Wednesday, November 19, 2008

Kaala Bhairava


Lord Kaala Bhairava is that manifestation of Lord Shiva who oversees the march of time. Bhairava means "terrifying" and it is an adjective applied to Shiva in His fearful aspect. Seen as Siva Himself, Bhairava reveals the 64 Bhairava Agamas to Shakti (Bhairavi), which are the source of Kashmir Saiva philosophy. In Kashmir Saivism, Bhairava is said to be derived from bha (bharana; maintenance) + ra (ravana; withdrawal) + va (vamana; bring out or create). So, Bhairava is Shiva Himself, the supreme, who brings forth, sustains and withdraws creation back into Himself. From the Vijnanabhairava Tantra:
Understand that the spatial reality of Bhairava is present in everything, in every being, and be this reality. (verse 124)
Bhairava is one with your radiant consciousness; singing the name of Bhairava, one becomes Shiva. (verse 130)
O beloved, when the mind, intellect, energy and (the notion of) limited self vanish, then appears that wonderful Bhairava. (verse 138)
The Rudrayamala Tantra, quoted in a puja manual Bhairava Upasana, describes the worship of Vatuka Bhairava, or Bhairava as a small boy, and gives his mantra as 

hrim vatukaya apadudharanaya kuru kuru batukaya hrim

From the yogic point of view, if an individual applies the Bhairava Mudra, he or she looks both outwards and inwards at the same time and is one with Shiva-Shakti. Bhairava is terrible, terrifying, because He represents pure consciousness, before which the kleshas (obstacles) and conditioning of an ignorant human being crumble.

|| śrī kālabhairavāṣṭakaṁ ||
devarājasevyamānapāvanāṁghripaṅkajaṁ vyālayajñasūtraminduśekharaṁ kṛpākaram |
nāradādiyogivṛndavanditaṁ digaṁbaraṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 1 ||

bhānukoṭibhāsvaraṁ bhavābdhitārakaṁ paraṁ nīlakaṇṭhamīpsitārthadāyakaṁ trilocanam |
kālakālamaṁbujākśamakśaśūlamakśaraṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 2 ||

śūlaṭaṁkapāśadaṇḍapāṇimādikāraṇaṁ śyāmakāyamādidevamakśaraṁ nirāmayam |
bhīmavikramaṁ prabhuṁ vicitratāṇḍavapriyaṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 3 ||

bhuktimuktidāyakaṁ praśastacāruvigrahaṁ bhaktavatsalaṁ sthitaṁ samastalokavigraham |
vinikvaṇanmanojñahemakiṅkiṇīlasatkaṭiṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 4 ||

dharmasetupālakaṁ tvadharmamārganāśanaṁ karmapāśamocakaṁ suśarmadhāyakaṁ vibhum |
svarṇavarṇaśeṣapāśaśobhitāṁgamaṇḍalaṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 5 ||

ratnapādukāprabhābhirāmapādayugmakaṁ nityamadvitīyamiṣṭadaivataṁ niraṁjanam |
mṛtyudarpanāśanaṁ karāladaṁṣṭramokśaṇaṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 6 ||

aṭṭahāsabhinnapadmajāṇḍakośasaṁtatiṁ dṛṣṭipāttanaṣṭapāpajālamugraśāsanam |
aṣṭasiddhidāyakaṁ kapālamālikādharaṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 7 ||

bhūtasaṁghanāyakaṁ viśālakīrtidāyakaṁ kāśivāsalokapuṇyapāpaśodhakaṁ vibhum |
nītimārgakovidaṁ purātanaṁ jagatpatiṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 8 ||

kālabhairavāṣṭakaṁ paṭhaṁti ye manoharaṁ jñānamuktisādhanaṁ vicitrapuṇyavardhanam |
śokamohadainyalobhakopatāpanāśanaṁ prayānti kālabhairavāṁghrisannidhiṁ narā dhruvam ||

|| iti śrīmachaṁkarācāryaviracitaṁ śrī kālabhairavāṣṭakaṁ saṁpūrṇam ||

Om Hraam Hreem Hroom Hrime Hroum Ksham
Kshetrapaalaaya Kaala Bhairavaaya Namaha

OM NAMAH SHIVAYA

No comments: