Monday, March 20, 2017

Shiva Panchavarana Stotram

From Vayaviya Samhita of the Shiva Purana
panchAvaraNa stotram panchAvaraNa stotram

उपमन्युरुवाच
स्तोत्रम् वक्ष्यामि ते क्रुष्ण पन्चावरण-मार्गतः ।
योगेश्वरम्-इदम् पुण्यम् कर्म येन समाप्यते ॥ 1 ॥
जय जय जगदेकनाथ शम्भो प्रक्रुति-मनोहर नित्यचित्-स्वभाव ।
अतिगत-कलुष-प्रपन्च-वाचामपि मनसाम् पदवीमतीत-तत्त्वम् ॥ 2 ॥
स्वभाव-निर्मलाभोग जय सुन्दर-चेष्टितः ।
स्वात्मतुल्य-महाशक्ते जय शुद्ध-गुणार्णव ॥ 3 ॥
आनन्त-कान्ति-सम्पन्न जयासद्रुश-विग्रह ।
आतर्क्य-महिमाधार जयानाकुल-मन्गल ॥ 4 ॥
निरन्जन निराधार जय निष्कारणोदय ।
निरन्तर परानन्द जय निर्व्रुति-कारण ॥ 5 ॥
जयाति-परमैश्वर्य जयाति-करुणास्पद ।
जय स्वतन्त्र-सर्वस्व जयासद्रुश-वैभव ॥ 6 ॥
जयाव्रुत-महाविश्व जयानाव्रुत केनचित् ।
जयोत्तर समस्तस्य जयात्यन्त्-अनिरुत्तर ॥ 7 ॥
जयाद्भुत जयाक्षुद्र जयाक्षत जयाव्यय ।
जयामेय जयामाय जयाभाव जयामल ॥ 8 ॥
महाभुज महासार महागुण महाकथ ।
महाबल महामाय महारस महारथ ॥ 9 ॥
नमः परमदेवाय नमः परमहेतवे ।
नमश्शिवाय शान्ताय नमश्शिवतराय ते ॥ 10 ॥
त्वदधीनमिदम् क्रुत्स्नम् जगद्धि ससुरासुरम् ।
अतस्त्वद्-विहितामाग्याम् क्षमते कोतिवर्तितुम् ॥ 11 ॥
अयम् पुनर्जनो नित्यम् भवदेक-समाश्रय ।
भवानतो अनुग्रुह्यास्मै प्रार्थितम् सम्प्रयच्छतु ॥ 12 ॥
जयाम्बिके जगन्मातर्जय सर्व-जगन्मयि ।
जयानवधिक्-ऐश्वर्ये जयानुपम-विग्रहे ॥ 13 ॥
जय वान्-मनसातीते जया-चिद्ध्वाम्त-भन्जिके ।
जय जन्म-जरा-हीने जय कालोत्तरोत्तरे ॥ 14 ॥
जयानेक-विधानस्थे जय विश्वेश्वरप्रिये ।
जय विश्व-सुराराध्ये जय विश्व-विज्रुम्भिणि ॥ 15 ॥
जय मन्गल-दिव्यान्गि जय मन्गलदीपिके ।
जय मन्गल-चारित्रे जय मन्गलदायिनि ॥ 16 ॥
नमः परमकल्याण-गुणसन्चय-मूर्तये ।
त्वत्तः खलु समुत्पन्नम् जगत्त्वय्येव लीयते ॥ 17 ॥
त्वद्विनातः फलम् दातुम्-ईश्वरोपि न शक्नुयात् ।
जन्म-प्रभ्रुति देवेशि जनोयम् त्वदुपाश्रितः ॥ 18 ॥
ato asya tava bhaktasya nirvartaya manoratham |
पन्चवक्त्रो दशभुजः शुद्ध-स्फटिक-सन्निभः ॥ 19 ॥
वर्ण-ब्रह्म-कलादेहो देवस्-सकल-निष्कलः ।
शिवभक्ति-समारूढः शान्त्यतीतस्-सदाशिवः ।
भक्त्या मयार्चितो मह्यम् प्रार्थितम् शम् प्रयच्छतु ॥ 20 ॥
सदाशिवान्कम्-आरूढा शक्तिरिच्छा शिवाह्वया ।
जननी सर्वलोकानाम् प्रयच्छतु मनोरथम् ॥ 21 ॥
शिवयोर्दयिता पुत्रौ देवौ हेरम्ब-षण्मुखौ ।
शिवानुभावौ सर्वग्यौ शिवग्यान्-आम्रुताशिनौ ॥ 22 ॥
त्रुप्तौ परस्परम् स्निग्धौ शिवाभ्याम् नित्य-सत्क्रुतौ ।
सत्क्रुतौ च सदा देवी ब्रह्माद्यैस्-त्रिदशैरपि ॥ 23 ॥
सर्वलोक-परित्राणम् कर्तुम्-अभ्युदितौ सदा ।
स्वेच्छावतारम् कुर्वन्तौ स्वाम्शभेदैर्-अनेकशः ॥ 24 ॥
ताविमौ शिवयोः पार्श्वे नित्यमित्थम् मयार्चितौ ।
तयोराग्याम् पुरस्क्रुत्य प्रार्थितम् मे प्रयच्छताम् ॥ 25 ॥
शुद्ध-स्फटिक-सन्काशम् ईशानाख्यम् सदाशिवम् ।
मूर्द्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः ॥ 26 ॥
शिवार्चनरतम् शान्तम् शान्त्यतीतम् मखास्थितम् ।
पन्चाक्षरान्तिमम् बीजम् कलाभिः पन्चभिर्युतम् ॥ 27 ॥
प्रथमावरणे पूर्वम् शक्त्या सह समर्चितम् ।
पवित्रम् परमम् ब्रह प्रार्थितम् मे प्रयच्छतु ॥ 28 ॥
बालसूर्य-प्रतीकाशम् पुरुशाख्यम् पुरातनम् ।
पूर्ववक्त्राभिमानम् च शिवस्य परमेष्ठिनः ॥ 29 ॥
शान्त्यात्मकम् मरुत्सम्स्थम् शम्भोः पादार्चने रतम् ।
प्रथमम् शिवबीजेषु कलासु च चतुष्कलम् ॥ 30 ॥
पूर्वभागे मया भक्त्या शक्त्या सह समर्चितम् ।
पवित्रम् परमम् ब्रह्म प्रार्थितम् मे प्रयच्छतु ॥ 31 ॥
अन्जनादि-प्रतीकाशम्-अघोरम् घोर-विग्रहम् ।
देवस्य दक्षिणम् वक्त्रम् देवदेव पदार्चकम् ॥ 32 ॥
विद्यापादम् समारूढम् वह्निमन्डल-मध्यगम् ।
द्वितीयम् शिवबीजेषु कलास्वष्टकलान्वितम् ॥ 33 ॥
शम्भोर्-दक्षिणदिग्भागे शक्त्या सह समर्चितम् ।
पवित्रम् मध्यमम् ब्रह्म प्रार्थितम् मे प्रयच्छतु ॥ 34 ॥
कुम्कुमक्षोद-सन्काशम् वामाख्यम् वरवेषध्रुक् ।
वक्त्रम्-उत्तरम्-ईशस्य प्रतिष्ठायाम् प्रतिष्ठितम् ॥ 35 ॥
वारिमन्डल-मध्यस्थम् महादेवार्चने रतम् ।
तुरीयम् शिवबीजेषु त्रयोदश-कलान्वितम् ॥ 36 ॥
देवस्योत्तर-दिग्भागे शक्त्या सह समर्चितम् ।
पवित्रम् परमम् ब्रह्म प्रार्थितम् मे प्रयच्छतु ॥ 37 ॥
शन्ख-कुन्देन्दु-धवलम् सन्ध्याख्यम् सौम्य-लक्षणम् ।
शिवस्य पश्चिमम् वक्त्रम् शिवपादार्चने रतम् ॥ 38 ॥
