Friday, November 6, 2015

Pancha Devata Puja

The Panch Devata puja is dedicated to Ganesha, Shiva, Vishnu, Shakti and Surya. 

अथ पञ्च देवता\-पूजन\-विधि
स्नातः श्वेतवस्त्रपरिधानं कृत्वा कुशहस्तो यजमानः

OM यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात्
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः
OM यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि

इति मंत्रेण यज्ञोपवीतधारणं कृत्वा आसनो परि
उपविष्टः चन्दन\-लेपनं कुर्यात्.

तिलकं चन्दनस्याथ पवित्रं पापनाशनं
यः कुर्यात् प्रत्यहं स्नात्वा लक्ष्मीर्वसति तद्गृहे

ततः\-\-
AUM अपवित्रः पवित्रो वा सर्वास्थां गतोऽपि वा
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः

इति जलेन् आत्मानं पुजोपकरणानि च अभिषिञ्चेत्

AUM पृत्वी त्वया धृता लोका
देवी त्वं विष्णुना धृता
त्वञ्च धारय मां देवि पवित्रं कुरु चासनम्

इति प्रणम्य त्रिकोणमण्डलं विधाय जलगन्धाक्षतपुष्पै

AUM पृथिव्यै नमः. AUM आधारशक्तये नमः. AUM कुर्माय नमः. AUM अनन्ताय नमः. AUM शेषनागाय नमः

सम्पूज्य

ततः श्वेतसर्षपानादाय
AUM गंगे च यमुने चैव गोदावरि सरस्वती
नर्मदे सिन्धु कावेरि जलेऽस्मिन्सन्निधि कुरु
इत्यधोपोपात्रे गङ्गादितिर्थान्याहूय

AUM गंगादिसरिद्भ्यो नमः

इति गन्धाक्षतपुष्पैः सम्पूज्यबद्धाञ्जलिर्भूत्वा प्रार्थयेत्

AUM सूर्य्यस्सोमो यमः कालः सन्ध्ये
भूतान्यहः क्षमा
पवनो दिक्पतिर्भूमि राका शंखश्चरामराः
ब्रह्मेशासनमास्थाय कल्प्यध्वमिह सन्निधिम्
तद्विष्णोः परमं धाम सदा पश्यन्ति सूरयः

AUM विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया
प्रवर्तमानस्य अद्य श्रीब्रह्मणोह्नि द्वितियपरार्द्धे श्रीश्वेतवाराहकल्पे
वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणो
भारतवर्षे भरतखण्डे शालिवाहनशके बौधावतारे अमुकसम्वत्सरे
अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकगोत्रोऽहं अमुकशर्माऽहं
अमुकप्रधानदेवार्चनद्वारा मम सपरिवारस्य सकुटुम्बस्य सकलदुरितोपशमनार्थं
सर्वापदां शान्त्यर्थं विपुलधनधान्य सुखसौभाग्यादि\-निखिलसदभिष्ट\-संसिद्धये
च अमुक प्रधान देवता पूजनं ब्राह्मणवरणं स्वस्त्याहवाचनं कलशस्थानं गणेशादि
पञ्चदेवतानवग्रह\-दिक्पालादि\-सर्वदेवैर्देवोभिश्च सह अमुकप्राधान देवतापूजनं करिष्ये
इति संकल्पः

ततः स्वस्त्ययनम्
AUM स्वस्ति na.a इन्द्रो वृद्धश्रवाः स्वस्तिनः पूषा विश्ववेदाः
स्वस्तिनस्तार्क्ष्योऽरिष्टनेमिःस्वस्तिनो बृहस्पतिर्दधातु
AUM पृश्निमातरः शुभंयावानो विदथेषु जग्मयः
अग्निर्जिह्वा मनवः सूरचक्षसो विश्वेनो देवाऽवसागमन्निह
AUM भद्रंकर्णेभि शृणुयाम देवा भद्रम्पश्येमाक्षभिर्यजत्राः
स्थिरैरंगैस्तुष्टुवां सस्तनूभिर्व्यशेमहि देवहितं यदायुः
shataminnu sharado anti devaa yaatraanashchakraa jarasantanuunaam
पुत्रासो यत्र पितरो भवन्ति मानो मद्यारी रिषतायुर्गन्तोः
आदितिर्द्यौरदिरन्तरिक्षमदितिर्माता सपिता सपुत्रः
विश्वेदेवा अदितिः पञ्चजना अदितिर्जातमादितिर्जनित्वम्
diirghaayutvaaya balaaya varchase suprajaasvaaya sahasaa atho jiiva
शरदश्शतम् AUM द्यौः शान्तिरन्तरिक्ष् .N शान्ति पृथिवी
शान्तिरापः शान्तोषधयः शान्तिः
वनस्पतयःशान्तिर्व्विश्वेदेवाः शान्तिर्ब्रह्म शान्ति सर्व्व .N
शान्तिः शान्तिरेव शान्तिः सामा शान्तिरेधि
मंगलं भगवान् विष्णुः मंगलं गरुडध्वजः मंगलं पुण्डरीकाक्षः मंगलायतनो हरिः
AUM यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथान्ये विश्वसृतेः कारणमिश्वरं वा तस्मै नमो विघ्नविनाशनाय

ततः कलशसंस्थापनम्

AUM bhuurasi bhuumirasya ditirasi vishvadhaayaavishvashya bhuvanasya dhartrii
पृथिवीयच्छ पृथिवीं दृर्ठंह पृथिवीम् माहिर्ठंसीः
इति भूमिस्पर्शः

AUM मानस्तोके तनये मान आयुषिमानो गोषुमानो अश्वेषेरीरिषः मानो वीरान् रुद्र भामिनो वधीर्हविष्मन्तः सदामित्वाहवामहे
इति गोमयस्पर्शः

AUM धान्यमसि धिनुहि देवान्प्राणयत्वोदानायत्वा
व्यानायत्वा दिर्घामनुप्रसिति मायुषे धान्देवो वः सविता
हिरण्यपाणिः प्रतिगृभ्ण त्वच्छिद्रेण पाणिना चक्षुषेत्वा महीनां पयोसि
इति धान्य स्पर्शः

AUM आजिघ्रकलशं मह्यात्वाविशन्त्विन्दवः पुनरूर्जानिवर्त्तस्वसानः सहस्रं धुक्ष्वोरुधारा पयस्वती पुनर्मा विहतान्द्रयिः
इति कलशस्पर्शः

AUM वरुणस्योत्तम्भनमसि व्वरुणस्यकम्भ सर्जनीथो
वरुणस्य ऋतसदन्यसि वरुणस्य
ऋत सदनमसि वरुणस्य ऋत सदनमसि वरुणस्य् ऋतसदनमासीत्

AUM याः फलिनीर्या अफला अपुष्पायाश्च पुष्पिणीः
बृहस्पतिप्रसूतास्तानो मुञ्चत्वर्ठंहसः
इति फलं

AUM काण्डात्काण्डात्प्ररोहन्ति परुषः परषस्परि एवानो दुर्वे प्रतनु सहस्रेण शतेन च
इति दूर्वा

AUM पवित्रेस्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः
तस्यते पवित्रापते पवित्र पूतस्य यत्कामः पुनेतच्छकेयम्

AUM हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः patireka.aaasiit सदाधार
पृथिवीं द्यामुते मां कस्मै देवाय हविषा व्विधेम
इति हिरण्यदक्षिणाम्

AUM अम्बेऽम्बिकेऽम्बालिकेऽनमानयतिकश्च नससस्त्यश्वकः सुभद्रिकाङ्काम्पिलवासिनीम्
इत्याम्रादि पल्लवान्

AUM पूर्णादवि परापत सुपुर्णा पुनरापत वस्नेव विक्रीणा वहा इषमूर्जं शतक्रतोः
इति पूर्णपात्रम् पुर्णपात्राय धान्यमसि पठित्वा नारिकेलं श्रीश्चते पठित्वा

श्रीश्चते लक्ष्मीश्च पत्न्या बहो रात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम्
इष्णन्निषाणामुम्म इषाणसर्वलोकम्म इषाण
इति वस्त्रम्

AUM अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा
अग्निवर्चो ज्योतिवर्चः स्वाहा सूर्योवर्चो ज्योतिवर्चः स्वाहा
ज्योतिः सूर्य्य सूर्यो ज्योतिः स्वाहा

इति दीपम्

AUM दधिक्क्राब्णोऽ अकारिषञ्जिष्णोरश्वस्य व्व्याजिनः
सुरभिनो मुखाकर्त्प्रण आयुँषितारिषत्
इति सदधि जलम्

आकृष्णेति मंत्रेण वस्त्रसमर्पणम्

AUM मनो जुतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टँ यज्ञं समिमन्दधातु
विश्वेदेवा स इह मादयन्तामोम्प्रतिष्ठ

AUM गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्
ईश्वरीं सर्वभूतानान्तामिहोपह्वये श्रियम्
इति चन्दनम्

ततः कलशावाहनं पठेत्

सर्वे समुद्राः सरितस्तीर्थानि जलदानदाः
आयांतुदेवपुजर्थं दुरितक्षयकारकाः
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः
अंगैश्च सहिताः सर्वे कलशन्तु समाश्रिताः

AUM मनो जुतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टँ यज्ञं समिमन्दधातु
विश्वेदेवा स इह मादयन्तामोम्प्रतिष्ठ .. इति..

ततः कलश\-पूजा

इदं पाद्यं इदं अर्घ्यं इदं स्नानीयं जलं ब्रह्मणे नमः
अन्नपूर्णायै नमः
लक्ष्म्यै नमः
गायत्र्यै नमः
सर्वतीर्थेभ्यो नमः
सर्वक्षेत्रेभ्यो नमः

एवमेव गन्धाक्षत\-पुष्प कुंकुमादि द्रव्यैः सम्पूज्य
बद्धाञ्जलिः प्रार्थयेत्

कलशाधिष्ठातृदेवता पूजिताः प्रसन्नो भवत

सतः कलशपुरो भागे कस्मिंश्चित्पात्रे पञ्चदेवपूजामारभेत्
तत्रादौ पुष्पाञ्जलिं कृत्वा ध्यायेत्.

AUM सर्वस्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं
प्रस्पन्दं मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम्
दन्ताघातविदारितारिरुधिरैः सिन्दूरशोभाकरं
वन्दे शैलसुतासुतं गणपतिं सिधिप्रदं कामदं

AUM भगवन् गणेश स्वगणसंयुत इहागच्छ इह
तिष्ठ एतां पूजां गृहां
इत्यावह्य इदं पाद्यं इदमर्घ्यं इदं स्नानीयमाचनियञ्च
जलं समर्पयामि
ततः सायुधाय सवाहनाय सपरिवाराय AUM भगवते गणेशाय नमः .
इदं चन्दनमिदं सिन्दूरमेतानक्षतांश्च समर्पयामि सायुधाय
सवाहनाय सपरिवाराय AUM भगवते गणेशाय नमः
इदं पुष्पं
दुर्वादलं धूपं दीपञ्च समर्पयामि सायुधाय सवाहनाय
सपरिवाराय AUM भगवते गणेशाय नमः
इदं नैवेद्यं पुनराचमनीयं
जलं ताम्बूलं पूगिफलं दक्षिणाद्रव्यञ्च समर्पयामि सायुधाय
सवाहनाय सपरिवाराय AUM भगवते गणेशाय नमः

एवं समस्तदेवपूजनं कार्यम्
ततो श्रधाञ्जलिः

AUM देवेन्द्र मौलिमन्दारमकरन्दकणारुणाः
विघ्नं हरन्तु हेरम्ब चरणाम्बुजरेणवः

भगवान् गणेशः संपूजितः प्रसन्नो भवतु
इति प्रणमेत्
पुनः पुष्पं गृहीत्वा

AUM रक्ताब्{}जयुग्मामयदानहस्तं केयूर
हारांगद कुण्डलाढ्यम्
माणिक्यमौलिं दिननाथमोढ्यं बन्धुककान्तिं विलसत् त्रिनेत्रम्
इति ध्यात्वा

भगवान् सूर्यनारयण इहागच्छ इह तिष्ठ
matKR^itaa पूजां गृहाण
इत्यावाह्य

पूर्वत्पूजूपकरणानि समर्प्यं

AUM नमस्सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे
त्रयिमयाय त्रिगुणात्मधारिणे विरञ्चिनारायण शङ्करात्मने

इति प्रणमेत्
पुनः पुष्पमादाय

AUM शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् .
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे
विष्णुं भवभयहरं सर्वलोकैकनाथम्
इति ध्यात्वा

भगवन् विष्णो इहागच्छ इह तिष्ठ मत्कृतां पूजां गृहाण
इत्यावाहनादि पूर्ववत् AUM विष्णवे नमः AUM नारायणाय नमः .
इति पूजोपकारणानि समर्प्य

AUM कृष्णाय वासुदेवाय हरये परमात्मने
प्रणतक्लेशनाशाय गोविन्दाय नमोः नमः
इति प्रणमेत्

पुनः पुष्पमादय

AUM ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलांगं परशुमृगवराभितिहस्तं प्रसन्नम्
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृति वसानं विश्वाद्यं
विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्
इति ध्यात्वा

भगवन् महादेव इहागच्छ इह तिष्ठ मत्कृता पूजां गृहाण

इत्यावाह्य सम्पूज्य

AUM बाणेश्वराय नरकार्णावतारनाय ज्ञानप्रदाय करुणामयसागराय
कर्पूरकुन्दधवलेन्दुजटाधराय दारिद्र्यदुःखदहनाय नमः शिवाय
इति प्रणमेत्

पुनः पुष्पमादय

AUM कालाभ्राभां काटाक्षैररिकुलभयदां
मौलिबद्धेन्दुरेखां शंखं चक्रं
कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्रां
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा
पूरयन्तीं ध्याये दुर्गां जयाख्यां
त्रिदशः परिवृतां सेवितां सिधिकामैः
इति ध्यात्वा

AUM भगवति दुर्गे स्वगणसंयुते इहागच्छ इहा तिष्ठ मत्कृतां पूजां
गृहाण\-इत्यावाह्य सायुधायै सवाहनायै सपरिवारायै AUM भगवत्यै
दुर्गायै नमः
इति पुजोपकरणानि समर्प्य

AUM सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके
शरण्ये त्र्यम्बके गौरि नारयणि नमोऽस्तुते
इति प्रणमेत्

पुनः पुष्पमादाय

AUM आकृष्णेन रजसावर्तमानो निवेशयन्नमृतं मर्त्यं च
हिरण्येन सविता रथेना देवो याति भुवनानि पश्यन्
AUM भगवन्तः सुर्यादयो नवग्रहेन्द्रादिलोकपालाः ग्रामदेवताः
कुलदेवता सर्वदेव्यश्च इहागच्छत अत्र तिष्टत मत्कृतां पूजां गृहीत
इत्यावाह्य

इदं पाद्यं इदमर्घ्यम्
इदं स्नानीयमिदं पुनराचमनीयं जलं च समर्पयामि
इदं चन्दनं एतानक्षतांश्च समर्पयामि
एताणि पुष्पाणि विल्वपत्राणि धूपं
दीपं नैवेद्यं पुनराचमनीयं जलं च समर्पयामि
AUM सूर्यादि\ नवग्रहेभ्यो नमः
AUM इन्द्रादि\ लोकपालेभ्यो नमः
AUM ग्रामदेवेभ्यो नमः
AUM कुलदेवेभ्यो नमः
AUM इष्टदेवेभ्यो नमः
सर्वेभ्योः देवेभ्यस्तथा च सर्वाभ्यो देवेभ्यो नमोः नमः \-
इति पूजोपकरणानि समर्प्यं

AUM सर्वे देवास्सर्वा देव्यश्च पूजिताः प्रसन्न भवत

शिवस्य गणपतेर्विष्णोर्सूर्यस्य दुर्गाया वा प्रधानदेवतायाः पूर्वोक्त\-ध्यानवाक्येन
ध्यानं धृत्वा पूर्वत् आवाह्य पूजोपकरणानि समर्प्य
AUM कर्पूरवर्तिसंयुक्तं गोघृतेन च पूरितम्
नीराजनं मया दत्तं गृहाण परमेश्वर
इति नीराजनं निवेद्य

AUM अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम्
विपरीतञ्च तत्सर्वं क्षमस्व परमेश्वर
आवाहनं न जानामि न जानामि विसर्जनम्
पूजाञ्चैव न जानामि क्षम्यतां परमेश्वर
AUM अपराधसहस्राणि क्रियन्ते .अहनिशं मया
दासोऽयमिति मां ज्ञात्वा क्षमस्व जगदीश्वर

इत्यपराधमार्जनं त्रिपुष्पाञ्जलिर्निवेद्य शंखघण्टावादनैर्देवादिकं स्तुत्वा प्रणम्य

AUM यान्तु देवगणास्सर्वे पूजामादाय मामकीम्
पूजाराधनकालेषु पुनरागमनाय च
AUM गच्छ् गच्छ् परं स्थानं स्वं धाम परमेश्वर
आवाहनस्य समये यथा स्यात्पुनरागमः
इति संहार मुद्रया विसर्जनं कृत्वा

AUM कृतैतदमुकदेवतापूजनकर्मणः साङ्गतासिद्ध्यर्थं ब्राह्मणाय दक्षिणां सम्प्रददे
इति पञ्चदेवता पूजा पद्धति



No comments: