Tuesday, December 27, 2016

Hari Hara Bheda


From the Mahabharata

युधिष्ठिर    उवाच  

देवदेवो जगन्नाथ प्रणतार्तिप्रणाशनः ।
शिवमूर्तिः प्रसन्नात्मा लोके प्रत्यक्षतां गतः  ॥  43-1
कथं शंभुरिति ख्यातः  पूज्यते विधिवद्द्विजैः  |
कथं ददाति भक्तानां  प्रसन्नात्मा वरं परं  ॥  43-2
तस्य देवस्य पूजायाः फलं किं केन पूजितः  |
कः प्राप्नोति  शुभाँल्लोकानेतान्सर्वान्वदस्व मे  ॥  43-3
देवव्रत महाभाग  कृपा मयि तवास्ति चेत्  |
तस्मात्त्वां  प्रार्थयाम्यद्य पातुं धर्मामृतं प्रभो  ॥  43-4

भीष्म उवाच

अहो वक्ष्यामि ते पार्थ भूतनाथस्य वैभवम्  |
यस्य श्रवणमात्र्ण सर्वपापैः प्रमुच्यते  ॥  43-5
आद्यन्तशून्यो देवेशः  सॄष्टिस्थित्यन्तकारकः  |
ब्रह्मा रुद्रस्तथा विष्णुः  कुबेरो देवराट् प्रभुः  ॥  43-6
इन्द्रोऽग्निर्यमधर्मेशो निरृतीर्वरुणः प्रभुः  |
वायुः सुर्यः  सहस्राक्षः सर्वेशो भूर्भुवःसुवः  ॥  43-7
कालरूपस्य धर्मस्य  लोकनाथस्य धर्मज  |
नाहं वक्त्तुमशक्तोऽस्मि  तत्त्वभावमशेषतः  ॥  43-8

युधिष्ठिर    उवाच  

तेषामीश्वरभक्तानां विष्णुलोकः कथं भवेत्  |
एतन्मे संशयं तात छेत्तुमर्हत्यशेषतः  ॥  43-9

भीष्म उवाच  

ब्रह्माविष्णुमहेशानां भेदः कुत्रापि न प्रभो  |
कर्तारो ह्यद्य लोकानां  सृष्टिस्थितिलयेषु च  ॥  43-10
त्वया दृष्टः पुरा कृष्णो लोकनाथो जगन्मयः  |
कैलासयात्रामकरोत्पुत्रार्थं भरतर्षभ  ॥  43-11
तत्राराध्य चिरं कालं  भूतनाथमुमापतिम्  |
ईप्सितं प्राप्तवान्पुत्रं  तस्माद्भेदो न विद्यते  ॥  43-12    
शंकरो विष्णुमव्यक्तं चिरमाराद्य भक्तिमान्  |
षण्मुखं लभते पुत्रं देवतार्थमरिंदमम्  ॥  43-13
ब्रह्मा च जनयामास विष्णुमाराध्य भक्तितः  |
लोकान्प्रजापतिन्सर्वांस्तस्माद्भेदो न विद्यते  ॥  43-14
अत्रैवोदाहरन्तीममितिहासं पुरातनम्  |
शृण्वतां सर्वपापघ्नमायुरारोग्यवर्धनम्  ॥  43-15
पुरा कृतयुगे राजन्सुशान्तो नाम वै द्विजः  |
शान्तो जितेन्द्रियो मौनी सदा ध्यानपरायणः  ॥  43-16
वेदेषु  धर्मशास्त्रेषु वेदान्तेषु विचक्षणः  |
गार्हस्त्ये सफलान्कामाननुभूय द्विजोत्तमः  |
मोक्षकामो हि राजेन्द्र विशेषेण शिवव्रतः  ॥  43-17
किष्किन्धां समुपागम्य ब्रह्मदत्तेन पालिताम्  |
पम्पासरोवरे स्नानं  कृत्वा तु शिवमर्चनम्  |
तपस्तप्तुमना राजंस्तत्रास्ते शंकरं स्तुवन्  ॥  43-18
पम्पानाथं विरूपाक्षं  नीललोहितमव्ययम्  |
मृत्युंजयं कृत्तिवासं  पिनाकिनमरिंदमम्  ॥  43-19
सहस्राक्षं सदानन्दं  नीलमेघनिभं  हरम्  |
शूलपाणिं महादेवं  सृष्टिस्थित्यन्तकरिणम्  ॥  43-20
ध्यायन्स्तुवन्नमस्यंश्च तत्रास्ते  ब्राह्मणोत्तमः  |
त्रैयंबकं  महामन्त्रं  रुद्रसूक्टादिभिः शिवम्  ॥  43-21
स्नापयित्वा तु तम् पूज्य त्रिकालं स्नानतत्परः  |
शाकमूलफलाहारः शान्तः परमबुधिमान्  ॥  43-22
अत्र तिष्ठति राजेन्द्र तस्मिन्नास्ते द्विजोत्तमः  |
शूद्रो वै धर्मकुशलो नामतः संगतो बुधैः  |
शिवभक्तो जितक्रोधः शुश्रूषुच  द्विजन्मनाम्  ॥  43-23
विरूपाक्षस्य देवस्य वन्दनार्थम् ययौ च सः  |
सुशान्तस्य तदआ कुर्वञ्शुश्रूषां राजसत्तम  |
तत्रास्ते सरसस्तीरे जिताहारः शतं समाः  ॥  43-24
तस्मिन्काले विरूपाक्षो  भूतनाथो जगन्मयः ।
आविर्भभूव राजेन्द्र ततो वाचमुवाच ह  ॥
सुशान्त शृणु मद्वाक्यं  तपसा तोषितोऽस्म्यहं  |
वरं वरय भद्रं ते  विद्धि भूतपतिं च माम्  ॥  43-25
एअतद्वचस्तदा श्रुत्वा ब्राह्मणो विस्मयान्वितः  |
नत्वा पुनः पुनर्देवमस्तौषिज्जगतां पतिम्  ॥  43-26
नमस्ते पार्वतीकान्त नमस्ते चन्द्रशेखर  |
नमश्चैतन्यरूपाय पशूनां पतये नमः ॥  43-27
विश्वेश्वर विरूपाक्ष  विश्वरूपसदाशिव  |
शरणं भव भूतेश करुणाकर शंकर  ॥  43-28
नमो धर्माय देवाय  विश्वरुपाय शूलिने  |
भूतनाथाय धर्मात्मन्नमस्ते नागभूषण  |
भस्मोद्धूलितसर्वाङ्ग जटाधर सदाशिव  ॥   43-29
मृगनाभिसुगन्धाय मृगचर्मधराय च  |
कपालमालिने तुभ्यमक्षसूत्रधराय च  |
भूयो भूयो नमस्तुभ्यं पुरान्तक जगन्मय  ॥  43-30

bhIShMa uvAcha  

एवं स्तुतः प्रसन्नात्मा  पार्वतीवल्लभः प्रभुः  |
अष्टमूर्तिधरः श्रीमान्देवगन्धर्वसेवितः  ॥  43-31
वरं ब्रूहिति तं चोक्त्वा शूद्रं भक्तिसमन्वितम्  |
अतिष्ठत्तस्य पुरतः  पूर्वान्द्रेरंशुमानिव  ॥  43-32
वरेण्यं वरयामास ब्राह्मणो लोकविश्रुतः ।
चतुर्थोऽपि च मे श्रेयो ददस्वेति वरं तदा ॥  43-33
नीलकण्ठस्तदाकर्ण्य  स्मितपूर्वमभाषत  |
शॄणु विप्रवरश्रेष्ठ तव दास्ये तदीप्सितम्  |
अन्यजन्मानि शूद्रस्य दास्यामि वरमुत्तमम्  ॥  43-34
एवं शिववचः श्रुत्वा ब्राह्मणो हितकृत्सताम्  |
उवाच शंकरं नत्वा मृद्वक्षरसमन्वितम्  ॥  43-35
विश्वंबर तथैवास्तु ममापि न हि तं विना  |
कथं यस्यामि ते लोकं शुश्रूषुश्च सखा मम  ॥  43-36
इत्युक्त्वा मौनमास्ताय पादौ नत्वा शिवस्य च  |
शुभं पञ्चाक्षरम् मन्त्रं  जपन्नास्ते तपोवने  ॥  43-37
नीलकन्ठः पुनश्चेदमुवाच तपतां वरम्  |
तथाहं तु करिष्यामि  युवयोर्ब्राह्मणोत्तम  ॥  43-38
शूद्रस्य शत्रुभावं त्वमेष्यसि त्वन्यजन्मनि  |
दर्शनाच्च वधाच्चैव युवयोर्मुक्तिरस्त्विति  ॥  43-39

ब्राह्मण उवाच  

कथं शत्रुत्वमाप्नोति शूद्रो मे हन्यजन्मनि ।
एतद्भूतेश मे ब्रूहि  मम जन्म च शंकर  ॥  43-40

ईश्वर उवाच  

मतङ्गो नाम विप्रर्षिर्भवितासि द्विजोत्तम  |
इन्द्रपुत्रो ह्ययं शूद्रो वालीति ख्यातिमेष्यति  ॥  43-41

ब्राह्मण उवाच  

किं च ते भवता रूपमीदृशं  पावनं परम्  |
ब्रूह्येतत्सर्वभूतेश भूयो भूयो नमोऽस्तु ते  ॥  43-42 

शंकर उवाच  

रामो दाशरथिर्भूत्वा जटावल्कलवान्रणे  |
हनिष्यति शरेणाशु विदूरे दृष्टिगोचरे  |
इत्युक्त्वा सहसा देवः सहसा तु तिरोदधे  ॥  43-43
कस्यचित्त्वथ कालस्य द्विजशूद्रौ लयं गतौ  |
तत्र भोगान्दिविस्थान्वै  यथावदनुभूय च  |
भुवस्थलं प्रपन्नौ तौ तपोबलसमन्वितौ  ॥  43-44
मतङ्गोऽभूत्सुशान्तोऽथ  सर्वधर्मपरो नृप  |
शूद्रोऽसौ बालित्वमापन्नो ह्यसंख्येयबलस्तदा  ॥  43-45
कुर्वतस्तप अत्युग्रं  मतङ्गस्य विरोधकृत्  |
किष्किन्धां समुपागम्य हरिणामधिपोऽभवत्  ॥  43-46
तपः कुर्वति धर्मिष्ठे मतङ्गमुनिपुंगवे  |
शंकरः सर्वभूतानां तदा रामत्वमाप्तवात्  |
प्राप्तवान्वनमत्युग्रं  पितुर्वचनगौरवात्  ॥  43-47
पम्पासरोवरं गत्वा रामाख्यो भगवान्हरः  |
आदित्यसूनोर्व्याजेन हत्वा वालिनमग्रतः  |
स्वपदं दत्तवान्राजन्दर्शनात्ब्राह्मणस्य च  ॥  43-48
धर्मशीलसुशान्तौ च संप्राप्तौ च शिवालयम्  |
पूजितौ भूतपतिना ह्यनुभूय सुखान्बहून्  |
ययतुर्विष्णुलोकं तौ कोटिवंशसमन्वितौ  ॥  43-49
तस्माच्छिवार्चनं नित्यं  भुवि मुक्तिफलप्रदम्  |
हरिशंकरयोर्भेदं नास्ति नास्ति जनाधिप  ॥  43-50
य इदं पुण्यमाख्यानम् नारदेन प्रभाषितम्  |
शृणुयात्तस्य वै नाको भेदबुद्धिर्न जायते  ॥  43-51

No comments: