Thursday, June 30, 2016

Vishnu Raksha Kavacha Stotram

From Vishnudharmottara Purana

|| viṣṇu rakṣā kavaca stotram ||
maheśvara uvāca
praṇamyājaramīśānaṃ ajaṃ nityamanāmayam |
devaṃ sarveśvaraṃ viṣṇuṃ sarvavyāpinamavyayam ||
badhnāmyahaṃ pratisaraṃ namaskṛtya janārdanam |
amoghamapratihataṃ sarvaduṣṭanivāraṇam ||
OM viṣṇurmāmagrataḥ pātu kṛṣṇo rakṣatu pṛṣṭhataḥ |
harirme rakṣatu śiro hṛdayaṃ ca janārdanaḥ ||
mano mama hṛṣīkeśo jihvāṃ rakṣatu keśavaḥ |
pātu netre vāsudevaḥ śrotre saṅkarṣaṇastathā ||
pradyumnaḥ pātu me prāṇamaniruddho mukhaṃ mama |
vanamālī gaḻaṃ pātu śrīvakṣo rakṣatātpuraḥ ||
pārśvaṃ tu pātu me cakraṃ vāmaṃ daityavidāraṇam |
dakṣiṇaṃ tu gadādevī sarvāsuranivāriṇī ||
udaraṃ musalī pātu pṛṣṭhaṃ pātu ca lāṅgalī |
ūrū rakṣatu śārṅī me jaṅghe rakṣatu carmakī ||
pāṇī rakṣatu śaṅkhī ca pādau me caraṇāvubhau |
sarvakāryārthasiddhyarthaṃ pātu māṃ garuḍadhvajaḥ||
varāho rakṣatu jale viṣameṣu ca vāmanaḥ |
aṭavyāṃ narasiṃhastu sarvataḥ pātu keśavaḥ ||
hiraṇyagarbho bhagavān hiraṇyaṃ me prayacchatu |
sāṃkhyācāryastu kapilo dhātusāmyaṃ karotu me ||
śvetadvīpanivāsī ca śvetadvīpaṃ nayatvajaḥ |
sarvān śatrūn sūdayatu madhukaiṭabhasūdanaḥ ||
vikarṣayatu sadā viṣṇuḥ kilbiṣaṃ mama vigrahāt |
haṃso matsyastathā kūrmaḥ pātu māṃ sarvato diśam ||
trivikramastu me devaḥ sarvān pāśān nikṛntatu |
naranārāyaṇo devo buddhiṃ pālayatāṃ mama ||
śeṣo.aśeṣāmalajñānaḥ karotvajñānanāśanam |
vaḍavāmukho nāśayatu kalmaṣaṃ yanmayā kṛtam ||
vidyāṃ dadātu paramāmaśvamūrdhā mama prabhuḥ |
dattātreyaḥ pālayatu saputrapaśubāndhavam ||
sarvān rogān nāśayatu rāmaḥ paraśunā mama |
rakṣoghno me dāśarathiḥ pātu nityaṃ mahābhujaḥ ||
ripūn halena me hanyādrāmo yādavanandanaḥ |
pralambakeśicāṇūrapūtanākaṃsanāśanaḥ ||
kṛṣṇo yo bālabhāvena sa me kāmān prayacchatu |
andhakāraṃ tamo ghoraṃ puruṣaṃ kṛṣṇapiṅgalam ||
paśyāmi bhayasantaptaḥ pāśahastamivāntakam |
tato.ahaṃ puṇḍarīkākṣamacyutaṃ śaraṇaṃ gataḥ ||
yogīśamatirūpasthaṃ śubhraśītāmśunirmalam |
dhanyo.ahaṃ vijayī nityaṃ yasya me bhagavān hariḥ||
smṛtvā nārāyaṇaṃ devaṃ sarvopadravanāśanam |
vaiṣṇavaṃ kavacaṃ baddhvā vicarāmi mahītale ||
apradhṛṣyo.asmi bhūtānāṃ sarvaṃ viṣṇumayo.asmyaham|
smaraṇāddevadevasya viṣṇoramitatejasaḥ ||
siddhirbhavatu me nityaṃ tathā mantra udāhṛtaḥ |
yo māṃ paśyati cakṣurbhyāṃ yaṃ ca paśyāmi cakṣuṣā||
sarvāsāṃ samadṛṣṭīnāṃ viṣṇurbadhnātu cakṣuṣā |
vāsudevasya yaccakraṃ tasya cakrasya ye arāḥ ||
te ca cchindantu me pāpaṃ mā me hiṃsantu hiṃsakāḥ |
rākṣaseṣu piśāceṣu kāntāreṣvaṭavīṣu ca ||
vivāde rājamārgeṣu dyūteṣu kalaheṣu ca |
nadīsantaraṇe ghore samprāpte prāṇasaṅkaṭe ||
agnicoranipāte ca sarvagrahanivāraṇe |
vidyutsarpaviṣodyoge khātode ripusaṅkaṭe ||
tathyametajjapennityaṃ śarīre bhaya āgate |
ayaṃ bhagavato mantro mantrāṇāṃ paramo mahān ||
vikhyātaṃ kavacaṃ guhyaṃ sarvapāpapraṇāśanam |
svamāyākṛtanirmāṇaṃ kalpāntagṛhalopakṛt |
anādyaṃ tajjagadbījaṃ padmanābha namo.astu te ||
OM kālāya svāhā |
OM kālapuruṣāya svāhā |
OM pracaṇḍāya svāhā |
OM pracaṇḍapuruṣāya svāhā |
OM sarvāya svāhā |
OM sarvasarvāya svāhā |
OM namo bhuvaneśāya trilokadhāmne itiṭipiriṭi svāhā|
OM uttamenāghe tu me ye sattvāḥ pāpānucārāsteṣāṃ
daityadānava yakṣa rākṣasa bhūtapretapiśāca
kūṣmāṇḍāpasmāronmādana jvarāṇāṃ ekāhika dvitīyaka
tārtīyaka caturthika mauhūrtika dinajvara
rātrijvara satatajvara sandhyājvara sarvajvarādīnāṃ
utsādanalūtākīṭaka kaṅṭaka kaṭapūtanābhujaga
sthāvaraviṣa viṣamaviṣādīnāmidaṃ śarīraṃ
mamāpradhṛṣyaṃ bhavatu OM sukāre prakārotkaṭaka
vikaṭadaṃṣṭra pūrvato rakṣa | OM haiṃ haiṃ haiṃ
haiṃ dinakarasahasrakāntasamogratejāḥ paścimato
rakṣarakṣa | OM niriniri pradīpta jvalanajvālākāla
mahākapilajaṭila uttarato rakṣa | OM cilicilimili
milicekaḍi gaurigāndhāri viṣohani viṣaṃ māṃ
mohayatu svāhā dakṣiṇato rakṣa māmamukasya
sarvabhūtabhayopadravebhyaḥ svāhā |
ādyantavantaḥ kavayaḥ purāṇāḥ sūkṣmā bṛhanto
hyanuśāsitāraḥ |
sarvajvarān ghnantu
mamāniruddhapradyumnasaṅkarṣaṇavāsudevāḥ ||

|| iti śrīviṣṇudharmottare prathamakhaṇḍe mārkaṇḍeya vajrasaṃvāde viṣṇukavacaṃ nāma saptatriṃśaduttara dviśatatamo.adhyāyaḥ ||

No comments: