Tuesday, June 3, 2014

Devi Tandavam

śrīdevī tāṇḍavaṁ
om tat sat
amaratāpasabhūpasurayogibhirnnutapadāburuhe praṇamāspade
nigamamūrddhini nityavinodini bhavabhayābhavamāṁ parameśvarī|
om tat sat|

atha kudācil akārokāramakārabindunādasvarūpiṇī akhilajagadaikakāriṇī
akhaṇḍaparipūrṇṇa saccidānanda svarūpiṇī aruṇakoṭikoṭi
prakāśadarśśitāśrayāśārkkasomamaṇḍalā
nāmupari śrīsādākhya
kalārūpatvenasākṣirūpatayā anekakoṭi brahmāṇḍānāṁ
devamanuśyatiryagyonijātīnāṁ
stāparajamgamāṇḍajāti caturvidhayoni
jātānāṁ teśuttamamaddhyamādhamānāṁ
puṇyamiśrapāpakarmmānu
jātānāmapi atalavitalasutalatalātala mahātala
rasātala pātāḻasaptadhaulokānāṁ
bhūrbhuvādisaptorddhvalokānāṁ
sarggasthiti praḻayahetubhūtatayā
nirajñanākaratayā nityaśuddhabuddhamuktasatya
paramānandasvarūpayā
varttamāne inducūḍapriye
śoḍaśakalābhārinduriva candrajñānavidyāyāṁ
prativādite nityānandaikarasānubhavacittānāṁ
nirmmalānāṁ dvaita
prapañcavāsanāvyatiraktakalimaladośāṇāṁ
śuddhabodhānandākāra
savinmaye pāvake sancitāgāmisakaprārabdhakarmotbhava
sukhasukhādirbhidravairyajatāṁ hutāśīnāṁ nikhilalokaikasākṣitvena
sarvamamgalopetaśivasvarūpatvena turyātīta
niścalanirvvikalpa sajātīya
vijātīya svagatabhedarahitvena traipuṭīsākṣitvena śarīratraya
vilakṣaṇarūpatayā avasthātraya sākṣitvena
pañcakośavyatiraktvatvena
saccidānandasvarūpatayā tatvamasyādi
mahāvākyajanyajñānajñeya
svarūpatayā śuddhasvayaṁ prakāśe
jyotisvarūpe parabrahmaṇī dīnavṛttīnāṁ
artthaputramitrakaḻatrasadanādisaṁbandhaiḥ saṁsāraiḥ
kāmakrodhalobhamohamadamātsaryarāgadveśādibhirmmeghairnnimukte
daharākāśetiśucau daśādi
pañcadaśakalābhissakaḻarūpatvena śrī
sadākhyābhidhānayā kalayā niśkaḻasvarūpatvena pūrṇakāratayāca
śaśabhddivividyāmāne īśvarasya gṛhaṇī
īśvararudraviśṇubrahmāṇāṁ
vyulkramena sṛśṭisthitisaṁhāra tirodhāna
kartṛbhūtānāṁ nakāramakāraśivakārāṇāmapi 
hemasphaṭika māṇikyanīlavarṇṇānāṁ
mūlādhāraṁ vihāya catuścatvāriśadvarṇṇanāṁ
padānāmupari yo yakārarūpaḥ
sadāśivaḥ taṭijvalevānu mayyānugrahaśaktyā atisūkṣmākāra
gaganākāratayāvarttate tadākāphalakāṁvidhāya
etādṛśaguṇaviśiśtadivasano
vedavedāmgavedāntādi sakalamatādhiśṭhāna
rūpatayā śaivāgamoktaprakārāl
omkāra svarūpatayā śāktānugatasakalaśāstrāṇāṁ pūrvāparapakṣāṇāṁ
ekībhūtādhāreya lakṣyasvarūpatayā
hrīiṁkārasvarūpatayā ca athavā
paramarahasyākārāyāaṁ śrīpañcadaśākṣaryāṁ ātmavidyāmatiśūcyāṁ
hariharaviriñcādibhirabhyarccamāniyāṁ
tasyopāsakānāṁ īkārasahitaśrīkāra
rephabindusvarūpatayā virājamāne ulkṛśtakarmmopāsanā yo
gaiśvaryādiśuvinurmmukta cittānāṁ
śuddhopaniśal saṁbhṛta vedānta
vākyārtthavedīnāṁ paramahaṁsānāṁvariśṭhavṛtīnāamati varṇṇāśrama
pravṛttānāṁ tatvavidāṁ nādarūparahitānandākāra
viśvataijasa prājñānāmapi
virāṭ hiraṇyagarbhāntaryāmiṇāñca prajāpatya
cijvalita śāntānāṁ mūlādhāra
svādhiśṭhānamaṇipūrakānāṁ hata
viśuddhyājñācakrāṇāmupari caturviṁśati
tatvānaśca sarvajña sarvvākāraṇa
sarvveśvara sarvvāntaryāmi sarvasṛśti
sarvasthiti sarvasaṁhāra
saptopādhibhiḥrjjahadajahal lakṣaṇayā soyaṁ
devatattetyakhaṇḍavākyānuvṛtyā
śivakāratayā ca paramātmasvarūpeṇa
bhāsamāmāṇe ādivyādhi utbhava dukhairatitīvrai vrajabhiḥ
gṛhaetradhanadhānya putramitrakaḻatrādibhiḥ
ratibhayānakaijalajantubhiḥ
dustare mahāvāridhau nimagnamatidīnaṁ māṁ tvadīyayā
bhaktarakṣaṇanipuṇayā karuṇādrayā dṛṣṭyā uddharoddhara
rakṣarakṣatvaccaraṇāravinde niveśaya niveśaya|

 OM TAT SAT

2 comments:

Anonymous said...

Namasté Lalana,
may I kindly ask You, what the meaning of these verses is?
My understanding of Sanskrit is very, very fragmented, and I couldn´t find any translation of them.
Or do You know where I can receive an English translation?

Thank You very much for Your help.

May You always be blessed.

Aum Shiva Shakti namah.

Kind regards
Siat

Lalana said...

Thank you very much, Siat.
Unfortunately, I do not know where to find this translation. I translate that non-professionally for myself, but I do not consider possible to publish it for all. But I will continue searches for You.
Om Namah Shivaya