Tuesday, April 4, 2017

Guhyakali Mahavajra Kavacham

From Mahakala Samhita

om asya shree vishvamangala naamno guhyakaalee mahaavajra kavachasya
samvarta rushihi anushTup Chandaha ekavaktraadi shatavaktraantaa
guhyakaalee devataa
phrem beejam khphrem shaktih Chreem keelakam sarvaabheeshTa siddhipoorvaka
aatmarakshaNe jape viniyogaha |
om phrem paatu shirah siddhikaraalee kaalikaa mama |
hreem Chreem lalaaTam me siddhivikaraali sadaavatu || 1 ||
shreem kleem mukham chaNDayogeshvaree rakshatu sarvadaa |
hoom streem kNoum vajrakaapaalinee me kaalikaa avatu || 2 ||
aim kraum hanoo kaalasamkarshaNaa me paatu kaalikaa |
kreem kraum bhruvaavugrachaNDaa kaalikaa me sadaavatu ||
haam kshaum netre siddhilakshmeeravatu pratyaham mama |
hoom hraum naasaam chaNDakaapaalinee me sarvadaavatu ||
aam eem oshThaadharou paatu sadaa samayakubjikaa |
gloom glaum dantaan raajaraajeshvaree me
rakshataat sadaa ||
joom sah sadaa me rasanaam paatu shree jayabhairavee |
sphrem sphrem paatu svarNakooTeshvaree me
chibukam sadaa ||
bloom blaum kaNTham rakshatu me sarvadaa tumbureshvaree |
kshroo kshraum me raajamaatangee skandhou
rakshatu sarvadaa ||
phrom phraum bhujou vajrachaNDeshvaree rakshatu me sadaa |
sraim sraum vakshahsthalam paatu jayajhankeshvaree mama ||
phim phaam karou rakshatu me shivadootee cha sarvadaa |
Chraim Chraum me jaTharam paatu
phetkaaree ghoraraaviNee ||
straim straum guhyeshvaree naabhim mama rakshatu sarvadaa |
kshum kshaum paarshvaum sadaa paatu baabhravee ghoraroopiNee ||
groom graum kuleshvaree paatu mama
prushTham cha sarvadaa |
kloom klaum kaTim rakshatu me bheemaadevee bhayaanakaa ||
haim haum me rakshataadooru sarvadaa chaNDakhecharee |
sphrom sphraum me jaanunee paatu korangee bheeshaNaananaa || 12 ||
treem threem janghaayugam paatu taamasee sarvadaa mama |
jraim jraum paadou mahaavidyaa sarvadaa mama rakshatu||
Dreem Threem vaageeshvaree sarvaan
sandheen dehasya me avatu |
khraim khraum shareeradhaatoonme
kaamaakhyaa sarvadaavatu||
breem broom kaatyaayanee paatu dashavaayoomstanoodbhavaan |
jloom jlaum paatu mahaalakshmeeh
khaanyekaadasha sarvadaa ||
aim aum anoktam yatsthaanam shareere antarbahishcha me |
tatsarvam sarvadaa paatu harasiddhaa harapriyaa || 16 ||
phrem Chreem hreem streem hoom
shareerasakalam sarvadaa mama |
guhyakaalee divaaraatrou sandhyaasu parirakshatu || 17 ||
iti te kavacham proktam naamnaa cha vishvamangalam |
sarvebhyah kavachebhyastu shreshTham saarataram param ||
idam paThitvaa svam deham bhasma naiva avaguNThya cha |
tattat sthaaneshu vinyasya vaddhvaadah kavacham druDham ||
dashavaaraan manuh japtvaa yatra kutraapi gacChatu |
samare nipatacChastre araNye svaapada sankule || 20 ||
shmashaane pretabhootaaDhyakaantaare dasyusankule |
raajadvaare sapishune sindhou vaatormichanchale || 21 ||
girou daavaagni samdeepte gavhare sarpaveshTite |
tasya bheetarna kutraapi charatah pruthiveem imaam || 22 ||
na cha vyaadibhayam tasya naiva taskarajam bhayam |
bheetishcha grahajaa naasya vishajam cha bhayam nahi || 23 ||
na agni utpaato naiva bhootapretajah samkaTah tathaa |
vidyut varshopala bhayam na kadaapi prabhaadhate || 24 ||
na durbhikshabhayam chaasya na cha maaribhayam tathaa |
krutya abhichaarajaa doshaah sprushantyenam kadaapi na ||
sahasram japatashvaasya puraNashcharam uchyate |
tatkrutvaa tu prayanjeeta sarvasminnapi karmaNi || 26 ||
vashyakaarya mohane cha maaraNocchaaTane tathaa |
stambhane cha tathaa dveshe tathaa krutyaabhichaarayoh ||
durgabhamge tathaa yuddhe parachakra nivaaraNe |
etat prayogaat sarvaaNi kaaryaaNi parisaadhayet || 28 ||
bhootaavesham naashayati vivaade jayati dvishah |
samkaTam tarati kshipram kalahe jayam aapnuyaat || 29 ||
yadi icChet mahateem lakshmeem tanayaanaayureva cha |
vidyaam kaantim tathounnatyam yasha aarogyameva cha ||
bhogaan soukhyam vighna haanim aalasyam mahodayam |
adheehi kavacham nityamamunaamuncha cha priye || 31 ||
kavachenaam amunaa sarvam samsaadhayati saadhakah |
yadyad dhaayati chittena siddham tattapurah sthitam || 32 ||
durdhaTam ghaTayatyetat kavacham vishvamangalam |
vishvasya mangalam yasmaadato vai vishvamangalam || 33 ||
saannidhyakaarakam guhyakaalyaa etat prakeertitam |
likhitam ched gruhe tishThet tathaapi phalamashnute || 34 ||
yadeecChasi sureshaani sarvatra jayamangalam |
paTha bandhoon paaThayasva kavacham vishvamangalam ||
sampraapyasi paraam siddhim guhyaayaam bhaktimeva cha |
trisandhyam paThanaat devi sarvapaapaih pramuchyate || 36 ||
yasmai kasmai chidapyetanna dadyaadvai jijeevishuh |
dattvaa maraNam aapnoti sasuta gyaati baandhavah || 37 ||
shishyaaya bhaktiyuktaaya saadhakaaya hitaay cha |
vidhipoorvam pradaatavyam naabhaktaaya kadaachana || 38 ||
shaDaamnaaya sthitaa devyah sarvaa atra pratishThitaah |
atah sarvaatmaa gopyam satyam satyam sureshvari || 39 ||
yasmin kasminnapi manaavupadesho yadi priye |
tadaivaatraadhikaarah syaat kavache vishvamangale || 40 ||
guhyakaalyaam sadaa bhaktih shoDashaakshariko japah |
idam cha kavacham devi trayyeshaa kathitaa mayaa || 41 ||
abhyasyantah trayeemetaam chaturvarNaa dvijaatayah |
bhuktvaa bhogaanagham hatvaa dehaante
moksham aapnuyaat || 42 ||

|| iti mahaakaala samhitaayaam vishvamangala kavacham sampoorNam ||



No comments: