
507 \ \ OM नित्यशुद्धायै नमः ।
508 \ \ OM निरञ्जनायै नमः ।
509 \ \ OM नादबिन्दुकलातीतायै नमः ।
510 \ \ OM नादबिन्दुकलात्मिकायै नमः ।
511 \ \ OM नृसिंहिन्यै नमः ।
512 \ \ OM नगधरायै नमः ।
513 \ \ OM नृपनागविभूषितायै नमः ।
514 \ \ OM नरकक्लेशनाशिन्यै नमः ।
515 \ \ OM नारायणपदोद्भवायै नमः ।
516 \ \ OM निरवद्यायै नमः ।
517 \ \ OM निराकारायै नमः ।
518 \ \ OM नारदप्रियकारिण्यै नमः ।
519 \ \ OM नानाज्योतिः नमः ।
520 \ \ OM निधिदायै नमः ।
521 \ \ OM निर्मलात्मिकायै नमः ।
522 \ \ OM नवसूत्रधरायै नमः ।
523 \ \ OM नीत्यै नमः ।
524 \ \ OM निरुपद्रवकारिण्यै नमः ।
525 \ \ OM नन्दजायै नमः ।
526 \ \ OM नवरत्नाढ्यायै नमः ।
527 \ \ OM नैमिषारण्यवासिन्यै नमः ।
528 \ \ OM नवनीतप्रियायै नमः ।
529 \ \ OM नार्यै नमः ।
530 \ \ OM नीलजीमूतनिस्वनायै नमः ।
531 \ \ OM निमेषिण्यै नमः ।
532 \ \ OM नदीरूपायै नमः ।
533 \ \ OM नीलग्रीवायै नमः ।
534 \ \ OM निशिश्वर्यै नमः ।
535 \ \ OM नामावल्यै नमः ।
536 \ \ OM निशुम्भग्न्यै नमः ।
537 \ \ OM नागलोकनिवासिन्यै नमः ।
538 \ \ OM नवजाम्बूनादप्रख्यायै नमः ।
539 \ \ OM नागलोकाधिदेवतायै नमः ।
540 \ \ OM नूपूराक्रान्तचरणायै नमः ।
541 \ \ OM नरचित्तप्रमोदिन्यै नमः ।
542 \ \ OM निमग्नारक्तनयनायै नमः ।
543 \ \ OM निर्घातसमनिस्वनायै नमः ।
544 \ \ OM नन्दनोद्यनिलयायै नमः ।
545 \ \ OM पार्वत्यै नमः ।
546 \ \ OM परमोदारायै नमः ।
547 \ \ OM परब्रह्मात्मिकायै नमः ।
548 \ \ OM परायै नमः ।
549 \ \ OM पञ्चकोशविनिर्मुक्तायै नमः ।
550 \ \ OM पञ्चपातकनाशिन्यै नमः ।
551 \ \ OM परचित्तविधानज्ञायै नमः ।
552 \ \ OM पञ्चिकायै नमः ।
553 \ \ OM पञ्चरूपिण्यै नमः ।
554 \ \ OM पूर्णिमायै नमः ।
555 \ \ OM परमायै नमः ।
556 \ \ OM प्रीत्यै नमः ।
557 \ \ OM परतेजःप्रकाशिन्यै नमः ।
558 \ \ OM पुराण्यै नमः ।
559 \ \ OM पौरुष्यै नमः ।
560 \ \ OM पुण्यायै नमः ।
561 \ \ OM पुण्डरीकनिभक्षनायै नमः ।
562 \ \ OM पातालतलनिर्मग्नायै नमः ।
563 \ \ OM प्रीतायै नमः ।
564 \ \ OM प्रीथिविवर्धिन्यै नमः ।
565 \ \ OM पावन्यै नमः ।
566 \ \ OM पादसहितायै नमः ।
567 \ \ OM पेशलायै नमः ।
568 \ \ OM पवनाशिन्यै नमः ।
569 \ \ OM प्रजापत्यै नमः ।
570 \ \ OM परिश्रान्तायै नमः ।
571 \ \ OM पर्वतस्तनमण्डलायै नमः ।
572 \ \ OM पद्मप्रियायै नमः ।
573 \ \ OM पद्मसंस्थायै नमः ।
574 \ \ OM पद्माक्ष्यै नमः ।
575 \ \ OM पद्मसम्भवायै नमः ।
576 \ \ OM पद्मपत्रायै नमः ।
577 \ \ OM पद्मपदायै नमः ।
578 \ \ OM पद्मिन्यै नमः ।
579 \ \ OM प्रियभाषिण्यै नमः ।
580 \ \ OM पशुपाशविनिर्मुक्तायै नमः ।
581 \ \ OM पुरन्ध्र्यै नमः ।
582 \ \ OM पुरवासिन्यै नमः ।
583 \ \ OM पुष्कलायै नमः ।
584 \ \ OM पुरुषायै नमः ।
585 \ \ OM पर्वायै नमः ।
586 \ \ OM पारिजातकुसुमप्रियायै नमः ।
587 \ \ OM पतिव्रतायै नमः ।
588 \ \ OM पतिव्रतायै नमः ।
589 \ \ OM पवित्राङ्ग्यै नमः ।
590 \ \ OM पुष्पहासपरायणायै नमः ।
591 \ \ OM प्रज्ञावतीसुतायै नमः ।
592 \ \ OM पौत्र्यै नमः ।
593 \ \ OM पुत्रपूज्यायै नमः ।
594 \ \ OM पयस्विन्यै नमः ।
595 \ \ OM पत्तिपाशधरायै नमः ।
596 \ \ OM पङ्क्त्यै नमः ।
597 \ \ OM पितृलोकप्रदायिन्यै नमः ।
598 \ \ OM पुराण्यै नमः ।
599 \ \ OM पुण्यशिलायै नमः ।
600 \ \ OM प्रणतार्तिविनाशिन्यै नमः ।
601 \ \ OM प्रद्युम्नजनन्यै नमः ।
602 \ \ OM पुष्टायै नमः ।
603 \ \ OM पितामहपरिग्रहायै नमः ।
604 \ \ OM पुण्डरीकपुरावासायै नमः ।
605 \ \ OM पुण्डरीकसमाननायै नमः ।
606 \ \ OM पृथुजङ्घायै नमः ।
607 \ \ OM पृथुभुजायै नमः ।
608 \ \ OM पृथुपादायै नमः ।
609 \ \ OM पृथूदर्यै नमः ।
610 \ \ OM प्रवालशोभायै नमः ।
611 \ \ OM पिङ्गाक्ष्यै नमः ।
612 \ \ OM पीतवासाः नमः ।
613 \ \ OM प्रचापलायै नमः ।
614 \ \ OM प्रसवायै नमः ।
615 \ \ OM पुष्टिदायै नमः ।
616 \ \ OM पुण्यायै नमः ।
617 \ \ OM प्रतिष्ठायै नमः ।
618 \ \ OM प्रणवायै नमः ।
619 \ \ OM पत्यै नमः ।
620 \ \ OM पञ्चवर्णायै नमः ।
621 \ \ OM पञ्चवाण्यै नमः ।
622 \ \ OM पञ्चिकायै नमः ।
623 \ \ OM पञ्जरास्थितायै नमः ।
624 \ \ OM परमायायै नमः ।
625 \ \ OM परज्योतिः नमः ।
626 \ \ OM परप्रीत्यै नमः ।
627 \ \ OM परागत्यै नमः ।
628 \ \ OM पराकाष्ठायै नमः ।
629 \ \ OM परेशन्यै नमः ।
630 \ \ OM पावन्यै नमः ।
631 \ \ OM पावकद्युत्यै नमः ।
632 \ \ OM पुण्यभद्रायै नमः ।
633 \ \ OM परिच्छेद्यायै नमः ।
634 \ \ OM पुष्पहासायै नमः ।
635 \ \ OM पृथूदरायै नमः ।
636 \ \ OM पीताङ्ग्यै नमः ।
637 \ \ OM पीतवसनायै नमः ।
638 \ \ OM पीतशयायै नमः ।
639 \ \ OM पिशाचिन्यै नमः ।
640 \ \ OM पीतक्रियायै नमः ।
641 \ \ OM पिशाचघ्न्यै नमः ।
642 \ \ OM पाटलाक्ष्यै नमः ।
643 \ \ OM पटुक्रियायै नमः ।
644 \ \ OM पञ्चभक्षप्रियाचारायै नमः ।
645 \ \ OM पुतनाप्राणघातिन्यै नमः ।
646 \ \ OM पुन्नागवनमध्यस्थायै नमः ।
647 \ \ OM पुण्यतीर्थनिषेवितायै नमः ।
648 \ \ OM पञ्चाङ्ग्यै नमः ।
649 \ \ OM पराशक्त्यै नमः ।
650 \ \ OM परमाह्लादकारिण्यै नमः ।
651 \ \ OM पुष्पकाण्डस्थितायै नमः ।
652 \ \ OM पूषायै नमः ।
653 \ \ OM पोषिताखिलविष्टपायै नमः ।
654 \ \ OM पानप्रियायै नमः ।
655 \ \ OM पञ्चशिखायै नमः ।
656 \ \ OM पन्नगोपरिशायिन्यै नमः ।
657 \ \ OM पञ्चमात्रात्मिकायै नमः ।
658 \ \ OM पृथ्व्यै नमः ।
659 \ \ OM पथिकायै नमः ।
660 \ \ OM पृथुदोहिन्यै नमः ।
661 \ \ OM पुराणन्यायमीमांसायै नमः ।
662 \ \ OM पाटल्यै नमः ।
663 \ \ OM पुष्पगन्धिन्यै नमः ।
664 \ \ OM पुण्यप्रजायै नमः ।
665 \ \ OM पारदात्र्यै नमः ।
666 \ \ OM परमार्गैकगोचरायै नमः ।
667 \ \ OM प्रवालशोभायै नमः ।
668 \ \ OM पूर्णाशायै नमः ।
669 \ \ OM प्रणवायै नमः ।
670 \ \ OM पल्लवोदर्यै नमः ।
671 \ \ OM फलिन्यै नमः ।
672 \ \ OM फलदायै नमः ।
673 \ \ OM फल्ग्वै नमः ।
674 \ \ OM फुत्कार्यै नमः ।
675 \ \ OM फलकाकृत्यै नमः ।
676 \ \ OM फणिन्द्रभोगशयनायै नमः ।
677 \ \ OM फणिमण्डलमण्डितायै नमः ।
678 \ \ OM बालबालायै नमः ।
679 \ \ OM बहुमतायै नमः ।
680 \ \ OM बालातपनीभांशुकायै नमः ।
681 \ \ OM बलभद्रप्रियायै नमः ।
682 \ \ OM बडवायै नमः ।
683 \ \ OM बुद्धिसंस्तुतायै नमः ।
684 \ \ OM बन्दीदेव्यै नमः ।
685 \ \ OM बिलवत्यै नमः ।
686 \ \ OM बडिशघिन्यै नमः ।
687 \ \ OM बलिप्रियायै नमः ।
688 \ \ OM बान्धव्यै नमः ।
689 \ \ OM बोधितायै नमः ।
690 \ \ OM बुद्धिबन्धुककुसुमप्रियायै नमः ।
691 \ \ OM बालभानुप्रभाकरायै नमः ।
692 \ \ OM ब्राह्म्यै नमः ।
693 \ \ OM ब्राह्मणदेवतायै नमः ।
694 \ \ OM बृहस्पतिस्तुतायै नमः ।
695 \ \ OM बृन्दायै नमः ।
696 \ \ OM बृन्दावनविहारिण्यै नमः ।
697 \ \ OM बालाकिन्यै नमः ।
698 \ \ OM बिलाहारायै नमः ।
699 \ \ OM बिलवसायै नमः ।
700 \ \ OM बहुदकायै नमः ।
701 \ \ OM बहुनेत्रायै नमः ।
702 \ \ OM बहुपदायै नमः ।
703 \ \ OM बहुकर्णावतंसिकायै नमः ।
704 \ \ OM बहुबाहुयुतायै नमः ।
705 \ \ OM बीजरूपिण्यै नमः ।
706 \ \ OM बहुरूपिण्यै नमः ।
707 \ \ OM बिन्दुनादकलातीतायै नमः ।
708 \ \ OM बिन्दुनादस्वरूपिण्यै नमः ।
709 \ \ OM बद्धगोधाङ्गुलिप्राणायै नमः ।
710 \ \ OM बदर्याश्रमवासिन्यै नमः ।
711 \ \ OM बृन्दारकायै नमः ।
712 \ \ OM बृहत्स्कन्धायै नमः ।
713 \ \ OM बृहत्यै नमः ।
714 \ \ OM बाणपातिन्यै नमः ।
715 \ \ OM बृन्दाध्यक्षायै नमः ।
716 \ \ OM बहुनुतायै नमः ।
717 \ \ OM बहुविक्रमायै नमः ।
718 \ \ OM बद्धपद्मासनासीनायै नमः ।
719 \ \ OM बिल्वपत्रतलस्थितायै नमः ।
720 \ \ OM बोधिद्रुमनिजावासायै नमः ।
721 \ \ OM बडिष्ठायै नमः ।
722 \ \ OM बिन्दुदर्पणायै नमः ।
723 \ \ OM बालायै नमः ।
724 \ \ OM बाणासनवत्यै नमः ।
725 \ \ OM बडवानलवेगिन्यै नमः ।
726 \ \ OM ब्रह्माण्डबहिरन्तस्थायै नमः ।
727 \ \ OM ब्रह्मकङ्कणसूत्रिण्यै नमः ।
728 \ \ OM भवान्यै नमः ।
729 \ \ OM भीष्णवत्यै नमः ।
730 \ \ OM भाविन्यै नमः ।
731 \ \ OM भयहारिण्यै नमः ।
732 \ \ OM भद्रकाल्यै नमः ।
733 \ \ OM भुजङ्गाक्ष्यै नमः ।
734 \ \ OM भारत्यै नमः ।
735 \ \ OM भारताशयायै नमः ।
736 \ \ OM भैरव्यै नमः ।
737 \ \ OM भीषणाकारायै नमः ।
738 \ \ OM भूतिदायै नमः ।
739 \ \ OM भूतिमालिन्यै नमः ।
740 \ \ OM भामिन्यै नमः ।
741 \ \ OM भोगनिरतायै नमः ।
742 \ \ OM भद्रदायै नमः ।
743 \ \ OM भूरिविक्रमायै नमः ।
744 \ \ OM भूतवासायै नमः ।
745 \ \ OM भृगुलतायै नमः ।
746 \ \ OM भार्गव्यै नमः ।
747 \ \ OM भूसुरार्चितायै नमः ।
748 \ \ OM भागीरथ्यै नमः ।
749 \ \ OM भोगवत्यै नमः ।
750 \ \ OM भवनस्थायै नमः ।
751 \ \ OM भिषग्वरायै नमः ।
752 \ \ OM भामिन्यै नमः ।
753 \ \ OM भोगिन्यै नमः ।
754 \ \ OM भाषायै नमः ।
755 \ \ OM भवान्यै नमः ।
756 \ \ OM भूरुदक्षिणायै नमः ।
757 \ \ OM भर्गात्मिकायै नमः ।
758 \ \ OM भीमावत्यै नमः ।
759 \ \ OM भवबन्धविमोचिन्यै नमः ।
760 \ \ OM भजनीयायै नमः ।
761 \ \ OM भूतधात्रीरञ्जितायै नमः ।
762 \ \ OM भुवनेश्वर्यै नमः ।
763 \ \ OM भुजङ्गवलयायै नमः ।
764 \ \ OM भीमायै नमः ।
765 \ \ OM भेरुण्डायै नमः ।
766 \ \ OM भागधेयिन्यै नमः ।
767 \ \ OM मातायै नमः ।
768 \ \ OM मायायै नमः ।
769 \ \ OM मधुमत्यै नमः ।
770 \ \ OM मधुजिह्वायै नमः ।
771 \ \ OM मनुप्रियायै नमः ।
772 \ \ OM महादेव्यै नमः ।
773 \ \ OM महाभाग्यायै नमः ।
774 \ \ OM मालिन्यै नमः ।
775 \ \ OM मीनलोचनायै नमः ।
776 \ \ OM मायातीतायै नमः ।
777 \ \ OM मधुमत्यै नमः ।
778 \ \ OM मधुमांसायै नमः ।
779 \ \ OM मधुद्रवायै नमः ।
780 \ \ OM मानव्यै नमः ।
781 \ \ OM मधुसम्भूतायै नमः ।
782 \ \ OM मिथिलापुरवासिन्यै नमः ।
783 \ \ OM मधुकैटभसंहर्त्र्यै नमः ।
784 \ \ OM मेदिन्यै नमः ।
785 \ \ OM मेघमालिन्यै नमः ।
786 \ \ OM मन्दोदर्यै नमः ।
787 \ \ OM महामायायै नमः ।
788 \ \ OM मैथिल्यै नमः ।
789 \ \ OM मसृणप्रियायै नमः ।
790 \ \ OM महालक्ष्म्यै नमः ।
791 \ \ OM महाकाल्यै नमः ।
792 \ \ OM महाकन्यायै नमः ।
793 \ \ OM महेश्वर्यै नमः ।
794 \ \ OM माहेन्द्र्यै नमः ।
795 \ \ OM मेरुतनयायै नमः ।
796 \ \ OM मन्दारकुसुमार्चितायै नमः ।
797 \ \ OM मञ्जुमञ्जीरचरणायै नमः ।
798 \ \ OM मोक्षदायै नमः ।
799 \ \ OM मञ्जुभाषिण्यै नमः ।
800 \ \ OM मधुरद्राविण्यै नमः ।
801 \ \ OM मुद्रायै नमः ।
802 \ \ OM मलयायै नमः ।
803 \ \ OM मलयान्वितायै नमः ।
804 \ \ OM मेधायै नमः ।
805 \ \ OM मरकतश्यामायै नमः ।
806 \ \ OM मगध्यै नमः ।
807 \ \ OM मेनकात्मजायै नमः ।
808 \ \ OM महामार्यै नमः ।
809 \ \ OM महावीरायै नमः ।
810 \ \ OM महाश्यामायै नमः ।
811 \ \ OM मनुस्तुतायै नमः ।
812 \ \ OM मातृकायै नमः ।
813 \ \ OM मिहिराभासायै नमः ।
814 \ \ OM मुकुन्दपदविक्रमायै नमः ।
815 \ \ OM मूलाधारस्थितायै नमः ।
816 \ \ OM मुग्धायै नमः ।
817 \ \ OM मणिपुरनिवासिन्यै नमः ।
818 \ \ OM मृगाक्ष्यै नमः ।
819 \ \ OM महिषारूढायै नमः ।
820 \ \ OM महिषासुरमर्दिन्यै नमः ।
821 \ \ OM योगासनायै नमः ।
822 \ \ OM योगगम्यायै नमः ।
823 \ \ OM योगायै नमः ।
824 \ \ OM यौवनकाश्रयायै नमः ।
825 \ \ OM यौवन्यै नमः ।
826 \ \ OM युद्धमध्यस्थायै नमः ।
827 \ \ OM यमुनायै नमः ।
828 \ \ OM युगधारिण्यै नमः ।
829 \ \ OM यक्षिण्यै नमः ।
830 \ \ OM योगयुक्तायै नमः ।
831 \ \ OM यक्षराजप्रसूतिन्यै नमः ।
832 \ \ OM यात्रायै नमः ।
833 \ \ OM यानविधानज्ञायै नमः ।
834 \ \ OM यदुवंशसमुद्भवायै नमः ।
835 \ \ OM यकारादिहकारान्तायै नमः ।
836 \ \ OM याजुष्यै नमः ।
837 \ \ OM यज्ञरूपिण्यै नमः ।
838 \ \ OM यामिन्यै नमः ।
839 \ \ OM योगनिरतायै नमः ।
840 \ \ OM यातुधानभयङ्कर्यै नमः ।
841 \ \ OM रुक्मिण्यै नमः ।
842 \ \ OM रमण्यै नमः ।
843 \ \ OM रामायै नमः ।
844 \ \ OM रेवत्यै नमः ।
845 \ \ OM रेणुकायै नमः ।
846 \ \ OM रत्यै नमः ।
847 \ \ OM रौद्र्यै नमः ।
848 \ \ OM रौद्रप्रियाकारायै नमः ।
849 \ \ OM राममातायै नमः ।
850 \ \ OM रतिप्रियायै नमः ।
851 \ \ OM रोहिण्यै नमः ।
852 \ \ OM राज्यदायै नमः ।
853 \ \ OM रेवायै नमः ।
854 \ \ OM रसायै नमः ।
855 \ \ OM राजीवलोचनायै नमः ।
856 \ \ OM राकेश्यै नमः ।
857 \ \ OM रूपसम्पन्नायै नमः ।
858 \ \ OM रत्नसिंहासनस्थितायै नमः ।
859 \ \ OM रक्तमाल्याम्बरधरायै नमः ।
860 \ \ OM रक्तगन्धानुलेपनायै नमः ।
861 \ \ OM राजहंससमारूढायै नमः ।
862 \ \ OM रंभायै नमः ।
863 \ \ OM रक्तवलिप्रियायै नमः ।
864 \ \ OM रमणीययुगाधारायै नमः ।
865 \ \ OM राजिताखिलभूतलायै नमः ।
866 \ \ OM रुद्राण्यै नमः ।
867 \ \ OM रुरुचर्मपरिधानायै नमः ।
868 \ \ OM रथिन्यै नमः ।
869 \ \ OM रत्नमालिकायै नमः ।
870 \ \ OM रोगेश्यै नमः ।
871 \ \ OM रोगशमन्यै नमः ।
872 \ \ OM राविन्यै नमः ।
873 \ \ OM रोमहर्षिण्यै नमः ।
874 \ \ OM रामचन्द्रपदाक्रान्तायै नमः ।
875 \ \ OM रावणच्छेदकारिण्यै नमः ।
876 \ \ OM रत्नवस्त्रपरिच्छिन्वायै नमः ।
877 \ \ OM रथस्थायै नमः ।
878 \ \ OM रुक्मभूषणायै नमः ।
879 \ \ OM लज्जाधिदेवतायै नमः ।
880 \ \ OM लोलायै नमः ।
881 \ \ OM ललितायै नमः ।
882 \ \ OM लिङ्गधारिण्यै नमः ।
883 \ \ OM लक्ष्म्यै नमः ।
884 \ \ OM लोलायै नमः ।
885 \ \ OM लुप्तविषायै नमः ।
886 \ \ OM लोकिन्यै नमः ।
887 \ \ OM लोकविश्रुतायै नमः ।
888 \ \ OM लज्जायै नमः ।
889 \ \ OM लम्बोदर्यै नमः ।
890 \ \ OM ललनायै नमः ।
891 \ \ OM लोकधारिण्यै नमः ।
892 \ \ OM वरदायै नमः ।
893 \ \ OM वन्दितायै नमः ।
894 \ \ OM वन्द्यायै नमः ।
895 \ \ OM वनितायै नमः ।
896 \ \ OM विद्यायै नमः ।
897 \ \ OM वैष्णव्यै नमः ।
898 \ \ OM विमलाकृत्यै नमः ।
899 \ \ OM वाराह्यै नमः ।
900 \ \ OM विरजायै नमः ।
901 \ \ OM वर्षायै नमः ।
902 \ \ OM वरलक्ष्म्यै नमः ।
903 \ \ OM विक्रमायै नमः ।
904 \ \ OM विलासिन्यै नमः ।
905 \ \ OM विनतायै नमः ।
906 \ \ OM व्योममध्यस्थायै नमः ।
907 \ \ OM वारिजासनसंस्थितायै नमः ।
908 \ \ OM वारुण्यै नमः ।
909 \ \ OM वेणुसम्भूतायै नमः ।
910 \ \ OM वितिहोत्रायै नमः ।
911 \ \ OM विरूपिण्यै नमः ।
912 \ \ OM वायुमण्डलमध्यस्थायै नमः ।
913 \ \ OM विष्णुरूपायै नमः ।
914 \ \ OM विधिक्रियायै नमः ।
915 \ \ OM विष्णुपत्न्यै नमः ।
916 \ \ OM विष्णुमत्यै नमः ।
917 \ \ OM विशालाक्ष्यै नमः ।
918 \ \ OM वसुन्धरायै नमः ।
919 \ \ OM वामदेवप्रियायै नमः ।
920 \ \ OM वेलायै नमः ।
921 \ \ OM वज्रिण्यै नमः ।
922 \ \ OM वसुदोहिन्यै नमः ।
923 \ \ OM वेदाक्षरपरिताङ्ग्यै नमः ।
924 \ \ OM वाजपेयफलप्रदायै नमः ।
925 \ \ OM वासव्यै नमः ।
926 \ \ OM वामजनन्यै नमः ।
927 \ \ OM वैकुण्ठनिलयायै नमः ।
928 \ \ OM वरायै नमः ।
929 \ \ OM व्यासप्रियायै नमः ।
930 \ \ OM वर्मधरायै नमः ।
931 \ \ OM वाल्मीकिपरिसेवितायै नमः ।
932 \ \ OM शाकम्भर्यै नमः ।
933 \ \ OM शिवायै नमः ।
934 \ \ OM शान्तायै नमः ।
935 \ \ OM शारदायै नमः ।
936 \ \ OM शरणागत्यै नमः ।
937 \ \ OM शतोदर्यै नमः ।
938 \ \ OM शुभाचारायै नमः ।
939 \ \ OM शुम्भासुरनर्दिन्यै नमः ।
940 \ \ OM शोभावत्यै नमः ।
941 \ \ OM शिवाकारायै नमः ।
942 \ \ OM शङ्करार्धशरीरिण्यै नमः ।
943 \ \ OM शोणायै नमः ।
944 \ \ OM शुभाशयायै नमः ।
945 \ \ OM शुभ्रायै नमः ।
946 \ \ OM शिरःसन्धानकारिण्यै नमः ।
947 \ \ OM शरावत्यै नमः ।
948 \ \ OM शरानन्दायै नमः ।
949 \ \ OM शरज्ज्योत्स्नायै नमः ।
950 \ \ OM शुभाननायै नमः ।
951 \ \ OM शरभायै नमः ।
952 \ \ OM शूलिन्यै नमः ।
953 \ \ OM शुद्धायै नमः ।
954 \ \ OM शर्वाण्यै नमः ।
955 \ \ OM शर्वरीवन्द्यायै नमः ।
956 \ \ OM शबर्यै नमः ।
957 \ \ OM शुकवाहनायै नमः ।
958 \ \ OM श्रीमत्यै नमः ।
959 \ \ OM श्रीधरानन्दायै नमः ।
960 \ \ OM श्रवणानन्ददायिन्यै नमः ।
961 \ \ OM षड्भाशायै नमः ।
962 \ \ OM षडृतुप्रियायै नमः ।
963 \ \ OM षडाधारस्थितादेव्यै नमः ।
964 \ \ OM षण्मुखप्रियकारिण्यै नमः ।
965 \ \ OM षडङ्गरूपसुमत्यै नमः ।
966 \ \ OM षुरासुरनमस्कृतायै नमः ।
967 \ \ OM सरस्वत्यै नमः ।
968 \ \ OM सदाधारायै नमः ।
969 \ \ OM सर्वमङ्गलकारिण्यै नमः ।
970 \ \ OM सामगानप्रियायै नमः ।
971 \ \ OM सूक्ष्मायै नमः ।
972 \ \ OM सावित्र्यै नमः ।
973 \ \ OM सामसम्भवायै नमः ।
974 \ \ OM सर्ववासायै नमः ।
975 \ \ OM सदानन्दायै नमः ।
976 \ \ OM सुस्तन्यै नमः ।
977 \ \ OM सागराम्बरायै नमः ।
978 \ \ OM सर्वैश्यर्यप्रियायै नमः ।
979 \ \ OM सिद्ध्यै नमः ।
980 \ \ OM साधुबन्धुपराक्रमायै नमः ।
981 \ \ OM सप्तर्षिमण्डलगतायै नमः ।
982 \ \ OM सोममण्डलवासिन्यै नमः ।
983 \ \ OM सर्वज्ञायै नमः ।
984 \ \ OM सान्द्रकरुणायै नमः ।
985 \ \ OM समानाधिकवर्जितायै नमः ।
986 \ \ OM सर्वोत्तुङ्गायै नमः ।
987 \ \ OM सङ्गहीनायै नमः ।
988 \ \ OM सद्गुणायै नमः ।
989 \ \ OM सकलेष्टदायै नमः ।
990 \ \ OM सरघायै नमः ।
991 \ \ OM सूर्यतनयायै नमः ।
992 \ \ OM सुकेश्यै नमः ।
993 \ \ OM सोमसंहत्यै नमः ।
994 \ \ OM हिरण्यवर्णायै नमः ।
995 \ \ OM हरिण्यै नमः ।
996 \ \ OM ह्रीङ्कार्यै नमः ।
997 \ \ OM हंसवाहिन्यै नमः ।
998 \ \ OM क्षौमवस्त्रपरिताङ्ग्यै नमः ।
999 \ \ OM क्षीराब्धितनयायै नमः ।
1000 \ \ OM क्षमायै नमः ।
1001 \ \ OM गायत्र्यै नमः ।
1002 \ \ OM सावित्र्यै नमः ।
1003 \ \ OM पार्वत्यै नमः ।
1004 \ \ OM सरस्वत्यै नमः ।
1005 \ \ OM वेदगर्भायै नमः ।
1006 \ \ OM वरारोहायै नमः ।
1007 \ \ OM श्रीगायत्र्यै नमः ।
1008 \ \ OM परांविकायै नमः ।

Monday, May 18, 2015

Prayer to the God of the Path

Photo by Colin Monteath, Minden Pictures

Margabandhu Stotram or Prayer to the God of the Path written by Appayya Deekshithar (1520-1593).
Lord Shiva, as Margabandhu, is believed to be with us during our journey and protect us from all hardships. Usually, this stotra is understood as an appeal to the divine help during a travel somewhere. But certainly, it can be understood in the widest sense of the spiritual journey or whole our life.

शम्भो महादेव देव शिव शम्भो महादेव देवेश शम्भो शम्भो महादेव देव

फालावनम्रत्-किरीटम् फालनेत्रार्चिषा दग्धपन्चेषुकीटम् शूलाहतारातिकूटम् शुद्धमर्धेन्दुचूडम् भजे मार्गबन्धुम्
शम्भो महादेव देव …

I pray to that friend of the path,
Who wears a crown on his head,
Who kills his enemies by his trident,
Who wears a crescent which showers nectar,
And who burnt by the fire of his eyes,
Which are on his forehead,
Him who has the five arrows like an insect.

शम्भो महादेव देव ….

ange विराजद्-भुजन्गम् अभ्रगन्गा-तन्गाभिरामोत्तमान्गम् ओम्कारवाटी-कुरन्गम् सिद्धसम्सेवितान्घ्रिम् भजे मार्गबन्धुम्  
शम्भो महादेव देव … 2
I pray to that friend of the path,
Whose limbs are adorned by a snake,
Who is a deer in the park of holy pranava,
Whose feet is worshipped by great sages,
And who looks charming with his head,
Adorned by the Ganga of the sky

शम्भो महादेव देव …

नित्यम् चिदानन्दरूपम् निह्नुताशेष-लोकेश-वैरिप्रतापम् कार्तस्वरागेन्द्रचापम् क्रुत्तिवासम्-भजे दिव्य-सन्मार्गबन्धुम् 
शम्भो महादेव देव … 3
I pray to that friend of the good divine path,
Who is perennial and of the form of,
Truth, intelligence and bliss,
Who destroyed without reminder,
The glory of the fame of the enemy of Indra,
Who used the golden Mount Meru,
As his bow in the war against three asuras,
And who dresses himself in hides of trees.

शम्भो महादेव देव …

कन्दर्पदर्पघ्नमीशम् कालकण्ठम् महेशम् महाव्योमकेशम् कुन्दाभदन्तम् सुरेशम् कोटि सूर्यप्रकाशम् भजे मार्गबन्धुम् 
शम्भो महादेव देव … 4
I pray to that friend of the path,
Who put an end to the pride of God of love,
Who is the great Lord who has a deep blue throat,
Who has the great sky as his matted lock,
Whose teeth resemble the white jasmine flowers,
And who has the shine of billions of Suns.

शम्भो महादेव देव ...
मन्दारभूतेरुदारम् मन्थरागेन्द्रसारम् महागौर्यदूरम् सिन्धूर-दूरप्रचारम् सिन्धुराजातिधीरम् भजे मार्गबन्धुम् 
शम्भो महादेव देव…5
I pray to that friend of the path,
Who is more generous than the wish giving tree,
Who is the strength behind the great Mandara Mountain,
Who is very close to the great Goddess Gauri,
Who has a red colour far intense than red lead,
And who is more resolute than the God of the ocean

शम्भो महादेव देव  …

अप्यय्य-यज्वेन्द्रगीतम् स्तोत्रराजम् पठेद्यस्तु भक्त्या प्रयाणे तस्यार्थसिद्धिम् प्रदत्ते मार्गमध्येऽभयम् चाशुतोषो महेशः
This king of stotras written by Appayya who is the performer of sacrifices, if read with devotion during journey would ensure fulfillment of wishes, protection during journey, and Lord Shiva would be easily pleased.
Translated by P.R.Ramachander


OM NAMAH SHIVAYA

Sunday, May 17, 2015

Sri Shani Chalisa

Doha
Jai Ganesh Girija Suwan Mangal karan kripaal
Deenan ke Dhuk dhoor kari Kheejai Naath Nihaal
JaiJai SriShanidev Prabhu Sunahu Vinay Maharaaj
Karahu Kruia hey Ravitanay Rakhahu Jan ki Laaj

Jayathi jayathi shani dayaala,
karath sadha bhakthan prathipaala
Chaari bhuja, thanu shyam viraajay,
maathey ratan mukut chavi chaajay
Param vishaal manohar bhaala,
tedi dhrishti bhrukuti vikraala
Kundal shravan chamaacham chamke,
hiye maal mukthan mani dhamkay
Kar me gadha thrishul kutaara,
pal bich karai arihi samhaara
Pinghal, krishno, chaaya, nandhan,
yum, konasth, raudra, dhuk bhamjan
Sauri, mandh shani, dhasha naama,
bhanu puthra poojhin sab kaama
Jaapar prabu prasan havain jhaahin,
rakhhun raav karai shan maahin
Parvathhu thrun hoi nihaarath,
thrunhu ko parvath kari daarath
Raaj milath ban raamhin dheenhyo,
kaikeyihu ki mathi hari linhiyo
Banhu mae mrag kapat dhikaayi,
maathu Janki gayi chooraayi
Lakanhin shakthi vikal kari daara,
machiga dhal mae haahaakaar
Raavan ki ghathi-mathi bauraayi,
Ramchandra so bair badaayi
Dheeyo keet kari kanchan Lanka,
baji bajarang beer ki danka
Nrip vikram par thuhin pagu dhaara,
chitra mayur nigli gai haara
Haar naulakka laagyo chori,
haath pair darvaayo thori
Bhaari dhasha nikrusht dhikaayo,
telhin ghar kholhu chalvaayo
Vinay raag dheepak mah khinho,
tab prasann prabhu hvai sukh dheenho
Harishchandra nrip naari bhikani,
aaphun bharen dome gar paani
Tasse nal par dasha sirani,
bhunji-meen koodh gayi paani
Sri Shankarhin gahyo jab jaayi,
Paarvathi ko sathi karaayi
Thanik vilokath hi kari reesa,
nabh udi gayo gaurisuth seesa
Paandav par bhay dasha thumhaari,
bachi draupadhi hothi udhaari
Kaurav ke bi gathi mathi maaryo,
yudh mahabharath kari daryo
Ravi kah mukh mahn dhari thathkala,
lekar koodhi paryo paathaala
Saish dhev-lakhi vinthi laayi,
Ravi ko mukh thay dhiyo chudaayi
Vaahan prabhu kay saah sujana,
jag dhigaj gadharbh mragh swaana
Jambuk singh aadhi nakh dhari,
so phal jyothish kahath pukari
Gaj vahan lakshmi gruha aavai,
hay thay sukh sampathi upjaavay
Gadharbh haani karai bahu kaaja,
singh sidh kar raaj samaja
Jhambuk budhi nasht kar darai,
mrag dhe kasht praan sangharay
Jab aavahi prabu swaan savaari,
chori aadi hoy dar bhaari
Thaishi chaari charan yeh naama,
swarn laoh chaandhi aru taama
Lauh charan par jab prabu aavain,
daan jan sampathi nashta karavain
Samatha thaamra rajath shubhkari,
swarn sarva sukh mangal bhaari
Jo yeh shani charithra nith gavai,
kabahu na dasha nikrushta sathavai
Adhbuth nath dhikavain leela,
karaen shaatru kay nashi bhali dheela
Jo pundith suyogya bulvaayi vidhyvath
Shani graha shanti karayi
Peepal jal shani diwas chadavath,
deep dhaan dai bahu sukh pawath
Kahath Ram Sundhar prabu dasa,
Shani sumirath sukh hoth prakasha

Doha
Paath Shanichar Dev ko, ko hoon Vimal Taiyaar
Karat Paath Chalis Din, ho Bhav Sagar Paar
Suryaputhro Deerghadeho Vishaalaakshah Shivapriyah |
Mandachaarah Prasannathmaa peedam harathu me Shanih ||

Om Sham Shanaishcharaye Namaha


Shanaishchara Sahasranamavali

1010 names of Shri Shani.
Shanaishchara Sahasranama Stotra is here.

OM अमिताभाषिणे नमः ।
OM अघहराय नमः ।
OM अशेषदुरितापहाय नमः ।
OM अघोररूपाय नमः ।
OM अतिदीर्घकायाय नमः ।
OM अशेषभयानकाय नमः ।
OM अनन्ताय नमः ।
OM अन्नदात्रे नमः ।
OM अश्वत्थमूलजपप्रियाय नमः ।
OM अतिसम्पत्प्रदाय नमः । 10
OM अमोघाय नमः ।
OM अन्यस्तुत्याप्रकोपिताय नमः ।
OM अपराजिताय नमः ।
OM अद्वितीयाय नमः ।
OM अतितेजसे नमः ।
OM अभयप्रदाय नमः ।
OM अष्टमस्थाय नमः ।
OM अञ्जननिभाय नमः ।
OM अखिलात्मने नमः ।
OM अर्कनन्दनाय नमः । 20
OM अतिदारुणाय नमः ।
OM अक्षोभ्याय नमः ।
OM अप्सरोभिः प्रपूजिताय नमः ।
OM अभीष्टफलदाय नमः ।
OM अरिष्टमथनाय नमः ।
OM अमरपूजिताय नमः ।
OM अनुग्राह्याय नमः ।
OM अप्रमेयपराक्रमविभीषणाय नमः ।
OM असाध्ययोगाय नमः ।
OM अखिलदोषघ्नाय नमः । 30
OM अपराकृताय नमः ।
OM अप्रमेयाय नमः ।
OM अतिसुखदाय नमः ।
OM अमराधिपपूजिताय नमः ।
OM अवलोकात्सर्वनाशाय नमः ।
OM अश्वत्थामद्विरायुधाय नमः ।
OM अपराधसहिष्णवे नमः ।
OM अश्वत्थामसुपूजिताय नमः ।
OM अनन्तपुण्यफलदाय नमः ।
OM अतृप्ताय नमः । 40
OM अतिबलाय नमः ।
OM अवलोकात्सर्ववन्द्याय नमः ।
OM अक्षीणकरुणानिधये नमः ।
OM अविद्यामूलनाशाय नमः ।
OM अक्षय्यफलदायकाय नमः ।
OM आनन्दपरिपूर्णाय नमः ।
OM आयुष्कारकाय नमः ।
OM आश्रितेष्टार्थवरदाय नमः ।
OM आधिव्याधिहराय नमः ।
OM आनन्दमयाय नमः । 50
OM आनन्दकराय नमः ।
OM आयुधधारकाय नमः ।
OM आत्मचक्राधिकारिणे नमः ।
OM आत्मस्तुत्यपरायणाय नमः ।
OM आयुष्कराय नमः ।
OM आनुपूर्व्याय नमः ।
OM आत्मायत्तजगत्त्रयाय नमः ।
OM आत्मनामजपप्रीताय नमः ।
OM आत्माधिकफलप्रदाय नमः ।
OM आदित्यसंभवाय नमः । 60
OM आर्तिभञ्जनाय नमः ।
OM आत्मरक्षकाय नमः ।
OM आपद्बान्धवाय नमः ।
OM आनन्दरूपाय नमः ।
OM आयुःप्रदाय नमः ।
OM आकर्णपूर्णचापाय नमः ।
OM आत्मोद्दिष्टद्विजप्रदाय नमः ।
OM आनुकूल्याय नमः ।
OM आत्मरूपप्रतिमादानसुप्रियाय नमः ।
OM आत्मारामाय नमः । 70
OM आदिदेवाय नमः ।
OM आपन्नार्तिविनाशनाय नमः ।
OM इन्दिरार्चितपादाय नमः ।
OM इन्द्रभोगफलप्रदाय नमः ।
OM इन्द्रदेवस्वरूपाय नमः ।
OM इष्टेष्टवरदायकाय नमः ।
OM इष्टापूर्तिप्रदाय नमः ।
OM इन्दुमतीष्टवरदायकाय नमः ।
OM इन्दिरारमणप्रीताय नमः ।
OM इन्द्रवंशनृपार्चिताय नमः । 80
OM इहामुत्रेष्टफलदाय नमः ।
OM इन्दिरारमणार्चिताय नमः ।
OM ईद्रियाय नमः ।
OM ईश्वरप्रीताय नमः ।
OM ईषणात्रयवर्जिताय नमः ।
OM उमास्वरूपाय नमः ।
OM उद्बोध्याय नमः ।
OM उशनाय नमः ।
OM उत्सवप्रियाय नमः ।
OM उमादेव्यर्चनप्रीताय नमः । 90
OM उच्चस्थोच्चफलप्रदाय नमः ।
OM उरुप्रकाशाय नमः ।
OM उच्चस्थयोगदाय नमः ।
OM उरुपराक्रमाय नमः ।
OM ऊर्ध्वलोकादिसञ्चारिणे नमः ।
OM ऊर्ध्वलोकादिनायकाय नमः ।
OM ऊर्जस्विने नमः ।
OM ऊनपादाय नमः ।
OM ऋकाराक्षरपूजिताय नमः ।
OM ऋषिप्रोक्तपुराणज्ञाय नमः । 100
OM ऋषिभिः परिपूजिताय नमः ।
OM ऋग्वेदवन्द्याय नमः ।
OM ऋग्रूपिणे नमः ।
OM ऋजुमार्गप्रवर्तकाय नमः ।
OM लुळितोद्धारकाय नमः ।
OM लूतभवपाश प्रभञ्जनाय नमः ।
OM लूकाररूपकाय नमः ।
OM लब्धधर्ममार्गप्रवर्तकाय नमः ।
OM एकाधिपत्यसाम्राज्यप्रदाय नमः ।
OM एनौघनाशनाय नमः । 110
OM एकपादे नमः ।
OM एकस्मै नमः ।
OM एकोनविंशतिमासभुक्तिदाय नमः ।
OM एकोनविंशतिवर्षदशाय नमः ।
OM एणाङ्कपूजिताय नमः ।
OM ऐश्वर्यफलदाय नमः ।
OM ऐन्द्राय नमः ।
OM ऐरावतसुपूजिताय नमः ।
OM ओंकारजपसुप्रीताय नमः ।
OM ओंकारपरिपूजिताय नमः । 120
OM ओंकारबीजाय नमः ।
OM औदार्यहस्ताय नमः ।
OM औन्नत्यदायकाय नमः ।
OM औदार्यगुणाय नमः ।
OM औदार्यशीलाय नमः ।
OM औषधकारकाय नमः ।
OM करपङ्कजसन्नद्धधनुषे नमः ।
OM करुणानिधये नमः ।
OM कालाय नमः ।
OM कठिनचित्ताय नमः । 130
OM कालमेघसमप्रभाय नमः ।
OM किरीटिने नमः ।
OM कर्मकृते नमः ।
OM कारयित्रे नमः ।
OM कालसहोदराय नमः ।
OM कालाम्बराय नमः ।
OM काकवाहाय नमः ।
OM कर्मठाय नमः ।
OM काश्यपान्वयाय नमः ।
OM कालचक्रप्रभेदिने नमः । 140
OM कालरूपिणे नमः ।
OM कारणाय नमः ।
OM कारिमूर्तये नमः ।
OM कालभर्त्रे नमः ।
OM किरीटमकुटोज्ज्वलाय नमः ।
OM कार्यकारणकालज्ञाय नमः ।
OM काञ्चनाभरथान्विताय नमः ।
OM कालदंष्ट्राय नमः ।
OM क्रोधरूपाय नमः ।
OM कराळिने नमः । 150
OM कृष्णकेतनाय नमः ।
OM कालात्मने नमः ।
OM कालकर्त्रे नमः ।
OM कृतान्ताय नमः ।
OM कृष्णगोप्रियाय नमः ।
OM कालाग्निरुद्ररूपाय नमः ।
OM काश्यपात्मजसम्भवाय नमः ।
OM कृष्णवर्णहयाय नमः ।
OM कृष्णगोक्षीरसुप्रियाय नमः ।
OM कृष्णगोघृतसुप्रीताय नमः । 160
OM कृष्णगोदधिषुप्रियाय नमः ।
OM कृष्णगावैकचित्ताय नमः ।
OM कृष्णगोदानसुप्रियाय नमः ।
OM कृष्णगोदत्तहृदयाय नमः ।
OM कृष्णगोरक्षणप्रियाय नमः ।
OM कृष्णगोग्रासचित्तस्य सर्वपीडानिवारकाय नमः
OM कृष्णगोदान शान्तस्य सर्वशान्ति फलप्रदाय नमः
OM कृष्णगोस्नान कामस्य गङ्गास्नान फलप्रदाय नमः
OM कृष्णगोरक्षणस्याशु सर्वाभीष्ट फलप्रदाय नमः
OM कृष्णगावप्रियाय नमः । 170
OM कपिलापशुषुप्रियाय नमः ।
OM कपिलाक्षीरपानस्य सोमपानफलप्रदाय नमः ।
OM कपिलादानसुप्रीताय नमः ।
OM कपिलाज्यहुतप्रियाय नमः ।
OM कृष्णाय नमः ।
OM कृत्तिकान्तस्थाय नमः ।
OM कृष्णगोवत्ससुप्रियाय नमः ।
OM कृष्णमाल्याम्बरधराय नमः ।
OM कृष्णवर्णतनूरुहाय नमः ।
OM कृष्णकेतवे नमः । 180
OM कृशकृष्णदेहाय नमः ।
OM कृष्णाम्बरप्रियाय नमः ।
OM क्रूरचेष्टाय नमः ।
OM क्रूरभावाय नमः ।
OM क्रूरदंष्ट्राय नमः ।
OM कुरूपिणे नमः ।
OM कमलापति संसेव्याय नमः ।
OM कमलोद्भवपूजिताय नमः ।
OM कामितार्थप्रदाय नमः ।
OM कामधेनु पूजनसुप्रियाय नमः । 190
OM कामधेनुसमाराध्याय नमः ।
OM कृपायुषविवर्धनाय नमः ।
OM कामधेन्वैकचित्ताय नमः ।
OM कृपराज सुपूजिताय नमः ।
OM कामदोग्ध्रे नमः ।
OM क्रुद्धाय नमः ।
OM कुरुवंशसुपूजिताय नमः ।
OM कृष्णाङ्गमहिषीदोग्ध्रे नमः ।
OM कृष्णेन कृतपूजनाय नमः ।
OM कृष्णाङ्गमहिषीदानप्रियाय नमः । 200
OM कोणस्थाय नमः ।
OM कृष्णाङ्गमहिषीदानलोलुपाय नमः ।
OM कामपूजिताय नमः ।
OM क्रूरावलोकनात्सर्वनाशाय नमः ।
OM कृष्णाङ्गदप्रियाय नमः ।
OM खद्योताय नमः ।
OM खण्डनाय नमः ।
OM खड्गधराय नमः ।
OM खेचरपूजिताय नमः ।
OM खरांशुतनयाय नमः । 210
OM खगानां पतिवाहनाय नमः ।
OM गोसवासक्तहृदयाय नमः ।
OM गोचरस्थानदोषहृते नमः ।
OM गृहराश्याधिपाय नमः ।
OM गृहराजमहाबलाय नमः ।
OM गृध्रवाहाय नमः ।
OM गृहपतये नमः ।
OM गोचराय नमः ।
OM गानलोलुपाय नमः ।
OM घोराय नमः । 220
OM घर्माय नमः ।
OM घनतमसे नमः ।
OM घर्मिणे नमः ।
OM घनकृपान्विताय नमः ।
OM घननीलाम्बरधराय नमः ।
OM ङादिवर्ण सुसंज्ञिताय नमः ।
OM चक्रवर्तिसमाराध्याय नमः ।
OM चन्द्रमत्यसमर्चिताय नमः ।
OM चन्द्रमत्यार्तिहारिणे नमः ।
OM चराचरसुखप्रदाय नमः । 230
OM चतुर्भुजाय नमः ।
OM चापहस्ताय नमः ।
OM चराचरहितप्रदाय नमः ।
OM छायापुत्राय नमः ।
OM छत्रधराय नमः ।
OM छायादेवीसुताय नमः ।
OM जयप्रदाय नमः ।
OM जगन्नीलाय नमः ।
OM जपतां सर्वसिद्धिदाय नमः ।
OM जपविध्वस्तविमुखाय नमः । 240
OM जम्भारिपरिपूजिताय नमः ।
OM जम्भारिवन्द्याय नमः ।
OM जयदाय नमः ।
OM जगज्जनमनोहराय नमः ।
OM जगत्त्रयप्रकुपिताय नमः ।
OM जगत्त्राणपरायणाय नमः ।
OM जयाय नमः ।
OM जयप्रदाय नमः ।
OM जगदानन्दकारकाय नमः ।
OM ज्योतिषे नमः । 250
OM ज्योतिषां श्रेष्ठाय नमः ।
OM ज्योतिःशास्त्र प्रवर्तकाय नमः ।
OM झर्झरीकृतदेहाय नमः ।
OM झल्लरीवाद्यसुप्रियाय नमः ।
OM ज्ञानमूर्तिये नमः ।
OM ज्ञानगम्याय नमः ।
OM ज्ञानिने नमः ।
OM ज्ञानमहानिधये नमः ।
OM ज्ञानप्रबोधकाय नमः ।
OM ज्ञानदृष्ट्यावलोकिताय नमः । 260
OM टङ्किताखिललोकाय नमः ।
OM टङ्कितैनस्तमोरवये नमः ।
OM टङ्कारकारकाय नमः ।
OM टङ्कृताय नमः ।
OM टाम्भदप्रियाय नमः ।
OM ठकारमय सर्वस्वाय नमः ।
OM ठकारकृतपूजिताय नमः ।
OM ढक्कावाद्यप्रीतिकराय नमः ।
OM डमड्डमरुकप्रियाय नमः ।
OM डम्बरप्रभवाय नमः । 270
OM डम्भाय नमः ।
OM ढक्कानादप्रियङ्कराय नमः ।
OM डाकिनी शाकिनी भूत सर्वोपद्रवकारकाय नमः ।
OM डाकिनी शाकिनी भूत सर्वोपद्रवनाशकाय नमः ।
OM ढकाररूपाय नमः ।
OM ढाम्भीकाय नमः ।
OM णकारजपसुप्रियाय नमः ।
OM णकारमयमन्त्रार्थाय नमः ।
OM णकारैकशिरोमणये नमः ।
OM णकारवचनानन्दाय नमः । 280
OM णकारकरुणामयाय नमः ।
OM णकारमय सर्वस्वाय नमः ।
OM णकारैकपरायणाय नमः ।
OM तर्जनीधृतमुद्राय नमः ।
OM तपसां फलदायकाय नमः ।
OM त्रिविक्रमनुताय नमः ।
OM त्रयीमयवपुर्धराय नमः ।
OM तपस्विने नमः ।
OM तपसा दग्धदेहाय नमः ।
OM ताम्राधराय नमः । 290
OM त्रिकालवेदितव्याय नमः ।
OM त्रिकालमतितोषिताय नमः ।
OM तुलोच्चयाय नमः ।
OM त्रासकराय नमः ।
OM तिलतैलप्रियाय नमः ।
OM तिलान्न सन्तुष्टमनसे नमः ।
OM तिलदानप्रियाय नमः ।
OM तिलभक्ष्यप्रियाय नमः ।
OM तिलचूर्णप्रियाय नमः ।
OM तिलखण्डप्रियाय नमः । 300
OM तिलापूपप्रियाय नमः ।
OM तिलहोमप्रियाय नमः ।
OM तापत्रयनिवारकाय नमः ।
OM तिलतर्पणसन्तुष्टाय नमः ।
OM तिलतैलान्नतोषिताय नमः ।
OM तिलैकदत्तहृदयाय नमः ।
OM तेजस्विने नमः ।
OM तेजसान्निधये नमः ।
OM तेजसादित्यसङ्काशाय नमः ।
OM तेजोमयवपुर्धराय नमः । 310
OM तत्त्वज्ञाय नमः ।
OM तत्त्वगाय नमः ।
OM तीव्राय नमः ।
OM तपोरूपाय नमः ।
OM तपोमयाय नमः ।
OM तुष्टिदाय नमः ।
OM तुष्टिकृते नमः ।
OM तीक्ष्णाय नमः ।
OM त्रिमूर्तये नमः ।
OM त्रिगुणात्मकाय नमः । 320
OM तिलदीपप्रियाय नमः ।
OM तस्यपीडानिवारकाय नमः ।
OM तिलोत्तमामेनकादिनर्तनप्रियाय नमः ।
OM त्रिभागमष्टवर्गाय नमः ।
OM स्थूलरोम्णे नमः ।
OM स्थिराय नमः ।
OM स्थिताय नमः ।
OM स्थायिने नमः ।
OM स्थापकाय नमः ।
OM स्थूलसूक्ष्मप्रदर्शकाय नमः । 330
OM दशरथार्चितपादाय नमः ।
OM दशरथस्तोत्रतोषिताय नमः ।
OM दशरथप्रार्थनाकॢप्तदुर्भिक्षविनिवारकाय नमः ।
OM दशरथप्रार्थनाकॢप्तवरद्वयप्रदायकाय नमः ।
OM दशरथस्वात्मदर्शिने नमः ।
OM दशरथाभीष्टदायकाय नमः ।
OM दोर्भिर्धनुर्धराय नमः ।
OM दीर्घश्मश्रुजटाधराय नमः ।
OM दशरथस्तोत्रवरदाय नमः ।
OM दशरथाभीप्सितप्रदाय नमः ।  340
OM दशरथस्तोत्रसन्तुष्टाय नमः ।
OM दशरथेन सुपूजिताय नमः ।
OM द्वादशाष्टमजन्मस्थाय नमः ।
OM देवपुङ्गवपूजिताय नमः ।
OM देवदानवदर्पघ्नाय नमः ।
OM दिनं प्रतिमुनिस्तुताय नमः ।
OM द्वादशस्थाय नमः ।
OM द्वादशात्मसुताय नमः ।
OM द्वादशनामभृते नमः ।
OM द्वितीयस्थाय नमः । 350
OM द्वादशार्कसूनवे नमः ।
OM दैवज्ञपूजिताय नमः ।
OM दैवज्ञचित्तवासिने नमः ।
OM दमयन्त्यासुपूजिताय नमः ।
OM द्वादशाब्दंतु दुर्भिक्षकारिणे नमः ।
OM दुःस्वप्ननाशनाय नमः ।
OM दुराराध्याय नमः ।
OM दुराधर्षाय नमः ।
OM दमयन्तीवरप्रदाय नमः ।
OM दुष्टदूराय नमः । 360
OM दुराचारशमनाय नमः ।
OM दोषवर्जिताय नमः ।
OM दुःसहाय नमः ।
OM दोषहन्त्रे नमः ।
OM दुर्लभाय नमः ।
OM दुर्गमाय नमः ।
OM दुःखप्रदाय नमः ।
OM दुःखहन्त्रे नमः ।
OM दीप्तरञ्जितदिङ्मुखाय नमः ।
OM दीप्यमान मुखाम्भोजाय नमः । 370
OM दमयन्त्याःशिवप्रदाय नमः ।
OM दुर्निरीक्ष्याय नमः ।
OM दृष्टमात्रदैत्यमण्डलनाशकाय नमः ।
OM द्विजदानैकनिरताय नमः ।
OM द्विजाराधनतत्पराय नमः ।
OM द्विजसर्वार्तिहारिणे नमः ।
OM द्विजराज समर्चिताय नमः ।
OM द्विजदानैकचित्ताय नमः ।
OM द्विजराज प्रियङ्कराय नमः ।
OM द्विजाय नमः । 380
OM द्विजप्रियाय नमः ।
OM द्विजराजेष्टदायकाय नमः ।
OM द्विजरूपाय नमः ।
OM द्विजश्रेष्ठाय नमः ।
OM दोषदाय नमः ।
OM दुःसहाय नमः ।
OM देवादिदेवाय नमः ।
OM देवेशाय नमः ।
OM देवराज सुपूजिताय नमः ।
OM देवराजेष्टवरदाय नमः । 390
OM देवराज प्रियङ्कराय नमः ।
OM देवादिवन्दिताय नमः ।
OM दिव्यतनवे नमः ।
OM देवशिखामणये नमः ।
OM देवगानप्रियाय नमः ।
OM देवदेशिकपुङ्गवाय नमः ।
OM द्विजात्मजासमाराध्याय नमः ।
OM ध्येयाय नमः ।
OM धर्मिणे नमः ।
OM धनुर्धराय नमः । 400
OM धनुष्मते नमः ।
OM धनदात्रे नमः ।
OM धर्माधर्मविवर्जिताय नमः ।
OM धर्मरूपाय नमः ।
OM धनुर्दिव्याय नमः ।
OM धर्मशास्त्रात्मचेतनाय नमः ।
OM धर्मराज प्रियकराय नमः ।
OM धर्मराज सुपूजिताय नमः ।
OM धर्मराजेष्टवरदाय नमः ।
OM धर्माभीष्टफलप्रदाय नमः । 410
OM नित्यतृप्तस्वभावाय नमः ।
OM नित्यकर्मरताय नमः ।
OM निजपीडार्तिहारिणे नमः ।
OM निजभक्तेष्टदायकाय नमः ।
OM निर्मासदेहाय नमः ।
OM नीलाय नमः ।
OM निजस्तोत्रबहुप्रियाय नमः ।
OM नळस्तोत्रप्रियाय नमः ।
OM नळराजसुपूजिताय नमः ।
OM नक्षत्रमण्डलगताय नमः । 420
OM नमतांप्रियकारकाय नमः ।
OM नित्यार्चितपदाम्भोजाय नमः ।
OM निजाज्ञापरिपालकाय नमः ।
OM नवग्रहवराय नमः ।
OM नीलवपुषे नमः ।
OM नळकरार्चिताय नमः ।
OM नळप्रियानन्दिताय नमः ।
OM नळक्षेत्रनिवासकाय नमः ।
OM नळपाकप्रियाय नमः ।
OM नळपद्भञ्जनक्षमाय नमः । 430
OM नळसर्वार्तिहारिणे नमः ।
OM नळेनात्मार्थपूजिताय नमः ।
OM निपाटवीनिवासाय नमः ।
OM नळाभीष्टवरप्रदाय नमः ।
OM नळतीर्थसकृत् स्नान सर्वपीडानिवारकाय नमः ।
OM नळेशदर्शनस्याशु साम्राज्यपदवीप्रदाय नमः ।
OM नक्षत्रराश्यधिपाय नमः ।
OM नीलध्वजविराजिताय नमः ।
OM नित्ययोगरताय नमः ।
OM नवरत्नविभूषिताय नमः । 440
OM नवधाभज्यदेहाय नमः ।
OM नवीकृतजगत्त्रयाय नमः ।
OM नवग्रहाधिपाय नमः ।
OM नवाक्षरजपप्रियाय नमः ।
OM नवात्मने नमः ।
OM नवचक्रात्मने नमः ।
OM नवतत्त्वाधिपाय नमः ।
OM नवोदन प्रियाय नमः ।
OM नवधान्यप्रियाय नमः ।
OM निष्कण्टकाय नमः । 450
OM निस्पृहाय नमः ।
OM निरपेक्षाय नमः ।
OM निरामयाय नमः ।
OM नागराजार्चितपदाय नमः ।
OM नागराजप्रियङ्कराय नमः ।
OM नागराजेष्टवरदाय नमः ।
OM नागाभरणभूषिताय नमः ।
OM नागेन्द्रगान निरताय नमः ।
OM नानाभरणभूषिताय नमः ।
OM नवमित्रस्वरूपाय नमः । 460
OM नानाश्चर्यविधायकाय नमः ।
OM नानाद्वीपाधिकर्त्रे नमः ।
OM नानालिपिसमावृताय नमः ।
OM नानारूपजगत्स्रष्ट्रे नमः ।
OM नानारूपजनाश्रयाय नमः ।
OM नानालोकाधिपाय नमः ।
OM नानाभाषाप्रियाय नमः ।
OM नानारूपाधिकारिणे नमः ।
OM नवरत्नप्रियाय नमः ।
OM नानाविचित्रवेषाढ्याय नमः । 470
OM नानाचित्रविधायकाय नमः ।
OM नीलजीमूतसङ्काशाय नमः ।
OM नीलमेघसमप्रभाय नमः ।
OM नीलाञ्जनचयप्रख्याय नमः ।
OM नीलवस्त्रधरप्रियाय नमः ।
OM नीचभाषाप्रचारज्ञाय नमः ।
OM नीचे स्वल्पफलप्रदाय नमः ।
OM नानागम विधानज्ञाय नमः ।
OM नानानृपसमावृताय नमः ।
OM नानावर्णाकृतये नमः । 480
OM नानावर्णस्वरार्तवाय नमः ।
OM नागलोकान्तवासिने नमः ।
OM नक्षत्रत्रयसंयुताय नमः ।
OM नभादिलोकसम्भूताय नमः ।
OM नामस्तोत्रबहुप्रियाय नमः ।
OM नामपारायणप्रीताय नमः ।
OM नामार्चनवरप्रदाय नमः ।
OM नामस्तोत्रैकचित्ताय नमः ।
OM नानारोगार्तिभञ्जनाय नमः ।
OM नवग्रहसमाराध्याय नमः । 490
OM नवग्रहभयापहाय नमः ।
OM नवग्रहसुसम्पूज्याय नमः ।
OM नानावेदसुरक्षकाय नमः ।
OM नवग्रहाधिराजाय नमः ।
OM नवग्रहजपप्रियाय नमः ।
OM नवग्रहमयज्योतिषे नमः ।
OM नवग्रहवरप्रदाय नमः ।
OM नवग्रहाणामधिपाय नमः ।
OM नवग्रह सुपीडिताय नमः ।
OM नवग्रहाधीश्वराय नमः । 500
OM नवमाणिक्यशोभिताय नमः ।
OM परमात्मने नमः ।
OM परब्रह्मणे नमः ।
OM परमैश्वर्यकारणाय नमः ।
OM प्रपन्नभयहारिणे नमः ।
OM प्रमत्तासुरशिक्षकाय नमः ।
OM प्रासहस्ताय नमः ।
OM पङ्गुपादाय नमः ।
OM प्रकाशात्मने नमः ।
OM प्रतापवते नमः । 510
OM पावनाय नमः ।
OM परिशुद्धात्मने नमः ।
OM पुत्रपौत्रप्रवर्धनाय नमः ।
OM प्रसन्नात्सर्वसुखदाय नमः ।
OM प्रसन्नेक्षणाय नमः ।
OM प्रजापत्याय नमः ।
OM प्रियकराय नमः ।
OM प्रणतेप्सितराज्यदाय नमः ।
OM प्रजानां जीवहेतवे नमः ।
OM प्राणिनां परिपालकाय नमः । 520
OM प्राणरूपिणे नमः ।
OM प्राणधारिणे नमः ।
OM प्रजानां हितकारकाय नमः ।
OM प्राज्ञाय नमः ।
OM प्रशान्ताय नमः ।
OM प्रज्ञावते नमः ।
OM प्रजारक्षणदीक्षिताय नमः ।
OM प्रावृषेण्याय नमः ।
OM प्राणकारिणे नमः ।
OM प्रसन्नोत्सववन्दिताय नमः । 530
OM प्रज्ञानिवासहेतवे नमः ।
OM पुरुषार्थैकसाधनाय नमः ।
OM प्रजाकराय नमः ।
OM प्रातिकूल्याय नमः ।
OM पिङ्गळाक्षाय नमः ।
OM प्रसन्नधिये नमः ।
OM प्रपञ्चात्मने नमः ।
OM प्रसवित्रे नमः ।
OM पुराणपुरुषोत्तमाय नमः ।
OM पुराणपुरुषाय नमः । 540
OM पुरुहूताय नमः ।
OM प्रपञ्चधृते नमः ।
OM प्रतिष्ठिताय नमः ।
OM प्रीतिकराय नमः ।
OM प्रियकारिणे नमः ।
OM प्रयोजनाय नमः ।
OM प्रीतिमते नमः ।
OM प्रवरस्तुत्याय नमः ।
OM पुरूरवसमर्चिताय नमः ।
OM प्रपञ्चकारिणे नमः । 550
OM पुण्याय नमः ।
OM पुरुहूत समर्चिताय नमः ।
OM पाण्डवादि सुसंसेव्याय नमः ।
OM प्रणवाय नमः ।
OM पुरुषार्थदाय नमः ।
OM पयोदसमवर्णाय नमः ।
OM पाण्डुपुत्रार्तिभञ्जनाय नमः ।
OM पाण्डुपुत्रेष्टदात्रे नमः ।
OM पाण्डवानां हितङ्कराय नमः ।
OM पञ्चपाण्डवपुत्राणां सर्वाभीष्टफलप्रदाय नमः । 560
OM पञ्चपाण्डवपुत्राणां सर्वारिष्ट निवारकाय नमः ।
OM पाण्डुपुत्राद्यर्चिताय नमः ।
OM पूर्वजाय नमः ।
OM प्रपञ्चभृते नमः । .. 116..
OM परचक्रप्रभेदिने नमः ।
OM पाण्डवेषु वरप्रदाय नमः ।
OM परब्रह्मस्वरूपाय नमः ।
OM पराज्ञापरिवर्जिताय नमः ।
OM परात्पराय नमः ।
OM पाशहन्त्रे नमः । 570
OM परमाणवे नमः ।
OM प्रपञ्चकृते नमः ।
OM पातङ्गिने नमः ।
OM पुरुषाकाराय नमः ।
OM परशम्भुसमुद्भवाय नमः ।
OM प्रसन्नात्सर्वसुखदाय नमः ।
OM प्रपञ्चोद्भवसम्भवाय नमः ।
OM प्रसन्नाय नमः ।
OM परमोदाराय नमः ।
OM पराहङ्कारभञ्जनाय नमः । 580
OM पराय नमः ।
OM परमकारुण्याय नमः ।
OM परब्रह्ममयाय नमः ।
OM प्रपन्नभयहारिणे नमः ।
OM प्रणतार्तिहराय नमः ।
OM प्रसादकृते नमः ।
OM प्रपञ्चाय नमः ।
OM पराशक्ति समुद्भवाय नमः ।
OM प्रदानपावनाय नमः ।
OM प्रशान्तात्मने नमः । 590
OM प्रभाकराय नमः ।
OM प्रपञ्चात्मने नमः ।
OM प्रपञ्चोपशमनाय नमः ।
OM पृथिवीपतये नमः ।
OM परशुराम समाराध्याय नमः ।
OM परशुरामवरप्रदाय नमः ।
OM परशुराम चिरञ्जीविप्रदाय नमः ।
OM परमपावनाय नमः ।
OM परमहंसस्वरूपाय नमः ।
OM परमहंससुपूजिताय नमः । 600
OM पञ्चनक्षत्राधिपाय नमः ।
OM पञ्चनक्षत्रसेविताय नमः ।
OM प्रपञ्चरक्षित्रे नमः ।
OM प्रपञ्चस्यभयङ्कराय नमः ।
OM फलदानप्रियाय नमः ।
OM फलहस्ताय नमः ।
OM फलप्रदाय नमः ।
OM फलाभिषेकप्रियाय नमः ।
OM फल्गुनस्य वरप्रदाय नमः ।
OM फुटच्छमितपापौघाय नमः । 610
OM फल्गुनेन प्रपूजिताय नमः ।
OM फणिराजप्रियाय नमः ।
OM फुल्लाम्बुज विलोचनाय नमः ।
OM बलिप्रियाय नमः ।
OM बलिने नमः ।
OM बभ्रुवे नमः ।
OM ब्रह्मविष्ण्वीशक्लेशकृते नमः ।
OM ब्रह्मविष्ण्वीशरूपाय नमः ।
OM ब्रह्मशक्रादिदुर्लभाय नमः ।
OM बासदर्ष्ट्या प्रमेयाङ्गाय नमः । 620
OM बिभ्रत्कवचकुण्डलाय नमः ।
OM बहुश्रुताय नमः ।
OM बहुमतये नमः ।
OM ब्रह्मण्याय नमः ।
OM ब्राह्मणप्रियाय नमः ।
OM बलप्रमथनाय नमः ।
OM ब्रह्मणे नमः ।
OM बहुरूपाय नमः ।
OM बहुप्रदाय नमः ।
OM बालार्कद्युतिमते नमः । 630
OM बालाय नमः ।
OM बृहद्वक्षसे नमः ।
OM बृहत्तनवे नमः ।
OM ब्रह्माण्डभेदकृते नमः ।
OM भक्तसर्वार्थसाधकाय नमः ।
OM भव्याय नमः ।
OM भोक्त्रे नमः ।
OM भीतिकृते नमः ।
OM भक्तानुग्रहकारकाय नमः ।
OM भीषणाय नमः । 640
OM भैक्षकारिणे नमः ।
OM भूसुरादि सुपूजिताय नमः ।
OM भोगभाग्यप्रदाय नमः ।
OM भस्मीकृतजगत्त्रयाय नमः ।
OM भयानकाय नमः ।
OM भानुसूनवे नमः ।
OM भूतिभूषितविग्रहाय नमः ।
OM भास्वद्रताय नमः ।
OM भक्तिमतां सुलभाय नमः ।
OM भ्रुकुटीमुखाय नमः । 650
OM भवभूतगणैःस्तुत्याय नमः ।
OM भूतसंघसमावृताय नमः ।
OM भ्राजिष्णवे नमः ।
OM भगवते नमः ।
OM भीमाय नमः ।
OM भक्ताभीष्टवरप्रदाय नमः ।
OM भवभक्तैकचित्ताय नमः ।
OM भक्तिगीतस्तवोन्मुखाय नमः ।
OM भूतसन्तोषकारिणे नमः ।
OM भक्तानां चित्तशोधनाय नमः । 660
OM भक्तिगम्याय नमः ।
OM भयहराय नमः ।
OM भावज्ञाय नमः ।
OM भक्तसुप्रियाय नमः ।
OM भूतिदाय नमः ।
OM भूतिकृते नमः ।
OM भोज्याय नमः ।
OM भूतात्मने नमः ।
