Monday, September 9, 2013

Ganesha and Swastika

Ancient symbol of the swastika (from Sanskrit svasti: sv - well; asti - is) is associated with Lord Ganesha who often shown with this symbol on his palms. Certainly, this auspicious sign is connected with the good luck. But always in the sacred symbol it is possible to find something more.
The whirling Swastika represents the constantly changing world, the expanding nature of the universe from a central Point, an unchanging center, which is unpredictable, beyond limit or affirmation, which is God. If Shiva is the centre, that Ganesha, as offspring of Shiva's Shakti, became the representative and the guardian  of that Centre, around which all aspects of the manifest world revolved. His enormous belly reflects the expanding circumference of his domain.
The swastika, symbolizing the development of multiplicity from basic unity, is rightly an attribute of Ganaphati, who is the master of ganas: categories, principles or elements. They are also all obstacles, interruptions and troubles (vighna) which hide the original Truth and Ganesha as Vighneshvara can remove or destroy them at will.
In Ganesha the macrocosm and the microcosm meet, offering the key to mastery and synthesis of numerical ganas-categories, the key that can unlock the inner sanctuary's door. The path to this door may be crooked as swastik, but he lead us from outward appearances to the central point.  After all, all paths are contained in Ganesha's huge belly, which accommodates the innumerable beings in space.
gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnāmupamaśravastamam|
jyeṣṭharājaṁ brahmaṇāṁ brahmaṇas pata ā naḥ ṣṛṇvannūtibhiḥ sīda sādanam ||

O Lord of Categories, thou art the Lord, the Seer of Seers, praise be to Thee. Thou art Omniscient and the unmatched wisdom of the wise. Thou art the precursor (OM) of all prayer and the Lord of all souls; we pray for Thy guidance for success in all good actions.
(Ṛk Veda II.24.01)
May the blessings of Sri Ganesha be upon you all!
May He remove all obstacles in your spiritual path!
|| Om Gam Ganapataye Namaha ||

Sunday, September 8, 2013

Sri Gajanana Prasanna


gaNa-nAyakAya gaNa-devatAya gaNA_dhyakShAya dhImahi |
guNa-sharIrAya guNa-maNDitAya guNe_shAnAya dhImahi |
guNA_tItAya guNA_dhIshAya guNa-praviShTAya dhImahi |
ek-dantAya vakra-tuNDAya gaurI-tanayAya dhImahi |
gaje_shAnAya bhAla-chandrAya shrI-gaNeshAya dhImahi ||

gAna-chaturAya gAna-prANAya gAnAnta_rAtmane |
gAnotsukAya gAnamattAya gAnotsuka_manase |
guru-pUjitAya guru-devatAya guru-kula-sthAyine |
guru-vikramAya guhya-pravarAya gurave guNa-gurave |
guru-daityagalachchhetre guru-dharma-sadA_rAdhyAya |
guru-putra-paritrAtre guru-pAkhaNDa-khaNDakAya |
gIta-sArAya gIta-tattvAya gIta-gotrAya dhImahi |
gUDh-gulphAya gandha-mattAya go-jaya-pradAya dhImahi |
guNA_tItAya guNA_dhIshAya guNa-praviShTAya dhImahi |
ek-dantAya vakra-tuNDAya gaurI-tanayAya dhImahi |
gaje_shAnAya bhAla-chandrAya shrI-gaNeshAya dhImahi ||

granth-gItAya granth-geyAya granthAntarAtmane |
gIta-lInAya gItAshrayAya gIta-vAdya-paTave |
geya-charitAya gAyaka-varAya gandharva-priya-kRite |
gAyakAdhIna-vigrahAya gaGgA-jala-praNayavate |
gaurI-stanandhayAya gaurI-hRidaya-nandanAya |
gaura-bhAnu-sutAya gaurI-gaNeshvarAya |
gauri-praNayAya gauri-pravaNAya gaura-bhAvAya dhImahi |
go-sahasrAya go-vardhanAya gopa-gopAya dhImahi |
guNA_tItAya guNA_dhIshAya guNa-praviShTAya dhImahi |
ek-dantAya vakra-tuNDAya gaurI-tanayAya dhImahi |
gaje_shAnAya bhAla-chandrAya shrI-gaNeshAya dhImahi ||

Shankaradikrit Gajanan Stotram

From Mudgala purana

The Devagaṇa spoke: Many salutations for You, Whose face is of elephant (Gajānana), Who is complete, Who is sāṅkhyarūpamaya (consisting of forms described in sāṅkhya), and Who is situated everywhere with in a formless (state) O Heramba! Many salutations for You, Who is immeasurable, Who is the holder of paraśu (an axe), Whose vehicle is the mouse, and Who is the Lord of the worlds.

Salutations for You, Whose powers are infinite, Whose form is beyond the (Brahmā and other) lords of the world, Who is the son of Shiva, Who is noble, and Who is the elder one to Guha (Kārtikeya). Many salutations for You Ganesha, Who is the dear one of Pārvatī, Who is the protector of devagana, and Whose form is worthy of worship by everyone.

Salutations for You, Who is dwelling in His own self (bliss), and Who is a distinct Kuladevatā from other kuladevatā namely Shiva, Vishnu and others. Salutations for You, Who is the impeller of Yoga, Who is the giver of calm (generated) by yoga, Who is the Lord of Brahmā, and Who is the giver of Brahman (life) to all the living beings.

O Lord (nātha), Who is the owner of siddhi and buddhi! Many salutations for You, Who is the giver of siddhi and buddhi, Who causes Māyā, and Who is the giver of attachment to those who can create illusions (māyā). Many salutations for You, Who has a large girth (lambodara), Who has gone into the core (udara) of everything (i.e., quintessential being), Who is beyond Māyā, and Who is the basis of Māyā.

O Vighnapa (Who absorbs away any obstacles)! That Gaja is the essential element of everything, those who see this sign of yours, those Yogi get to know You (completely) and they eventually become of You. O Gajānana! Then how can one eulogize You, Who has an elephant face, with a panegyric; even the Veda, Śaṅkara and others, and the devatā are keen on it.

Sukracarya and other teachers or Seshanaga and other scholars are also not capable to eulogize You. Even then You have been eulogized owing to the sudden appearance of Yours, Who is generally not seen. Having said thus, Shiva and others saluted Gajānana. He, Whose heart was pleased, and Who was satisfied by the devotion, spoke to them.

Gajānana spoke: This stotra created by you will become the giver of everything. Those who will recite or listen to it will receive knowledge or material.

Translation by Animesh Kumar

Sri Vakratunda Mahaganapati Sahasranamavali

Aum Vakratundaya Hum
1018 names of Vakratunda Mahaganapati

ōṃ gaṇēśvarāya namaḥ 
ōṃ gaṇakrīḍāya namaḥ
ōṃ gaṇanāthāya namaḥ
ōṃ gaṇādhipāya namaḥ
ōṃ ēkadaṃṣṭrāya namaḥ
ōṃ vakratuṇḍāya namaḥ
ōṃ gajavaktrāya namaḥ
ōṃ madōdarāya namaḥ
ōṃ lambōdarāya namaḥ
ōṃ dhūmravarṇāya namaḥ
ōṃ vikaṭāya namaḥ
ōṃ vighnanāyakāya namaḥ
ōṃ sumukhāya namaḥ
ōṃ durmukhāya namaḥ
ōṃ buddhāya namaḥ
ōṃ vighnarājāya namaḥ
ōṃ gajānanāya namaḥ
ōṃ bhīmāya namaḥ
ōṃ pramōdāya namaḥ
ōṃ āmōdāya namaḥ
ōṃ surānandāya namaḥ
ōṃ madōtkaṭāya namaḥ
ōṃ hērambāya namaḥ
ōṃ śambarāya namaḥ
ōṃ śambhavē namaḥ
ōṃ lambakarṇāya namaḥ
ōṃ mahābalāya namaḥ
ōṃ nandanāya namaḥ
ōṃ alampaṭāya namaḥ
ōṃ abhīravē namaḥ
ōṃ bhīmāya namaḥ
ōṃ mēghanādāya namaḥ
ōṃ gaṇañjayāya namaḥ
ōṃ vināyakāya namaḥ
ōṃ virūpākṣāya namaḥ
ōṃ dhīraśūrāya namaḥ
ōṃ varapradāya namaḥ
ōṃ mahāgaṇapatayē namaḥ
ōṃ buddhipriyāya namaḥ
ōṃ kṣipraprasādanāya namaḥ
ōṃ rudrapriyāya namaḥ
ōṃ gaṇādhyakṣāya namaḥ
ōṃ umāputrāya namaḥ
ōṃ aghanāśanāya namaḥ
ōṃ kumāraguravē namaḥ
ōṃ īśānaputrāya namaḥ
ōṃ mūṣakavāhanāya namaḥ
ōṃ siddhipriyāya namaḥ
ōṃ siddhipatayē namaḥ
ōṃ siddhāya namaḥ 
ōṃ siddhivināyakāya namaḥ
ōṃ avighnāya namaḥ
ōṃ tumburuvē namaḥ
ōṃ siṃhavāhanāya namaḥ
ōṃ mōhinīpriyāya namaḥ
ōṃ kaṭaṅkaṭāya namaḥ
ōṃ rājaputrāya namaḥ
ōṃ śakalāya namaḥ
ōṃ sammitāya namaḥ
ōṃ amitāya namaḥ
ōṃ kūśmāṇḍasāmasambhūtayē namaḥ
ōṃ durjayāya namaḥ
ōṃ dhūrjayāya namaḥ
ōṃ jayāya namaḥ
ōṃ bhūpatayē namaḥ
ōṃ bhuvanēśāya namaḥ
ōṃ bhūtānāṃ patayē namaḥ
ōṃ avyayāya namaḥ
ōṃ viśvakartrē namaḥ
ōṃ viśvamukhāya namaḥ
ōṃ viśvarūpāya namaḥ
ōṃ nidhayē namaḥ
ōṃ ghṛṇayē namaḥ
ōṃ kavayē namaḥ
ōṃ kavīnāmṛṣabhāya namaḥ
ōṃ brahmaṇyāya namaḥ
ōṃ brahmaṇaspatayē namaḥ
ōṃ jyēṣṭharājāya namaḥ
ōṃ nidhipatayē namaḥ
ōṃ nidhipriyapatipriyāya namaḥ
ōṃ hiraṇmayapurāntaḥsthāya namaḥ
ōṃ sūryamaṇḍalamadhyagāya namaḥ
ōṃ karāhatidhvastasindhusalilāya namaḥ
ōṃ pūṣadantahṛtē namaḥ
ōṃ umāṅkakēlikutukinē namaḥ
ōṃ muktidāya namaḥ
ōṃ kulapālakāya namaḥ
ōṃ kirīṭinē namaḥ
ōṃ kuṇḍalinē namaḥ
ōṃ hāriṇē namaḥ
ōṃ vanamālinē namaḥ
ōṃ manōmayāya namaḥ
ōṃ vaimukhyahatadaityaśriyai namaḥ
ōṃ pādāhatyājitakṣitayē namaḥ
ōṃ sadyōjātāya namaḥ
ōṃ svarṇamuñjamēkhalinē namaḥ
ōṃ durnimittahṛtē namaḥ
ōṃ duḥsvapnahṛtē namaḥ
ōṃ prahasanāya namaḥ
ōṃ guṇinē namaḥ
ōṃ nādapratiṣṭhitāya namaḥ
ōṃ surūpāya namaḥ
ōṃ sarvanētrādhivāsāya namaḥ
ōṃ vīrāsanāśrayāya namaḥ
ōṃ pītāmbarāya namaḥ
ōṃ khaṇḍaradāya namaḥ
ōṃ khaṇḍēndukṛtaśēkharāya namaḥ
ōṃ citrāṅkaśyāmadaśanāya namaḥ
ōṃ bhālacandrāya namaḥ
ōṃ caturbhujāya namaḥ
ōṃ yōgādhipāya namaḥ
ōṃ tārakasthāya namaḥ
ōṃ puruṣāya namaḥ
ōṃ gajakarṇakāya namaḥ
ōṃ gaṇādhirājāya namaḥ
ōṃ vijayasthirāya namaḥ
ōṃ gaṇapatayē namaḥ
ōṃ dhvajinē namaḥ
ōṃ dēvadēvāya namaḥ
ōṃ smaraprāṇadīpakāya namaḥ
ōṃ vāyukīlakāya namaḥ
ōṃ vipaścidvaradāya namaḥ
ōṃ nādōnnādabhinnabalāhakāya namaḥ
ōṃ vārāharadanāya namaḥ
ōṃ mṛtyuñjayāya namaḥ
ōṃ vyāghrājināmbarāya namaḥ
ōṃ icchāśaktidharāya namaḥ
ōṃ dēvatrātrē namaḥ
ōṃ daityavimardanāya namaḥ
ōṃ śambhuvaktrōdbhavāya namaḥ
ōṃ śambhukōpaghnē namaḥ
ōṃ śambhuhāsyabhuvē namaḥ
ōṃ śambhutējasē namaḥ
ōṃ śivāśōkahāriṇē namaḥ
ōṃ gaurīsukhāvahāya namaḥ
ōṃ umāṅgamalajāya namaḥ
ōṃ gaurītējōbhuvē namaḥ
ōṃ svardhunībhavāya namaḥ
ōṃ yajñakāyāya namaḥ
ōṃ mahānādāya namaḥ
ōṃ girivarṣmaṇē namaḥ
ōṃ śubhānanāya namaḥ
ōṃ sarvātmanē namaḥ
ōṃ sarvadēvātmanē namaḥ
ōṃ brahmamūrdhnē namaḥ
ōṃ kakupśrutayē namaḥ
ōṃ brahmāṇḍakumbhāya namaḥ
ōṃ chid vyōmabhālāya namaḥ 
ōṃ satyaśirōruhāya namaḥ
ōṃ jagajjanmalayōnmēṣanimiṣāya namaḥ
ōṃ agnyarkasōmadṛśē namaḥ
ōṃ girīndraikaradāya namaḥ
ōṃ dharmāya namaḥ
ōṃ dharmiṣṭhāya namaḥ
ōṃ sāmabṛṃhitāya namaḥ
ōṃ graharkṣadaśanāya namaḥ
ōṃ vāṇījihvāya namaḥ
ōṃ vāsavanāsikāya namaḥ
ōṃ bhrūmadhyasaṃsthitakarāya namaḥ
ōṃ brahmavidyāmadōtkaṭāya namaḥ
ōṃ kulācalāṃsāya namaḥ
ōṃ sōmārkaghaṇṭāya namaḥ
ōṃ rudraśirōdharāya namaḥ
ōṃ nadīnadabhujāya namaḥ
ōṃ sarpāṅgulīkāya namaḥ
ōṃ tārakānakhāya namaḥ
ōṃ vyōmanābhayē namaḥ
ōṃ śrīhṛdayāya namaḥ
ōṃ mērupṛṣṭhāya namaḥ
ōṃ arṇavōdarāya namaḥ
ōṃ kukṣistha-yakṣa-gandharva-rakṣaḥ-kinnara-mānuṣāya namaḥ
ōṃ pṛthvīkaṭayē namaḥ
ōṃ sṛṣṭiliṅgāya namaḥ
ōṃ śailōravē namaḥ
ōṃ dasrajānukāya namaḥ
ōṃ pātālajaṅghāya namaḥ
ōṃ munipātkālāṅguṣṭhāya namaḥ
ōṃ trayītanavē namaḥ
ōṃ jyōtiṣē namaḥ
ōṃ maṇḍalalāṅgūlāya namaḥ
ōṃ hṛdayālātaniścalāya namaḥ
ōṃ hṛtpadmakarṇikāśālinē namaḥ
ōṃ viyatkēlisarōvarāya namaḥ
ōṃ sadbhaktadhyānanigaḍāya namaḥ
ōṃ pūjāvārinivāritāya namaḥ
ōṃ pratāpinē namaḥ
ōṃ kaśyapasutāya namaḥ
ōṃ gaṇapāya namaḥ
ōṃ viṣṭapinē namaḥ
ōṃ balinē namaḥ
ōṃ yaśasvinē namaḥ
ōṃ dhārmikāya namaḥ
ōṃ svōjasē namaḥ
ōṃ prathamāya namaḥ
ōṃ pramathēśvarāya namaḥ
ōṃ cintāmaṇayē namaḥ
ōṃ dīpapatayē namaḥ
ōṃ kalpadrumavanālayāya namaḥ
ōṃ ratnamaṇḍapamadhyasthāya namaḥ
ōṃ ratnasiṃhāsanāśrayāya namaḥ
ōṃ tīvrāśirasē namaḥ
ōṃ dhṛtapadāya namaḥ
ōṃ jvalinīmaulilālitāya namaḥ
ōṃ nandānanditapīṭhaśriyē namaḥ
ōṃ bhōgadāya namaḥ
ōṃ bhūṣitāsanāya namaḥ
ōṃ sakāmadāyinīpīṭhāya namaḥ
ōṃ sphuradugrāsanāśrayāya namaḥ
ōṃ tējōvatīśirōratnāya namaḥ
ōṃ satyānityāvataṃsitāya namaḥ
ōṃ savighnanāśinīpīṭhāya namaḥ
ōṃ sarvaśaktyambujāśrayāya namaḥ
ōṃ lipipadmāsanādhārāya namaḥ
ōṃ vahnidhāmnē namaḥ
ōṃ trayāśrayāya namaḥ
ōṃ unnataprapadāgūḍhagulphasaṃvṛtapārṣṇikāya namaḥ
ōṃ pīnajaṅghāya namaḥ
ōṃ śliṣṭajānavē namaḥ
ōṃ sthūlōravē namaḥ
ōṃ prōnnamatkaṭayē namaḥ
ōṃ nimnanābhayē namaḥ
ōṃ sthūlakukṣayē namaḥ
ōṃ pīnavakṣasē namaḥ
ōṃ bṛhadbhujāya namaḥ
ōṃ pīnaskandhāya namaḥ
ōṃ kambukaṇṭhāya namaḥ
ōṃ lambōṣṭhāya namaḥ
ōṃ lambanāsikāya namaḥ
ōṃ bhagnavāmaradāya namaḥ
ōṃ tuṅgasavyadantāya namaḥ
ōṃ mahāhanavē namaḥ
ōṃ hrasvanētratrayāya namaḥ
ōṃ śūrpakarṇāya namaḥ
ōṃ niviḍamastakāya namaḥ
ōṃ stabakākārakumbhāgrāya namaḥ
ōṃ ratnamaulayē namaḥ
ōṃ niraṅkuśāya namaḥ
ōṃ sarpahārakaṭīsūtrāya namaḥ
ōṃ sarpayajñōpavītavatē namaḥ
ōṃ sarpakōṭīrakaṭakāya namaḥ
ōṃ sarpagraivēyakāṅgadāya namaḥ
ōṃ sarpakakṣyōdarābandhāya namaḥ
ōṃ sarparājōttarīyakāya namaḥ
ōṃ raktāya namaḥ
ōṃ raktāmbaradharāya namaḥ
ōṃ raktamālyavibhūṣaṇāya namaḥ
ōṃ raktēkṣaṇāya namaḥ
ōṃ raktakarāya namaḥ
ōṃ raktatālvōṣṭhapallavāya namaḥ
ōṃ śvētāya namaḥ
ōṃ śvētāmbaradharāya namaḥ
ōṃ śvētamālyavibhūṣaṇāya namaḥ
ōṃ śvētātapatrarucirāya namaḥ
ōṃ śvētacāmaravījitāya namaḥ
ōṃ sarvāvayavasampūrṇāya namaḥ
ōṃ sarvalakṣaṇalakṣitāya namaḥ
ōṃ sarvābharaṇaśōbhāḍhyāya namaḥ
ōṃ sarvaśōbhāsamanvitāya namaḥ
ōṃ sarvamaṅgalamāṅgalyāya namaḥ
ōṃ sarvakāraṇakāraṇāya namaḥ
ōṃ sarvadaikakarāya namaḥ
ōṃ śārṅgiṇē namaḥ
ōṃ bījāpūragadādharāya namaḥ
ōṃ ikṣucāpadharāya namaḥ
ōṃ śūlinē namaḥ
ōṃ cakrapāṇayē namaḥ
ōṃ sarōjabhṛtē namaḥ
ōṃ pāśinē namaḥ
ōṃ dhṛtōtpalāya namaḥ
ōṃ śālimañjarībhṛtē namaḥ
ōṃ svadantabhṛtē namaḥ
ōṃ kalpavallīdharāya namaḥ
ōṃ viśvābhayadaikakarāya namaḥ
ōṃ vaśinē namaḥ
ōṃ akṣamālādharāya namaḥ
ōṃ jñānamudrāvatē namaḥ
ōṃ mudgarāyudhāya namaḥ
ōṃ pūrṇapātriṇē namaḥ
ōṃ kambudharāya namaḥ
ōṃ vidhūtālisamūhakāya namaḥ
ōṃ mātuluṅgadharāya namaḥ
ōṃ cūtakalikābhṛtē namaḥ
ōṃ kuṭhāravatē namaḥ
ōṃ puṣkarasthāya namaḥ
ōṃ svarṇaghaṭīpūrṇaratnābhivarṣakāya namaḥ
ōṃ bhāratīsundarīnāthāya namaḥ
ōṃ vināyakaratipriyāya namaḥ
ōṃ mahālakṣmīpriyatamāya namaḥ
ōṃ siddhalakṣmīmanōramāya namaḥ
ōṃ ramāramēśapūrvāṅgāya namaḥ
ōṃ dakṣiṇōmāmahēśvarāya namaḥ
ōṃ mahīvarāhavāmāṅgāya namaḥ
ōṃ ratikandarpapaścimāya namaḥ
ōṃ āmōdamōdajananāya namaḥ
ōṃ sapramōdāya namaḥ
ōṃ pramōdanāya namaḥ
ōṃ sāmaidhitrē namaḥ
ōṃ samiddhaśriyē namaḥ
ōṃ ṛddhisiddhipravartakāya namaḥ
ōṃ dattasaumukhyasumukhāya namaḥ
ōṃ kāntikandalitāśrayāya namaḥ
ōṃ madanāvatyāśritāṅghrayē namaḥ
ōṃ kṛtadaurmukhyadurmukhāya namaḥ
ōṃ vighnasampallavōpaghnāya namaḥ
ōṃ sēvōnnidramadadravāya namaḥ
ōṃ vighnakṛnnighnacaraṇāya namaḥ
ōṃ drāviṇīśaktisatkṛtāya namaḥ
ōṃ tīvrāprasannanayanāya namaḥ
ōṃ jvālinīpālitaikadṛśē namaḥ
ōṃ mōhinīmōhanāya namaḥ
ōṃ bhōgadāyinīkāntimaṇḍitāya namaḥ
ōṃ kāminīkāntavaktraśriyē namaḥ
ōṃ adhiṣṭhitavasundharāya namaḥ
ōṃ vasundharāmadōnnaddhāya namaḥ
ōṃ mahāśaṅkhanidhayē namaḥ
ōṃ prabhavē namaḥ
ōṃ namadvasumatīmaulayē namaḥ
ōṃ mahāpadmanidhiprabhavē namaḥ
ōṃ sarvasadguṇasaṃsēvyāya namaḥ
ōṃ śōciṣkēśahṛdāśrayāya namaḥ
ōṃ īśānamūrdhnē namaḥ
ōṃ dēvēndraśikhāya namaḥ
ōṃ pavananandanāya namaḥ
ōṃ agrapratyagranayanāya namaḥ
ōṃ divyāstrāṇāṃ prayōgavidē namaḥ
ōṃ airāvatādisarvāśāvāraṇāvaraṇapriyāya namaḥ
ōṃ vajrādyastraparīvārāya namaḥ
ōṃ gaṇacaṇḍasamāśrayāya namaḥ
ōṃ jayājayaparīvārāya namaḥ
ōṃ vijayāvijayāvahāya namaḥ
ōṃ ajitājitapādābjāya namaḥ
ōṃ nityānityāvataṃsitāya namaḥ
ōṃ vilāsinīkṛtōllāsāya namaḥ
ōṃ śauṇḍisaundaryamaṇḍitāya namaḥ
ōṃ anantānantasukhadāya namaḥ
ōṃ sumaṅgalasumaṅgalāya namaḥ
ōṃ icchāśaktijñānaśaktikriyāśaktiniṣēvitāya namaḥ
ōṃ subhagāsaṃśritapadāya namaḥ
ōṃ lalitālalitāśrayāya namaḥ
ōṃ kāminīkāmanāya namaḥ
ōṃ kāmāya namaḥ
ōṃ māninīkēlilālitāya namaḥ
ōṃ sarasvatyāśrayāya namaḥ
ōṃ gaurīnandanāya namaḥ
ōṃ śrīnikētanāya namaḥ
ōṃ guruguptapadāya namaḥ
ōṃ vācā siddhāya namaḥ
ōṃ vāgīśvarēśvarāya namaḥ
ōṃ nalinīkāmukāya namaḥ
ōṃ vāmārāmāya namaḥ
ōṃ jyēṣṭhāmanōramāya namaḥ
ōṃ raudrīmudritapādābjāya namaḥ
ōṃ humbījāya namaḥ
ōṃ tuṅgaśaktikāya namaḥ
ōṃ viśvādijananatrāṇāya namaḥ
ōṃ svāhāśaktayē namaḥ
ōṃ sakīlakāya namaḥ
ōṃ amṛtābdhikṛtāvāsāya namaḥ
ōṃ madaghūrṇitalōcanāya namaḥ
ōṃ ucchiṣṭagaṇāya namaḥ
ōṃ ucchiṣṭagaṇēśāya namaḥ
ōṃ gaṇanāyakāya namaḥ
ōṃ sārvakālikasaṃsiddhayē namaḥ
ōṃ nityaśaivāya namaḥ
ōṃ digambarāya namaḥ
ōṃ anapāyāya namaḥ
ōṃ anantadṛṣṭayē namaḥ
ōṃ apramēyāya namaḥ
ōṃ ajarāmarāya namaḥ
ōṃ anāvilāya namaḥ
ōṃ apratirathāya namaḥ
ōṃ acyutāya namaḥ
ōṃ amṛtāya namaḥ
ōṃ akṣarāya namaḥ
ōṃ apratarkyāya namaḥ
ōṃ akṣayāya namaḥ
ōṃ ajayyāya namaḥ
ōṃ anādhārāya namaḥ
ōṃ anāmayāya namaḥ
ōṃ amōghasiddhayē namaḥ
ōṃ advaitāya namaḥ
ōṃ aghōrāya namaḥ
ōṃ apramitānanāya namaḥ
ōṃ anākārāya namaḥ
ōṃ adhibhūmyagnibalaghnāya namaḥ
ōṃ avyaktalakṣaṇāya namaḥ
ōṃ ādhārapīṭhāya namaḥ
ōṃ ādhārāya namaḥ
ōṃ ādhārādhēyavarjitāya namaḥ
ōṃ ākhukētanāya namaḥ
ōṃ āśāpūrakāya namaḥ
ōṃ ākhumahārathāya namaḥ
ōṃ ikṣusāgaramadhyasthāya namaḥ
ōṃ ikṣubhakṣaṇalālasāya namaḥ
ōṃ ikṣucāpātirēkaśriyē namaḥ
ōṃ ikṣucāpaniṣēvitāya namaḥ
ōṃ indragōpasamānaśriyē namaḥ
ōṃ indranīlasamadyutayē namaḥ
ōṃ indīvaradalaśyāmāya namaḥ
ōṃ indumaṇḍalanirmalāya namaḥ
ōṃ indrapriyāya namaḥ
ōṃ iḍābhāgāya namaḥ
ōṃ iḍādhāmēndirāpriyāya namaḥ
ōṃ ikṣvākuvighnavidhvaṃsinē namaḥ
ōṃ itikartavyatēpsitāya namaḥ
ōṃ īśānamauḷayē namaḥ
ōṃ īśānāya namaḥ
ōṃ īśānasutāya namaḥ
ōṃ ītighnē namaḥ
ōṃ īṣaṇātrayakalpāntāya namaḥ
ōṃ īhāmātravivarjitāya namaḥ
ōṃ upēndrāya namaḥ
ōṃ uḍubhṛnmauliruṇḍērakabalipriyāya namaḥ
ōṃ unnatānanāya namaḥ
ōṃ uttuṅgāya namaḥ
ōṃ udāratridaśāgraṇyē namaḥ
ōṃ ūrjasvatē namaḥ
ōṃ ūṣmalamadāya namaḥ
ōṃ ūhāpōhadurāsadāya namaḥ
ōṃ ṛgyajuḥsāmasambhūtayē namaḥ
ōṃ ṛddhisiddhipravartakāya namaḥ
ōṃ ṛjucittaikasulabhāya namaḥ
ōṃ ṛṇatrayavimōcakāya namaḥ
ōṃ svabhaktānāṃ luptavighnāya namaḥ
ōṃ suradviṣāṃ luptaśaktayē namaḥ
ōṃ vimukhārcānāṃ luptaśriyē namaḥ
ōṃ lūtāvisphōṭanāśanāya namaḥ
ōṃ ēkārapīṭhamadhyasthāya namaḥ
ōṃ ēkapādakṛtāsanāya namaḥ
ōṃ ējitākhiladaityaśriyē namaḥ
ōṃ ējitākhilasaṃśrayāya namaḥ
ōṃ aiśvaryanidhayē namaḥ
ōṃ aiśvaryāya namaḥ
ōṃ aihikāmuṣmikapradāya namaḥ
ōṃ airammadasamōnmēṣāya namaḥ
ōṃ airāvatanibhānanāya namaḥ
ōṃ ōṅkāravācyāya namaḥ
ōṃ ōṅkārāya namaḥ
ōṃ ōjasvatē namaḥ
ōṃ ōṣadhipatayē namaḥ
ōṃ audāryanidhayē namaḥ
ōṃ auddhatyadhuryāya namaḥ
ōṃ aunnatyaniḥsvanāya namaḥ
ōṃ suranāgānām aṅkuśāya namaḥ
ōṃ suravidviṣām aṅkuśāya namaḥ
ōṃ asamastavisargāṇāṃ padēṣu parikīrtitāya namaḥ
ōṃ kamaṇḍaludharāya namaḥ
ōṃ kalpāya namaḥ
ōṃ kapardinē namaḥ
ōṃ kalabhānanāya namaḥ
ōṃ karmasākṣiṇē namaḥ
ōṃ karmakartrē namaḥ
ōṃ karmākarmaphalapradāya namaḥ
ōṃ kadambagōlakākārāya namaḥ
ōṃ kūśmāṇḍagaṇanāyakāya namaḥ
ōṃ kāruṇyadēhāya namaḥ
ōṃ kapilāya namaḥ
ōṃ kathakāya namaḥ
ōṃ kaṭisūtrabhṛtē namaḥ
ōṃ kharvāya namaḥ
ōṃ khaḍgapriyāya namaḥ
ōṃ khaḍgakhātāntaḥsthāya namaḥ
ōṃ khanirmalāya namaḥ
ōṃ khalvāṭaśṟṅganilayāya namaḥ
ōṃ khaṭvāṅginē namaḥ
ōṃ khandurāsadāya namaḥ
ōṃ guṇāḍhyāya namaḥ
ōṃ gahanāya namaḥ
ōṃ gasthāya namaḥ
ōṃ gadyapadyasudhārṇavāya namaḥ
ōṃ gadyagānapriyāya namaḥ
ōṃ garjāya namaḥ
ōṃ gītagīrvāṇapūrvajāya namaḥ
ōṃ guhyācāraratāya namaḥ
ōṃ guhyāya namaḥ
ōṃ guhyāgamanirūpitāya namaḥ
ōṃ guhāśayāya namaḥ
ōṃ guhābdhisthāya namaḥ
ōṃ gurugamyāya namaḥ
ōṃ gurōrguravē namaḥ
ōṃ ghaṇṭāghargharikāmālinē namaḥ
ōṃ ghaṭakumbhāya namaḥ
ōṃ ghaṭōdarāya namaḥ
ōṃ caṇḍāya namaḥ
ōṃ caṇḍēśvarasuhṛdē namaḥ
ōṃ caṇḍēśāya namaḥ
ōṃ caṇḍavikramāya namaḥ
ōṃ carācarapatayē namaḥ
ōṃ cintāmaṇayē namaḥ
ōṃ carvaṇalālasāya namaḥ
ōṃ chandasē namaḥ
ōṃ chandōvapuṣē namaḥ
ōṃ chandōdurlakṣyāya namaḥ
ōṃ chandavigrahāya namaḥ
ōṃ jagadyōnayē namaḥ
ōṃ jagatsākṣiṇē namaḥ
ōṃ jagadīśāya namaḥ
ōṃ jaganmayāya namaḥ
ōṃ japāya namaḥ
ōṃ japaparāya namaḥ
ōṃ japyāya namaḥ
ōṃ jihvāsiṃhāsanaprabhavē namaḥ
ōṃ jhalajjhallōllasaddānajhaṅkāribhramarākulāya namaḥ
ōṃ ṭaṅkārasphārasaṃrāvāya namaḥ
ōṃ ṭaṅkārimaṇinūpurāya namaḥ
ōṃ ṭhadvayinē namaḥ
ōṃ pallavāntaḥsthāya namaḥ
ōṃ sarvamantraikasiddhidāya namaḥ
ōṃ ḍiṇḍimuṇḍāya namaḥ
ōṃ ḍākinīśāya namaḥ
ōṃ ḍāmarāya namaḥ
ōṃ ḍiṇḍimapriyāya namaḥ
ōṃ ḍhakkāninādamuditāya namaḥ
ōṃ ḍhaukāya namaḥ
ōṃ ḍhuṇḍhivināyakāya namaḥ
ōṃ tattvānāṃ paramatattvāya namaḥ
ōṃ tattvampadanirūpitāya namaḥ
ōṃ tārakāntarasaṃsthānāya namaḥ
ōṃ tārakāya namaḥ
ōṃ tārakāntakāya namaḥ
ōṃ sthāṇavē namaḥ
ōṃ sthāṇupriyāya namaḥ
ōṃ sthātrē namaḥ
ōṃ sthāvarāya jaṅgamāya jagatē namaḥ
ōṃ dakṣayajñapramathanāya namaḥ
ōṃ dātrē namaḥ
ōṃ dānavamōhanāya namaḥ
ōṃ dayāvatē namaḥ
ōṃ divyavibhavāya namaḥ
ōṃ daṇḍabhṛtē namaḥ
ōṃ daṇḍanāyakāya namaḥ
ōṃ dantaprabhinnābhramālāya namaḥ
ōṃ daityavāraṇadāraṇāya namaḥ
ōṃ daṃṣṭrālagnadvipaghaṭāya namaḥ
ōṃ dēvārthanṛgajākṛtayē namaḥ
ōṃ dhanadhānyapatayē namaḥ
ōṃ dhanyāya namaḥ
ōṃ dhanadāya namaḥ
ōṃ dharaṇīdharāya namaḥ
ōṃ dhyānaikaprakaṭāya namaḥ
ōṃ dhyēyāya namaḥ
ōṃ dhyānāya namaḥ
ōṃ dhyānaparāyaṇāya namaḥ
ōṃ nandyāya namaḥ
ōṃ nandipriyāya namaḥ
ōṃ nādāya namaḥ
ōṃ nādamadhyapratiṣṭhitāya namaḥ
ōṃ niṣkalāya namaḥ
ōṃ nirmamāya namaḥ
ōṃ nityāya namaḥ
ōṃ nityānityāya namaḥ
ōṃ nirāmayāya namaḥ
ōṃ parasmai vyōmnē namaḥ
ōṃ parasmai dhāmnē namaḥ
ōṃ paramātmanē namaḥ
ōṃ parasmai padāya namaḥ
ōṃ parātparasmai namaḥ
ōṃ paśupatayē namaḥ
ōṃ paśupāśavimōcakāya namaḥ
ōṃ pūrṇānandāya namaḥ
ōṃ parānandāya namaḥ
ōṃ purāṇapuruṣōttamāya namaḥ
ōṃ padmaprasannanayanāya namaḥ
ōṃ praṇatājñānamōcanāya namaḥ
ōṃ pramāṇapratyayātītāya namaḥ
ōṃ praṇatārtinivāraṇāya namaḥ
ōṃ phalahastāya namaḥ
ōṃ phaṇipatayē namaḥ
ōṃ phētkārāya namaḥ
ōṃ phaṇitapriyāya namaḥ
ōṃ bāṇārcitāṅghriyugalāya namaḥ
ōṃ bālakēlikutūhalinē namaḥ
ōṃ brahmaṇē namaḥ
ōṃ brahmārcitapadāya namaḥ
ōṃ brahmacāriṇē namaḥ
ōṃ bṛhaspatayē namaḥ
ōṃ bṛhattamāya namaḥ
ōṃ brahmaparāya namaḥ
ōṃ brahmaṇyāya namaḥ
ōṃ brahmavitpriyāya namaḥ
ōṃ bṛhannādāgryacītkārāya namaḥ
ōṃ brahmāṇḍāvalimēkhalāya namaḥ
ōṃ bhrūkṣēpadattalakṣmīkāya namaḥ
ōṃ bhargāya namaḥ
ōṃ bhadrāya namaḥ
ōṃ bhayāpahāya namaḥ
ōṃ bhagavatē namaḥ
ōṃ bhaktisulabhāya namaḥ
ōṃ bhūtidāya namaḥ
ōṃ bhūtibhūṣaṇāya namaḥ
ōṃ bhavyāya namaḥ
ōṃ bhūtālayāya namaḥ
ōṃ bhōgadātrē namaḥ
ōṃ bhrūmadhyagōcarāya namaḥ
ōṃ mantrāya namaḥ
ōṃ mantrapatayē namaḥ
ōṃ mantriṇē namaḥ
ōṃ madamattamāya namaḥ
ōṃ manōramāya namaḥ
ōṃ mēkhalāvatē namaḥ
ōṃ mandagatayē namaḥ
ōṃ matimatē namaḥ
ōṃ kamalēkṣaṇāya namaḥ
ōṃ mahābalāya namaḥ
ōṃ mahāvīrāya namaḥ
ōṃ mahāprāṇāya namaḥ
ōṃ mahāmanasē namaḥ
ōṃ yajñāya namaḥ
ōṃ yajñapatayē namaḥ
ōṃ yajñagōptrē namaḥ
ōṃ yajñaphalapradāya namaḥ
ōṃ yaśaskarāya namaḥ
ōṃ yōgagamyāya namaḥ
ōṃ yājñikāya namaḥ
ōṃ yājakapriyāya namaḥ
ōṃ rasāya namaḥ
ōṃ rasapriyāya namaḥ
ōṃ rasyāya namaḥ
ōṃ rañjakāya namaḥ
ōṃ rāvaṇārcitāya namaḥ
ōṃ rakṣōrakṣākarāya namaḥ
ōṃ ratnagarbhāya namaḥ
ōṃ rājyasukhapradāya namaḥ
ōṃ lakṣyālakṣapradāya namaḥ
ōṃ lakṣyāya namaḥ
ōṃ layasthāya namaḥ
ōṃ laḍḍukapriyāya namaḥ
ōṃ lānapriyāya namaḥ
ōṃ lāsyapadāya namaḥ
ōṃ lābhakṛtē namaḥ
ōṃ lōkaviśrutāya namaḥ
ōṃ varēṇyāya namaḥ
ōṃ vahnivadanāya namaḥ
ōṃ vandyāya namaḥ
ōṃ vēdāntagōcarāya namaḥ
ōṃ vikartrē namaḥ
ōṃ viśvataścakṣuṣē namaḥ
ōṃ vidhātrē namaḥ
ōṃ viśvatōmukhāya namaḥ
ōṃ vāmadēvāya namaḥ
ōṃ viśvanētrē namaḥ
ōṃ vajriṇē namaḥ
ōṃ vajranivāraṇāya namaḥ
ōṃ viśvabandhanaviṣkambhādhārāya namaḥ
ōṃ viśvēśvaraprabhavē namaḥ
ōṃ śabdabrahmaṇē namaḥ
ōṃ śamaprāpyāya namaḥ
ōṃ śambhuśaktigaṇēśvarāya namaḥ
ōṃ śāstrē namaḥ
ōṃ śikhāgranilayāya namaḥ
ōṃ śaraṇyāya namaḥ
ōṃ śikharīśvarāya namaḥ
ōṃ ṣaḍṛtukusumastragviṇē namaḥ
ōṃ ṣaḍādhārāya namaḥ
ōṃ ṣaḍakṣarāya namaḥ
ōṃ saṃsāravaidyāya namaḥ
ōṃ sarvajñāya namaḥ
ōṃ sarvabhēṣajabhēṣajāya namaḥ
ōṃ sṛṣṭisthitilayakrīḍāya namaḥ
ōṃ surakuñjarabhēdanāya namaḥ
ōṃ sindūritamahākumbhāya namaḥ
ōṃ sadasad vyaktidāyakāya namaḥ 
ōṃ sākṣiṇē namaḥ
ōṃ samudramathanāya namaḥ
ōṃ svasaṃvēdyāya namaḥ
ōṃ svadakṣiṇāya namaḥ
ōṃ svatantrāya namaḥ
ōṃ satyasaṅkalpāya namaḥ
ōṃ sāmagānaratāya namaḥ
ōṃ sukhinē namaḥ
ōṃ haṃsāya namaḥ
ōṃ hastipiśācīśāya namaḥ
ōṃ havanāya namaḥ
ōṃ havyakavyabhujē namaḥ
ōṃ havyāya namaḥ
ōṃ hutapriyāya namaḥ
ōṃ harṣāya namaḥ
ōṃ hṛllēkhāmantramadhyagāya namaḥ
ōṃ kṣētrādhipāya namaḥ
ōṃ kṣamābhartrē namaḥ
ōṃ kṣamāparaparāyaṇāya namaḥ
ōṃ kṣiprakṣēmakarāya namaḥ
ōṃ kṣēmānandāya namaḥ
ōṃ kṣōṇīsuradrumāya namaḥ
ōṃ dharmapradāya namaḥ
ōṃ arthadāya namaḥ
ōṃ kāmadātrē namaḥ
ōṃ saubhāgyavardhanāya namaḥ
ōṃ vidyāpradāya namaḥ
ōṃ vibhavadāya namaḥ
ōṃ bhuktimuktiphalapradāya namaḥ
ōṃ ābhirūpyakarāya namaḥ
ōṃ vīrāya namaḥ
ōṃ śrīpradāya namaḥ
ōṃ vijayapradāya namaḥ
ōṃ sarvavaśyakarāya namaḥ
ōṃ garbhadōṣaghnē namaḥ
ōṃ putrapautradāya namaḥ
ōṃ mēdhādāya namaḥ
ōṃ kīrtidāya namaḥ
ōṃ śōkahāriṇē namaḥ
ōṃ daurbhāgyanāśanāya namaḥ
ōṃ śrīśōkahāriṇē namaḥ
ōṃ daurbhāgyanāśanāya namaḥ
ōṃ sarvaśaktibhṛtē namaḥ
ōṃ prativādimukhastambhāya namaḥ
ōṃ hṛṣṭacittaprasādanāya namaḥ
ōṃ parābhicāraśamanāya namaḥ
ōṃ duḥkhabhañjanakārakāya namaḥ
ōṃ lavāya namaḥ
ōṃ truṭayē namaḥ
ōṃ kalāyai namaḥ
ōṃ kāṣṭhāyai namaḥ
ōṃ nimēṣāya namaḥ
ōṃ tatparāya namaḥ
ōṃ kṣaṇāya namaḥ
ōṃ ghaṭyai namaḥ
ōṃ muhūrtāya namaḥ
ōṃ praharāya namaḥ
ōṃ divānaktāya namaḥ
ōṃ aharniśāya namaḥ
ōṃ pakṣāya namaḥ
ōṃ māsāya namaḥ
ōṃ ayanāya namaḥ
ōṃ varṣāya namaḥ
ōṃ yugāya namaḥ
ōṃ kalpāya namaḥ
ōṃ mahālayāya namaḥ
ōṃ rāśayē namaḥ
ōṃ tārāyai namaḥ
ōṃ tithayē namaḥ
ōṃ yōgāya namaḥ
ōṃ vārāya namaḥ
ōṃ karaṇāya namaḥ
ōṃ aṃśakāya namaḥ
ōṃ lagnāya namaḥ
ōṃ hōrāyai namaḥ
ōṃ kālacakrāya namaḥ
ōṃ mēravē namaḥ
ōṃ saptaṛṣibhyō namaḥ
ōṃ dhruvāya namaḥ
ōṃ rāhavē namaḥ
ōṃ mandāya namaḥ
ōṃ kavayē namaḥ
ōṃ jīvāya namaḥ
ōṃ budhāya namaḥ
ōṃ bhaumāya namaḥ
ōṃ śaśinē namaḥ
ōṃ ravayē namaḥ
ōṃ kālāya namaḥ
ōṃ sṛṣṭisthitayē namaḥ
ōṃ viśvasmai namaḥ
ōṃ sthāvarāya namaḥ
ōṃ jaṅgamāya namaḥ
ōṃ jagatē namaḥ
ōṃ bhuvē namaḥ
ōṃ adbhyō namaḥ
ōṃ agnayē namaḥ
ōṃ marudbhyō namaḥ
ōṃ vyōmnē namaḥ
ōṃ ahaṅkṛtayē namaḥ
ōṃ prakṛtayē namaḥ
ōṃ puṃsē namaḥ
ōṃ brahmaṇē namaḥ
ōṃ viṣṇavē namaḥ
ōṃ śivāya namaḥ
ōṃ rudrāya namaḥ
ōṃ īśāya namaḥ
ōṃ śaktayē namaḥ
ōṃ sadāśivāya namaḥ
ōṃ tridaśēbhyō namaḥ
ōṃ pitṛbhyō namaḥ
ōṃ siddhēbhyō namaḥ
ōṃ yakṣēbhyō namaḥ
ōṃ rakṣōbhyō namaḥ
ōṃ kinnarēbhyō namaḥ
ōṃ sādhyēbhyō namaḥ
ōṃ vidyādharēbhyō namaḥ
ōṃ bhūtēbhyō namaḥ
ōṃ manuṣyēbhyō namaḥ
ōṃ paśubhyō namaḥ
ōṃ khagēbhyō namaḥ
ōṃ samudrēbhyō namaḥ
ōṃ saridbhyō namaḥ
ōṃ śailēbhyō namaḥ
ōṃ bhūtabhavyabhavōdbhavāya namaḥ
ōṃ sāṅkhyāya namaḥ
ōṃ pātañjalayōgāya namaḥ
ōṃ purāṇēbhyō namaḥ
ōṃ śrutayē namaḥ
ōṃ smṛtayē namaḥ
ōṃ vēdāṅgēbhyō namaḥ
ōṃ sadācārāya namaḥ
ōṃ mīmāṃsāyai namaḥ
ōṃ nyāyavistarāya namaḥ
ōṃ āyurvēdāya namaḥ
ōṃ dhanurvēdāya namaḥ
ōṃ gāndharvāya namaḥ
ōṃ kāvyanāṭakāya namaḥ
ōṃ vaikhānasāya namaḥ
ōṃ bhāgavatāya namaḥ
ōṃ sātvatāya namaḥ
ōṃ pāñcarātrakāya namaḥ
ōṃ śaivāya namaḥ
ōṃ pāśupatāya namaḥ
ōṃ kālamukhāya namaḥ
ōṃ bhairavaśāsanāya namaḥ
ōṃ śāktāya namaḥ
ōṃ vaināyakāya namaḥ
ōṃ saurāya namaḥ
ōṃ jaināya namaḥ
ōṃ ārhatasaṃhitāyai namaḥ
ōṃ satē namaḥ
ōṃ asatē namaḥ
ōṃ vyaktāya namaḥ
ōṃ avyaktāya namaḥ
ōṃ sacētanāya namaḥ
ōṃ acētanāya namaḥ
ōṃ bandhāya namaḥ
ōṃ mōkṣāya namaḥ
ōṃ sukhāya namaḥ
ōṃ bhōgāya namaḥ
ōṃ yōgāya namaḥ
ōṃ satyāya namaḥ
ōṃ aṇavē namaḥ
ōṃ mahatē namaḥ
ōṃ svasti-huṃ-phaṭ-svadhā-svāhā-śrauṣaḍ-vauṣaḍ-vaṣaṇ-namaḥ rupāya namaḥ
ōṃ jñānavijñānāya namaḥ
ōṃ ānandāya namaḥ
ōṃ bōdhāya namaḥ
ōṃ saṃvidē namaḥ
ōṃ śamāya namaḥ
ōṃ yamāya namaḥ
ōṃ ēkasmai namaḥ
ōṃ ēkākṣarādhārāya namaḥ
ōṃ ēkākṣaraparāyaṇāya namaḥ
ōṃ ēkāgradhiyē namaḥ
ōṃ ēkavīrāya namaḥ
ōṃ ēkānēkasvarūpadhṛṣē namaḥ
ōṃ dvirūpāya namaḥ
ōṃ dvibhujāya namaḥ
ōṃ dvyakṣāya namaḥ
ōṃ dviradāya namaḥ
ōṃ dvīparakṣakāya namaḥ
ōṃ dvaimāturāya namaḥ
ōṃ dvivadanāya namaḥ
ōṃ dvandvātītāya namaḥ
ōṃ dvayātigāya namaḥ
ōṃ tridhāmnē namaḥ
ōṃ trikarāya namaḥ
ōṃ trētrē namaḥ
ōṃ trivargaphaladāyakāya namaḥ
ōṃ triguṇātmanē namaḥ
ōṃ trilōkādayē namaḥ
ōṃ triśaktīśāya namaḥ
ōṃ trilōcanāya namaḥ
ōṃ caturbāhavē namaḥ
ōṃ caturdantāya namaḥ
ōṃ caturātmanē namaḥ
ōṃ caturmukhāya namaḥ
ōṃ caturvidhōpāyamayāya namaḥ
ōṃ caturvidhaphalapradāya namaḥ
ōṃ caturānanasamprītāya namaḥ 
ōṃ caturvarṇāśramāśrayāya namaḥ
ōṃ caturvidhavacōvṛttiparivṛttipravartakāya namaḥ
ōṃ caturthīpūjanaprītāya namaḥ
ōṃ caturthītithisambhavāya namaḥ
ōṃ pañcākṣarātmanē namaḥ
ōṃ pañcātmanē namaḥ
ōṃ pañcāsyāya namaḥ
ōṃ pañcakṛtyakṛtē namaḥ
ōṃ pañcādhārāya namaḥ
ōṃ pañcavarṇāya namaḥ
ōṃ pañcākṣaraparāyaṇāya namaḥ
ōṃ pañcatālāya namaḥ
ōṃ pañcakarāya namaḥ
ōṃ pañcapraṇavabhāvitāya namaḥ
ōṃ pañcabrahmamayasphūrtayē namaḥ
ōṃ pañcāvāraṇavāritāya namaḥ
ōṃ pañcabhakṣyapriyāya namaḥ
ōṃ pañcabāṇāya namaḥ
ōṃ pañcaśivātmakāya namaḥ
ōṃ ṣaṭkōṇapīṭhāya namaḥ
ōṃ ṣaṭcakradhāmnē namaḥ
ōṃ ṣaḍgranthibhēdakāya namaḥ
ōṃ ṣaḍadhvadhvāntavidhvaṃsinē namaḥ
ōṃ ṣaḍaṅgulamahāhradāya namaḥ
ōṃ ṣaṇmukhāya namaḥ
ōṃ ṣaṇmukhabhrātrē namaḥ
ōṃ ṣaṭchaktiparivāritāya namaḥ
ōṃ ṣaḍvairivargavidhvaṃsinē namaḥ
ōṃ ṣaḍūrmibhayabhañjanāya namaḥ
ōṃ ṣaṭtarkadūrāya namaḥ
ōṃ ṣaṭkarmaniratāya namaḥ
ōṃ ṣaḍrasāśrayāya namaḥ
ōṃ saptapātālacaraṇāya namaḥ
ōṃ saptadvīpōrumaṇḍalāya namaḥ
ōṃ saptasvarlōkamukuṭāya namaḥ
ōṃ saptasaptivarapradāya namaḥ
ōṃ saptāṅgarājyasukhadāya namaḥ
ōṃ saptarṣigaṇamaṇḍitāya namaḥ
ōṃ saptacchandōnidhayē namaḥ
ōṃ saptahōtrē namaḥ
ōṃ saptasvarāśrayāya namaḥ
ōṃ saptābdhikēlikāsārāya namaḥ
ōṃ saptamātṛniṣēvitāya namaḥ
ōṃ saptacchandōmōdamadāya namaḥ
ōṃ saptacchandasē namaḥ
ōṃ makhapriyāya namaḥ
ōṃ aṣṭamūrtayē namaḥ
ōṃ dhyēyamūrtayē namaḥ
ōṃ aṣṭaprakṛtikāraṇāya namaḥ
ōṃ aṣṭāṅgayōgaphalabhuvē namaḥ
ōṃ aṣṭapatrāmbujāsanāya namaḥ
ōṃ aṣṭaśaktisamṛddhiśriyē namaḥ
ōṃ aṣṭaiśvaryapradāyakāya namaḥ
ōṃ aṣṭapīṭhōpapīṭhaśriyē namaḥ
ōṃ aṣṭamātṛsamāvṛtāya namaḥ
ōṃ aṣṭabhairavasēvyāya namaḥ
ōṃ aṣṭavasuvandyāya namaḥ
ōṃ aṣṭamūrtibhṛtē namaḥ
ōṃ aṣṭacakrasphuranmūrtayē namaḥ
ōṃ aṣṭadravyahaviḥpriyāya namaḥ
ōṃ navanāgāsanādhyāsinē namaḥ
ōṃ navavidhyanuśāsitrē namaḥ
ōṃ navadvārapurādhārāya namaḥ
ōṃ navadvāranikētanāya namaḥ
ōṃ naranārāyaṇastutyāya namaḥ
ōṃ navadurgāniṣēvitāya namaḥ
ōṃ navanāthamahānāthāya namaḥ
ōṃ navanāgavibhūṣaṇāya namaḥ
ōṃ navaratnavicitrāṅgāya namaḥ
ōṃ navaśaktiśirōdhṛtāya namaḥ
ōṃ daśātmakāya namaḥ
ōṃ daśabhujāya namaḥ
ōṃ daśadikpativanditāya namaḥ
ōṃ daśādhyāyāya namaḥ
ōṃ daśaprāṇāya namaḥ
ōṃ daśēndriyaniyāmakāya namaḥ
ōṃ daśākṣaramahāmantrāya namaḥ
ōṃ daśāśāvyādhivigrahāya namaḥ
ōṃ ēkādaśādibhirrudraiḥ saṃstutāya namaḥ
ōṃ ēkādaśākṣarāya namaḥ
ōṃ dvādaśōddaṇḍadōrdaṇḍāya namaḥ
ōṃ dvādaśāntanikētanāya namaḥ
ōṃ trayōdaśabhidē namaḥ
ōṃ ābhinnaviśvēdēvādhidaivatāya namaḥ
ōṃ caturdaśēndraprabhavāya namaḥ
ōṃ caturdaśamanuprabhavē namaḥ
ōṃ caturdaśādividyāḍhyāya namaḥ
ōṃ caturdaśajagatprabhavē namaḥ
ōṃ sāmapañcadaśāya namaḥ
ōṃ pañcadaśīśītāṃśunirmalāya namaḥ
ōṃ ṣōḍaśādhāranilayāya namaḥ
ōṃ ṣōḍaśasvaramātṛkāya namaḥ
ōṃ ṣōḍaśāntapadāvāsāya namaḥ
ōṃ ṣōḍaśēndukalātmakāya namaḥ
ōṃ kalāsaptadaśinē namaḥ
ōṃ saptadaśāya namaḥ
ōṃ saptadaśākṣarāya namaḥ
ōṃ aṣṭādaśadvīpapatayē namaḥ
ōṃ aṣṭādaśapurāṇakṛtē namaḥ
ōṃ aṣṭādaśauṣadhīsṛṣṭayē namaḥ
ōṃ aṣṭādaśavidhismṛtāya namaḥ
ōṃ aṣṭādaśalipivyaṣṭisamaṣṭijñānakōvidāya namaḥ
ōṃ ēkaviṃśāya namaḥ
ōṃ puṃsē namaḥ
ōṃ ēkaviṃśatyaṅgulipallavāya namaḥ
ōṃ caturviṃśatitattvātmanē namaḥ
ōṃ pañcaviṃśākhyapūruṣāya namaḥ
ōṃ saptaviṃśatitārēśāya namaḥ
ōṃ saptaviṃśatiyōgakṛtē namaḥ
ōṃ dvātriṃśadbhairavādhīśāya namaḥ
ōṃ catustriṃśanmahāhradāya namaḥ
ōṃ ṣaṭtriṃśattattvasambhūtayē namaḥ
ōṃ aṣṭatriṃśatkalātanavē namaḥ
ōṃ namadēkōnapañcāśanmarudvarganirargalāya namaḥ
ōṃ pañcāśadakṣaraśrēṇayē namaḥ
ōṃ pañcāśadrudravigrahāya namaḥ
ōṃ pañcāśadviṣṇuśaktīśāya namaḥ
ōṃ pañcāśanmātṛkālayāya namaḥ
ōṃ dvipañcāśadvapuśrēṇinē namaḥ
ōṃ triṣaṣṭyakṣarasaṃśrayāya namaḥ
ōṃ catuṣṣaṣṭyarṇanirṇētrē namaḥ
ōṃ catuṣṣaṣṭikalānidhayē namaḥ
ōṃ catuṣṣaṣṭimahāsiddhayōginīvṛndavanditāya namaḥ
ōṃ aṣṭaṣaṣṭimahātīrthakṣētrabhairavabhāvanāya namaḥ
ōṃ caturṇavatimantrātmanē namaḥ
ōṃ ṣaṇṇavatyadhikaprabhavē namaḥ
ōṃ śatānandāya namaḥ
ōṃ śatadhṛtayē namaḥ
ōṃ śatapatrāyatēkṣaṇāya namaḥ
ōṃ śatānīkāya namaḥ
ōṃ śatamakhāya namaḥ
ōṃ śatadhāravarāyudhāya namaḥ
ōṃ sahasrapatranilayāya namaḥ
ōṃ sahasraphaṇabhūṣaṇāya namaḥ
ōṃ sahasraśīrṣṇē namaḥ
ōṃ puruṣāya namaḥ
ōṃ sahasrākṣāya namaḥ
ōṃ sahasrapadē namaḥ
ōṃ sahasranāmasaṃstutyāya namaḥ
ōṃ sahasrākṣabalāpahāya namaḥ
ōṃ daśasāhasraphaṇibhṛtphaṇirājakṛtāsanāya namaḥ
ōṃ aṣṭāśītisahasraughamaharṣistōtrayantritāya namaḥ
ōṃ lakṣādhīśapriyādhārāya namaḥ
ōṃ lakṣādhīśamanōmayāya namaḥ
ōṃ caturlakṣajapaprītāya namaḥ
ōṃ caturlakṣaprakāśitāya namaḥ
ōṃ caturaśītilakṣāṇāṃ jīvānāṃ dēhasaṃsthitāya namaḥ
ōṃ kōṭisūryapratīkāśāya namaḥ
ōṃ kōṭicandrāṃśunirmalāya namaḥ
ōṃ śivābhavādhyuṣṭakōṭivināyakadhurandharāya namaḥ
ōṃ saptakōṭimahāmantramantritāvayavadyutayē namaḥ
ōṃ trayastriṃśatkōṭisuraśrēṇīpraṇatapādukāya namaḥ
ōṃ anantadēvatāsēvyāya namaḥ
ōṃ anantaśubhadāyakāya namaḥ
ōṃ anantanāmnē namaḥ
ōṃ anantaśriyē namaḥ
ōṃ anantānantasaukhyadāya namaḥ

||iti śrī śāktapramōdāntargatagaṇēśatantrāduddhṛtā śrī vakratuṇḍa-mahāgaṇapati-sahasranāmāvaḷiḥ sampūrṇā||

Saturday, September 7, 2013

Mahaganapati Navarnavedapada Stavah

śrīkaṇṭhatanaya śrīśa śrīkara śrīdaḷārcita|
śrīvināyaka sarvēśa śriyaṃ vāsaya mē kulē||1||
gajānana gaṇādhīśa dvijarāja-vibhūṣita|
bhajē tvāṃ saccidānanda brahmaṇāṃ brahmaṇaspatē||2||
ṇaṣaṣṭhavācyanāśāya rōgāṭavikuṭhāriṇē|
ghṛṇāpālitalōkāya vanānāṃ patayē namaḥ||3||
dhiyaṃ prayacchatē tubhyam īpsitārthapradāyinē|
dīptabhūṣaṇabhūṣāya diśāṃ ca patayē namaḥ||4||
pañcabrahmasvarūpāya pañcapātakahāriṇē|
pañcatatvātmanē tubhyaṃ paśūnāṃ patayē namaḥ||5||
taṭitkōṭi-pratīkāśa-tanavē viśvasākṣiṇē|
tapasvi-dhyāyinē tubhyaṃ sēnānibhyaśca vō namaḥ||6||
yē bhajantyakṣaraṃ tvāṃ tē prāpnuvantyakṣarātmatām|
naikarūpāya mahatē muṣṇatāṃ patayē namaḥ||7||
nagajāvaraputrāya surarājārcitāya ca|
saguṇāya namastubhyaṃ sumṛḍīkāya mīḍhuṣē||8||
mahāpātakasaṅghāta mahāraṇabhayāpaha|
tvadīya kṛpayā dēva sarvānava yajāmahē||9||
navārṇaratnanigamapādasampuṭitāṃ stutim|
bhaktyā paṭhanti yē tēṣāṃ tuṣṭō bhava gaṇādhipa||

||iti śrī mahāgaṇapati navārṇavēdapādastavaḥ sampūrṇaḥ||

Shiva-Shakti Krita Ganesha Stotra

Śivaśaktikṛtagaṇādhīśastotram

shrIgaNeshAya namaH |

shrIshaktishivAvUchatuH:|
namaste gaNanaathaaya gaNaanaaM pataye namaH
bhaktipriyaaya devesha bhaktebhyaH sukhadaayaka
O Ganesha, Who is the leader of the ganas, and Who bestows bliss to devotees! Salutations for You, Who likes devotion.
svAnandavaasinetubhyaMsiddhibuddhivarAyaca
naabhiseshAyadevAyaDhuNDhiraajaayatenamaH
Salutations for You, Who is rejoicing in His own bliss, Who is the most skilled (siddha) and most wise (buddhi) among all, Who has sesha (serpent) tied at the belly, Who is noble, and Who is Dhundhiraja.
varadaabhayahastaaya namaH parashudhaariNe
namaste srinihastaaya naabhisheshAya te namaH
Salutations for You, Who has the vara and abhaya mudra in hands, Who holds an axe, Who holds a sickle,  and Who has serpent tied at the belly. My salutations.
anaamayaaya sarvaaya sarva pUjyaaya te namaH
saguNaaya namastubhyaM brahmaNe nirguNaaya ca
Salutations for You, Who is without any disease, Who is of all sorts, Who is worthy of worship by everyone, Who is with form and quality, and Who is formless and qualityless as Brahman.
brahmabhyo brahmadAtre ca gajaanana namostute
aadipUjyaaya jyeSThAya jyeSTharAjAya te namaH
O Ganesha, Who has a head of an elephant! May salutations for You, the giver of Brahmagyan. Salutations for You, Who is offered puja first, Who is the elder, and Who is the most eminent.
maatre pitre ca sarveSaaM herambaaya namo namaH |
anaadaye ca vighnesha vighnakartre namo namaH ||
Salutations again and again for everyone’s Heramba, Who is the Mother and the Father. O Ganesha, Who rules over obstacles! Salutations again and again for You, Who is  creator of difficulties, and Who  is also destroyer of difficulties.
vighnahartresvabhaktaanaaMlambodaranamosstute |
tvadiiyabhaktiyogenayogIshAaH shAntimAgatAH
O Lambodara! May salutations for You, Who destroys obstacles of His own devotees. Yogesha, I pray to You to bless us with peace and happiness in our life.
bhavatkRtamidaM stotraM mama bhaktivivardhanam। bhaviSyati ca saukhyasya paThate srRNvate pradam। bhuktimuktipradaM caiva putrapautraadikaMtathaa॥ dhanadhaanyaadikaM sarva labhate tena nischitam॥ -  Etat Sarvam Ganesharpanamastu

Ganesha Stotra from Mudgala Purana


shri gaNeshAya namaH |
shiva uvAcha :
gaNeshavachanaM shrutvA praNatA bhaktibhAvataH |
paprachChustaM punaH shAntA GYAnaM brUhi gajAnana || 1||
gaNesha uvAcha:
dehashchaturvidhaH proktastvaMpadaM brahmabhinnataH |
soahaM dehi chaturdhA tatpadaM brahma sadaikataH || 2||
saMyoga ubhayoryacchAsipadaM brahma kathyate |
svata utthAnakaM devA vikalpakaraNAtridhA || 3||
sadA svasukhaniShThaM yadbrahma sAMkhyaM prakiirtitam |
paratashchotthAnakaM tat kriiDAhiinatayA param || 4||
svataH parata utthAnahiinaM yadbrahma kathyate |
svAnandaH sakalAbhedarUpaH saMyogakArakaH || 5||
tadeva panchadhA jAtaM tannibodhata iishvarAH |
svatashcha parato brahmotthAnaM yatrividhaM smRitam || 6||
brahmaNo nAma tadvede kathyate bhinnabhAvataH |
tayoranubhavo yashcha yoginAM hRidi jAyate || 7||
rUpaM tadeva GYAtavyamasadvedeShu kathyate |
sA shaktiriyamAkhyAtA brahmarUpA hyasanmayii || 8||
tatrAmRitamayAdhAraH sUrya AtmA prakathyate |
shaktisUryamayo viShNushchidAnandAtmako hi saH || 9||
trividheShu tadAkArastatkriyAhiinarUpakaH |
neti shivashchaturthoayaM trineti kArakAtparaH || 10||
trividhaM mohamAtraM yannirmohastu sadAshivaH |
teShAmabhede yadbrahma svAnandaH sarvayogakaH || 11||
panchAnAM brahmaNAM yaccha bimbaM mAyAmayaM smRitam |
brahmA tadeva viGYeyaH sarvAdiH sarvabhAvataH || 12||
bimbena sakalaM sRiShTaM tenAyaM prapitAmahaH |
asatsatsadasaccheti svAnandarUpA vayaM smRitAH || 13||
svAnandAdyatparaM brahmayogAkhyaM brahmaNAM bhavet |
keShAmapi pravesho na tatra tasyApi kutrachit || 14||
madiiyaM darshanaM tatra yogena yoginAM bhavet |
svAnande darshanaM prAptaM svasaMvedyAtmakaM cha me
tena svAnanda AsiinaM vedeShu pravadanti mAm |
chaturNAM brahmaNAM yogAtsaMyogAbhedayogataH || 16||
saMyogashcha hyayogashcha tayoH paratayormataH |
pUrNashAntiprado yogashchittavRittinirodhataH || 17||
xiptaM mUDhaM cha vixiptamekAgraM cha nirodhakaM |
panchabhUmimayaM chittaM tatra chintAmaNiH sthitaH || 18||
panchabhUtanirodhena prApyate yogibhirhRidi |
shAntirUpAtmayogena tataH shAntirmadAtmikA || 19||
etadyogAtmakaM GYAnaM gANeshaM kathitaM mayA |
nityaM yunjanta yogena naiva mohaM pragachChata || 20||
chittarUpA svayaM buddhiH siddhirmohamayii smRitA |
nAnAbrahmavibhedena tAbhyAM kriiDati tatpatiH || 21||
tyaktvA chintAbhimAnaM ye gaNeshoahaMsamAdhinA |
bhaviShyatha bhavantoapi madrUpA mohavarjitAH || 22||
shiva uvAcha:
ityuktvA virarAmAtha gaNesho bhaktavatsalaH |
teapi bhedaM parityajya shAntiM prAptAshcha tatxaNAt || 23||
ekaviMshatishlokaistairgaNeshena prakiirtitam |
giitAsAraM sushAntebhyaH shAntidaM yogasAdhanaiH || 24||
gaNeshagiitAsAraM cha yaH paThiShyati bhAvataH |
shroShyati shraddadhAnashchedbrahmabhUtasamo bhavet
iha bhuktvAakhilAnbhogAnante yogamayo bhavet |
darshanAttasya lokAnAM sarvapApaM layaM vrajet || 26||

iti mudgalapurANoktaM gaNeshagiitAsArastotraM samAptam |
- Etat Sarvam Ganesharpanamastu

Ganesha Nyasa

shrI gaNeshAya namaH ||
Achamya, prANAyAmaM sa.nkalpaM cha kR^itvA \, dakShiNahaste
vakratuNDAya namaH |
vAmahaste shUrpakarNAya namaH |
oShThe vighneshAya namaH |
adharoShThe chintAmaNaye namaH |
saMpuTe gajAnanAya namaH |
dakShiNapAde lambodarAya namaH |
vAmapAde ekadantAya namaH |
shirasi ekadantAya namaH |
chibuke brahmaNaspataye namaH |
dakShiNanAsikAyAM vinAyakAya namaH |
vAmanAsikAyAM jyeShTharAjAya namaH |
dakShiNanetre vikaTAya namaH |
vAmanetre kapilAya namaH |
dakShiNakarNe dharaNIdharAya namaH |
vAmakarNe AshApUrakAya namaH |
nAbhau mahodarAya namaH |
hR^idaye dhUmraketave namaH |
lalATe mayUreshAya namaH |
dakShiNabAhau svAnandavAsakArakAya namaH |
vAmabAhau sachchitsukhadhAmne namaH ||

Friday, September 6, 2013

Ganesha Gayatri Mantras

lambodarAya vidmahe mahodarAya dhImahi |
tanno dantI prachodayAt ||
(agnipurANa 71 adhyAya)

mahotkaTAya vidmahe vakratuNDAya dhImahi |
tanno dantI prachodayAt ||
(agnipurANa, 179 adhyAya)

ekadantAya vidmahe vakratuNDAya dhImahi |
tanno dantI prachodayAt ||
(gaNapatyatharvashIrSha)

tatkarATAya vidmahe hastimukhAya dhImahi |
tanno dantI prachodayAt ||
(maitrAyaNIya\-sa.nhitA)

tatpurUShAya vidmahe vakratuNDAya dhImahi |
tanno dantI prachodayAt ||
(taittirIyAraNyaka\-nArAyaNopaniShad)