OM भुवनेश्वराय नमः ।
OM मन्दाय नमः । 670
OM मन्दगतये नमः ।
OM मासमेवप्रपूजिताय नमः ।
OM मुचुकुन्दसमाराध्याय नमः ।
OM मुचुकुन्दवरप्रदाय नमः ।
OM मुचुकुन्दार्चितपदाय नमः ।
OM महारूपाय नमः ।
OM महायशसे नमः ।
OM महाभोगिने नमः ।
OM महायोगिने नमः ।
OM महाकायाय नमः । 680
OM महाप्रभवे नमः ।
OM महेशाय नमः ।
OM महदैश्वर्याय नमः ।
OM मन्दारकुसुमप्रियाय नमः ।
OM महाक्रतवे नमः ।
OM महामानिने नमः ।
OM महाधीराय नमः ।
OM महाजयाय नमः ।
OM महावीराय नमः ।
OM महाशान्ताय नमः । 690
OM मण्डलस्थाय नमः ।
OM महाद्युतये नमः ।
OM महासुताय नमः ।
OM महोदाराय नमः ।
OM महनीयाय नमः ।
OM महोदयाय नमः ।
OM मैथिलीवरदायिने नमः ।
OM मार्ताण्डस्यद्वितीयजाय नमः ।
OM मैथिलीप्रार्थनाकॢप्तदशकण्ठशिरोपहृते नमः ।
OM मरामरहराराध्याय नमः । 700
OM महेन्द्रादि सुरार्चिताय नमः ।
OM महारथाय नमः ।
OM महावेगाय नमः ।
OM मणिरत्नविभूषिताय नमः ।
OM मेषनीचाय नमः ।
OM महाघोराय नमः ।
OM महासौरये नमः ।
OM मनुप्रियाय नमः ।
OM महादीर्घाय नमः ।
OM महाग्रासाय नमः । 710
OM महदैश्वर्यदायकाय नमः ।
OM महाशुष्काय नमः ।
OM महारौद्राय नमः ।
OM मुक्तिमार्गप्रदर्शकाय नमः ।
OM मकरकुम्भाधिपाय नमः ।
OM मृकण्डुतनयार्चिताय नमः ।
OM मन्त्राधिष्ठानरूपाय नमः ।
OM मल्लिकाकुसुमप्रियाय नमः ।
OM महामन्त्रस्वरूपाय नमः ।
OM महायन्त्रस्थिताय नमः । 720
OM महाप्रकाशदिव्यात्मने नमः ।
OM महादेवप्रियाय नमः ।
OM महाबलि समाराध्याय नमः ।
OM महर्षिगणपूजिताय नमः ।
OM मन्दचारिणे नमः ।
OM महामायिने नमः ।
OM माषदानप्रियाय नमः ।
OM माषोदन प्रीतचित्ताय नमः ।
OM महाशक्तये नमः ।
OM महागुणाय नमः । 730
OM यशस्कराय नमः ।
OM योगदात्रे नमः ।
OM यज्ञाङ्गाय नमः ।
OM युगन्धराय नमः ।
OM योगिने नमः ।
OM योग्याय नमः ।
OM याम्याय नमः ।
OM योगरूपिणे नमः ।
OM युगाधिपाय नमः ।
OM यज्ञभृते नमः । 740
OM यजमानाय नमः ।
OM योगाय नमः ।
OM योगविदां वराय नमः ।
OM यक्षराक्षसवेताळकूष्माण्डादिप्रपूजिताय नमः ।
OM यमप्रत्यधिदेवाय नमः ।
OM युगपद्भोगदायकाय नमः ।
OM योगप्रियाय नमः ।
OM योगयुक्ताय नमः ।
OM यज्ञरूपाय नमः ।
OM युगान्तकृते नमः । 750
OM रघुवंशसमाराध्याय नमः ।
OM रौद्राय नमः ।
OM रौद्राकृतये नमः ।
OM रघुनन्दन सल्लापाय नमः ।
OM रघुप्रोक्त जपप्रियाय नमः ।
OM रौद्ररूपिणे नमः ।
OM रथारूढाय नमः ।
OM राघवेष्ट वरप्रदाय नमः ।
OM रथिने नमः ।
OM रौद्राधिकारिणे नमः । 760
OM राघवेण समर्चिताय नमः ।
OM रोषात्सर्वस्वहारिणे नमः ।
OM राघवेण सुपूजिताय नमः ।
OM राशिद्वयाधिपाय नमः ।
OM रघुभिः परिपूजिताय नमः ।
OM राज्यभूपाकराय नमः ।
OM राजराजेन्द्रवन्दिताय नमः ।
OM रत्नकेयूरभूषाढ्याय नमः ।
OM रमानन्दनवन्दिताय नमः ।
OM रघुपौरुषसन्तुष्टाय नमः । 770
OM रघुस्तोत्रबहुप्रियाय नमः ।
OM रघुवंशनृपैःपूज्याय नमः ।
OM रणन्मञ्जीरनूपुराय नमः ।
OM रविनन्दनाय नमः ।
OM राजेन्द्राय नमः ।
OM रघुवंशप्रियाय नमः ।
OM लोहजप्रतिमादानप्रियाय नमः ।
OM लावण्यविग्रहाय नमः ।
OM लोकचूडामणये नमः ।
OM लक्ष्मीवाणीस्तुतिप्रियाय नमः । 780
OM लोकरक्षाय नमः ।
OM लोकशिक्षाय नमः ।
OM लोकलोचनरञ्जिताय नमः ।
OM लोकाध्यक्षाय नमः ।
OM लोकवन्द्याय नमः ।
OM लक्ष्मणाग्रजपूजिताय नमः ।
OM वेदवेद्याय नमः ।
OM वज्रदेहाय नमः ।
OM वज्राङ्कुशधराय नमः ।
OM विश्ववन्द्याय नमः । 790
OM विरूपाक्षाय नमः ।
OM विमलाङ्गविराजिताय नमः ।
OM विश्वस्थाय नमः ।
OM वायसारूढाय नमः ।
OM विशेषसुखकारकाय नमः ।
OM विश्वरूपिणे नमः ।
OM विश्वगोप्त्रे नमः ।
OM विभावसु सुताय नमः ।
OM विप्रप्रियाय नमः ।
OM विप्ररूपाय नमः । 800
OM विप्राराधन तत्पराय नमः ।
OM विशालनेत्राय नमः ।
OM विशिखाय नमः ।
OM विप्रदानबहुप्रियाय नमः ।
OM विश्वसृष्टि समुद्भूताय नमः ।
OM वैश्वानरसमद्युतये नमः ।
OM विष्णवे नमः ।
OM विरिञ्चये नमः ।
OM विश्वेशाय नमः ।
OM विश्वकर्त्रे नमः । 810
OM विशाम्पतये नमः ।
OM विराडाधारचक्रस्थाय नमः ।
OM विश्वभुजे नमः ।
OM विश्वभावनाय नमः ।
OM विश्वव्यापारहेतवे नमः ।
OM वक्रक्रूरविवर्जिताय नमः ।
OM विश्वोद्भवाय नमः ।
OM विश्वकर्मणे नमः ।
OM विश्वसृष्टि विनायकाय नमः ।
OM विश्वमूलनिवासिने नमः । 820
OM विश्वचित्रविधायकाय नमः ।
OM विश्वाधारविलासिने नमः ।
OM व्यासेन कृतपूजिताय नमः ।
OM विभीषणेष्टवरदाय नमः ।
OM वाञ्छितार्थप्रदायकाय नमः ।
OM विभीषणसमाराध्याय नमः ।
OM विशेषसुखदायकाय नमः ।
OM विषमव्ययाष्टजन्मस्थोऽप्येकादशफलप्रदाय नमः ।
OM वासवात्मजसुप्रीताय नमः ।
OM वसुदाय नमः । 830
OM वासवार्चिताय नमः ।
OM विश्वत्राणैकनिरताय नमः ।
OM वाङ्मनोतीतविग्रहाय नमः ।
OM विराण्मन्दिरमूलस्थाय नमः ।
OM वलीमुखसुखप्रदाय नमः ।
OM विपाशाय नमः ।
OM विगतातङ्काय नमः ।
OM विकल्पपरिवर्जिताय नमः ।
OM वरिष्ठाय नमः ।
OM वरदाय नमः । 840
OM वन्द्याय नमः ।
OM विचित्राङ्गाय नमः ।
OM विरोचनाय नमः ।
OM शुष्कोदराय नमः ।
OM शुक्लवपुषे नमः ।
OM शान्तरूपिणे नमः ।
OM शनैश्चराय नमः ।
OM शूलिने नमः ।
OM शरण्याय नमः ।
OM शान्ताय नमः । 850
OM शिवायामप्रियङ्कराय नमः ।
OM शिवभक्तिमतां श्रेष्ठाय नमः ।
OM शूलपाणये नमः ।
OM शुचिप्रियाय नमः ।
OM श्रुतिस्मृतिपुराणज्ञाय नमः ।
OM श्रुतिजालप्रबोधकाय नमः ।
OM श्रुतिपारगसम्पूज्याय नमः ।
OM श्रुतिश्रवणलोलुपाय नमः ।
OM श्रुत्यन्तर्गतमर्मज्ञाय नमः ।
OM श्रुत्येष्टवरदायकाय नमः । 860
OM श्रुतिरूपाय नमः ।
OM श्रुतिप्रीताय नमः ।
OM श्रुतीप्सितफलप्रदाय नमः ।
OM शुचिश्रुताय नमः ।
OM शान्तमूर्तये नमः ।
OM श्रुतिश्रवणकीर्तनाय नमः ।
OM शमीमूलनिवासिने नमः ।
OM शमीकृतफलप्रदाय नमः ।
OM शमीकृतमहाघोराय नमः ।
OM शरणागतवत्सलाय नमः । 870
OM शमीतरुस्वरूपाय नमः ।
OM शिवमन्त्रज्ञमुक्तिदाय नमः ।
OM शिवागमैकनिलयाय नमः ।
OM शिवमन्त्रजपप्रियाय नमः ।
OM शमीपत्रप्रियाय नमः ।
OM शमीपर्णसमर्चिताय नमः ।
OM शतोपनिषदस्तुत्याय नमः ।
OM शान्त्यादिगुणभूषिताय नमः ।
OM शान्त्यादिषड्गुणोपेताय नमः ।
OM शङ्खवाद्यप्रियाय नमः । 880
OM श्यामरक्तसितज्योतिषे नमः ।
OM शुद्धपञ्चाक्षरप्रियाय नमः ।
OM श्रीहालास्यक्षेत्रवासिने नमः ।
OM श्रीमते नमः ।
OM शक्तिधराय नमः ।
OM षोडशद्वयसम्पूर्णलक्षणाय नमः ।
OM षण्मुखप्रियाय नमः ।
OM षड्गुणैश्वर्यसंयुक्ताय नमः ।
OM षडङ्गावरणोज्ज्वलाय नमः ।
OM षडक्षरस्वरूपाय नमः । 890
OM षट्चक्रोपरि संस्थिताय नमः ।
OM षोडशिने नमः ।
OM षोडशान्ताय नमः ।
OM षट्शक्तिव्यक्तमूर्तिमते नमः ।
OM षड्भावरहिताय नमः ।
OM षडङ्गश्रुतिपारगाय नमः ।
OM षट्कोणमध्यनिलयाय नमः ।
OM षट्शास्त्रस्मृतिपारगाय नमः ।
OM स्वर्णेन्द्रनीलमकुटाय नमः ।
OM सर्वाभीष्टप्रदायकाय नमः । 900
OM सर्वात्मने नमः ।
OM सर्वदोषघ्नाय नमः ।
OM सर्वगर्वप्रभञ्जनाय नमः ।
OM समस्तलोकाभयदाय नमः ।
OM सर्वदोषाङ्गनाशकाय नमः ।
OM समस्तभक्तसुखदाय नमः ।
OM सर्वदोषनिवर्तकाय नमः ।
OM सर्वनाशक्षमाय नमः ।
OM सौम्याय नमः ।
OM सर्वक्लेशनिवारकाय नमः । 910
OM सर्वात्मने नमः ।
OM सर्वदातुष्टाय नमः ।
OM सर्वपीडानिवारकाय नमः ।
OM सर्वरूपिणे नमः ।
OM सर्वकर्मणे नमः ।
OM सर्वज्ञाय नमः ।
OM सर्वकारकाय नमः ।
OM सुकृते नमः ।
OM सुलभाय नमः ।
OM सर्वाभीष्टफलप्रदाय नमः । 920
OM सूर्यात्मजाय नमः ।
OM सदातुष्टाय नमः ।
OM सूर्यवंशप्रदीपनाय नमः ।
OM सप्तद्वीपाधिपाय नमः ।
OM सुरासुरभयङ्कराय नमः ।
OM सर्वसंक्षोभहारिणे नमः ।
OM सर्वलोकहितङ्कराय नमः ।
OM सर्वौदार्यस्वभावाय नमः ।
OM सन्तोषात्सकलेष्टदाय नमः ।
OM समस्तऋषिभिःस्तुत्याय नमः । 930
OM समस्तगणपावृताय नमः ।
OM समस्तगणसंसेव्याय नमः ।
OM सर्वारिष्टविनाशनाय नमः ।
OM सर्वसौख्यप्रदात्रे नमः ।
OM सर्वव्याकुलनाशनाय नमः ।
OM सर्वसंक्षोभहारिणे नमः ।
OM सर्वारिष्टफलप्रदाय नमः ।
OM सर्वव्याधिप्रशमनाय नमः ।
OM सर्वमृत्युनिवारकाय नमः ।
OM सर्वानुकूलकारिणे नमः । 940
OM सौन्दर्यमृदुभाषिताय नमः ।
OM सौराष्ट्रदेशोद्भवाय नमः ।
OM स्वक्षेत्रेष्टवरप्रदाय नमः ।
OM सोमयाजि समाराध्याय नमः ।
OM सीताभीष्टवरप्रदाय नमः ।
OM सुखासनोपविष्टाय नमः ।
OM सद्यःपीडानिवारकाय नमः ।
OM सौदामनीसन्निभाय नमः ।
OM सर्वानुल्लङ्घ्यशासनाय नमः ।
OM सूर्यमण्डलसञ्चारिणे नमः । 950
OM संहारास्त्रनियोजिताय नमः ।
OM सर्वलोकक्षयकराय नमः ।
OM सर्वारिष्टविधायकाय नमः ।
OM सर्वव्याकुलकारिणे नमः ।
OM सहस्रजपसुप्रियाय नमः ।
OM सुखासनोपविष्टाय नमः ।
OM संहारास्त्रप्रदर्शिताय नमः ।
OM सर्वालङ्कारसंयुक्तकृष्णगोदानसुप्रियाय नमः ।
OM सुप्रसन्नाय नमः ।
OM सुरश्रेष्ठाय नमः । 960
OM सुघोषाय नमः ।
OM सुखदाय नमः ।
OM सुहृदे नमः ।
OM सिद्धार्थाय नमः ।
OM सिद्धसङ्कल्पाय नमः ।
OM सर्वज्ञाय नमः ।
OM सर्वदाय नमः ।
OM सुखिने नमः ।
OM सुग्रीवाय नमः ।
OM सुधृतये नमः । 970
OM साराय नमः ।
OM सुकुमाराय नमः ।
OM सुलोचनाय नमः ।
OM सुव्यक्ताय नमः ।
OM सच्चिदानन्दाय नमः ।
OM सुवीराय नमः ।
OM सुजनाश्रयाय नमः ।
OM हरिश्चन्द्रसमाराध्याय नमः ।
OM हेयोपादेयवर्जिताय नमः ।
OM हरिश्चन्द्रेष्टवरदाय नमः । 980
OM हंसमन्त्रादि संस्तुताय नमः ।
OM हंसवाह समाराध्याय नमः ।
OM हंसवाहवरप्रदाय नमः ।
OM हृद्याय नमः ।
OM हृष्टाय नमः ।
OM हरिसखाय नमः ।
OM हंसाय नमः ।
OM हंसगतये नमः ।
OM हविषे नमः ।
OM हिरण्यवर्णाय नमः । 990
OM हितकृते नमः ।
OM हर्षदाय नमः ।
OM हेमभूषणाय नमः ।
OM हविर्होत्रे नमः ।
OM हंसगतये नमः ।
OM हंसमन्त्रादिसंस्तुताय नमः ।
OM हनूमदर्चितपदाय नमः ।
OM हलधृत्पूजिताय नमः ।
OM क्षेमदाय नमः ।
OM क्षेमकृते नमः । 1000
OM क्षेम्याय नमः ।
OM क्षेत्रज्ञाय नमः ।
OM क्षामवर्जिताय नमः ।
OM क्षुद्रघ्नाय नमः ।
OM क्षान्तिदाय नमः ।
OM क्षेमाय नमः ।
OM क्षितिभूषाय नमः ।
OM क्षमाश्रयाय नमः ।
OM क्षमाधराय नमः ।
OM क्षयद्वाराय नमः । 1010

.. इति श्री शनैश्चरसहस्रनामावळिः सम्पूर्णम् ..

Om Sham Shanishchraya Namaha



Saturday, May 16, 2015

Pushpanjali to Shani

Om yadnyen yadnyamayajant devastaani
dharmani pradhamanyasan |
Te ha nakam mahimanaha sachant yatra purve
sadhyaha santi devaha ||
Om rajadhirajaya prashyasahine namo
vayam vaishranaaya kurmehe |
Sa me kamanam kamkamaya mahyam
kamemavaro vaishrano dadaatu |
Kuberaaya vaishrano maharajaya namaha |
Om swasti samrajyam bhoujyam swarajyam
vairajyam parameshthyam
Rajyam maharajyamaadhiptyamayam
samantparyaayee syaatsarvabhoumaha |
Sarvayush aantadaparardhatpruthivyai
samudraparyantaya ekraliti
Aavikshitsya kamprervimve devaha sabhasad itee |

Om Sham Shanaishcharaye Namaha

Friday, May 15, 2015

Agajaanana Padmaarkam

agajānana padmārkam gajānanam aharniśam
anēka dam tam bhaktānām ēkadantam upāsmahē

Seeing the elephant-faced Ganesha all the time, Goddess Parvati's face lighted up, just like how a lotus opens up seeing the sun and I meditate upon the Lord with single tusk, the giver of many boons to the devotees.

Sunday, May 10, 2015

Where is the Need of Words?


Where is the need of words,

when love has made drunken the heart?

I have wrapped the diamond in my  cloak;

why open it again and again?

When its load was light, the pan of the balance went up:

Now it is full, where is the need for weighing?

The swan has taken its flight to the lake beyond the mountains;

Why should it search for the pools and ditches any more?

Your Lord dwells within you:

Why need your outward eyes be opened?

Kabir says:

"Listen, my brother!

my Lord,

Who ravishes my eyes,

has united Himself with me.'"

---By Kabir
Translated by Rabindranath Tagore

Friday, May 8, 2015

Experience Chan

By Master Xu Yun (1840 -1959), a Chinese-born Chan (zen) Buddhist master.

1.Experience Chan! It's not mysterious.
As I see it, it boils down to cause and effect.
Outside the mind there is no Dharma
So how can anybody speak of a heaven beyond?

2. Experience Chan! It's not a field of learning.
Learning adds things that can be researched and discussed.
The feel of impressions can't be communicated.
Enlightenment is the only medium of transmission.

3. Experience Chan! It's not a lot of questions.
Too many questions is the Chan disease.
The best way is just to observe the noise of the world.
The answer to your questions?
Ask your own heart.

4. Experience Chan! It's not the teachings of disciples.
Such speakers are guests from outside the gate.
The Chan which you are hankering to speak about
Only talks about turtles turning into fish.

5. Experience Chan! It can't be described.
When you describe it you miss the point.
When you discover that your proofs are without substance
You'll realize that words are nothing but dust.

6. Experience Chan! It's experiencing your own nature!
Going with the flow everywhere and always.
When you don't fake it and waste time trying
to rub and polish it,
Your Original Self will always shine through brighter than bright.

7. Experience Chan! It's like harvesting treasures.
But donate them to others.
You won't need them.
Suddenly everything will appear before you,
Altogether complete and altogether done.

8. Experience Chan! Become a follower who when accepted
Learns how to give up his life and his death.
Grasping this carefully he comes to see clearly.
And then he laughs till he topples the Cold Mountain ascetics.

9. Experience Chan! It'll require great skepticism;
But great skepticism blocks those detours on the road.
Jump off the lofty peaks of mystery.
Turn your heaven and earth inside out.

10. Experience Chan! Ignore that superstitious nonsense
That makes some claim that they've attained Chan.
Foolish beliefs are those of the not-yet-awakened.
And they're the ones who most need the experience of Chan!

11. Experience Chan! There's neither distance nor intimacy.
Observation is like a family treasure.
Whether with eyes, ears, body, nose, or tongue -
It's hard to say which is the most amazing to use.

12. Experience Chan! There's no class distinction.
The one who bows and the one who is bowed
to are a Buddha unit.
The yoke and its lash are tied to each other.
Isn't this our first principle... the one we should most observe?