निव्रुत्ति-पदनिष्ठम् च प्रुथिव्याम् समवस्थितम् ।
त्रुतीयम् शिवबीजेषु कलाभिश्चाष्ट-भिर्युतम् ॥ 39 ॥
देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् ।
पवित्रम् परमम् ब्रह्म प्रार्थितम् मे प्रयच्छतु ॥ 40 ॥
शिवस्य तु शिवायाश्च ह्रुन्-मूर्ति-शिवभाविते ।
तयोराग्याम् पुरस्क्रुत्य ते मे कामम् प्रयच्छताम् ॥ 41 ॥
शिवस्य च शिवायाश्च शिखामूर्ति शिवाश्रिते ।
सत्क्रुत्य शिवयोराग्याम् ते मे कामम् प्रयच्छताम् ॥ 42 ॥
शिवस्य च शिवायाश्च वर्मणा शिवभाविते ।
सत्क्रुत्य शिवरोयाग्याम् ते मे कामम् प्रयच्छताम् ॥ 43 ॥
शिवस्य च शिवायाश्च नेत्रमूर्ति शिवाश्रिते ।
सत्क्रुत्य शिवयोराग्याम् ते मे कामम् प्रयच्छताम् ॥ 44 ॥
अस्त्रमूर्ती च शिवयोर्-नित्यम्-अर्चन-तत्परे ।
सक्रुत्य शिवरोयाग्यान्ते मे कामम् प्रयच्छताम् ॥ 45 ॥
वामौ ज्येष्ठस्-तथा रुद्रः कालो विकरणस्-तथा ।
बलो विकरणश्चैव बलप्रमथनः परः ॥ 46 ॥
सर्वभूतस्य दमनस्-ताद्रुशाश्-चाष्टशक्तयः ।
प्रार्थितम् मे प्रयच्छन्तु शिवयोरेव शासनात् ॥ 47 ॥
अथानम्श्च सूक्ष्मश्च शिवश्-चाप्येक-नेत्रकः ।
एक रुद्राख्यम्-अर्तिश्च श्रीकण्ठश्च शिखन्डकः ॥
तथाष्टौ शक्तयस्-तेषाम् द्वितीयावरणे अर्चिताः ।
ते मे कामम्-प्रयच्छन्तु शिवयोरेव शासनात् ॥ 49 ॥
भवाद्या मूर्तयश्-चाष्टौ तासामपि च शक्तयः ।
महादेवा-दयश्चान्ये तथैकादश-मूर्तयः ॥ 50 ॥
शक्तिभिस्-सहितास्-सर्वे त्रुतीयावरणे स्थिताः ।
सत्क्रुत्य शिवयोराग्याम् दिशन्तु फलमीप्सितम् ॥ 51 ॥
व्रुक्षराजो महातेजा महामेघ-समस्वनः ।
मेरुमन्दर कैलास हिमाद्रि शिखरोपमः ॥ 52 ॥
सिताभ्र-शिखरा-कारः ककुदा परिशोभितः
महाभोगीन्द्र-कल्पेन वालेन च विराजितः ॥ 53 ॥
रक्तास्य-श्रुन्ग-चरणौ रक्त-प्राय-विलोचनः ।
पीवरोन्नत सर्वान्गस्-सुचारु-गमनोज्ज्वलः ॥ 54 ॥
प्रशस्त-लक्षणः श्रीमान्-प्रज्वलन् मणिभूषणः ।
शिवप्रियः शिवासक्तः शिवयोर्ध्व-जवाहनः ॥ 55 ॥
तथा तच्चरणन्यास-पावितापर-विग्रहः ।
गोराज-पुरुषः श्रीमान् श्रीमत्-शूलवरायुधः ।
तयोराग्याम् पुरस्क्रुत्य स मे कामम् प्रयच्छतु ॥ 56 ॥
नन्दीश्वरो महातेजा णगेन्द्र-तनयात्मजः ।
सनारायणकैर्-देवैर्-नित्यम्-अभ्यर्च्य वन्दितः ॥ 57 ॥
शर्वस्यान्तः पुरद्वारि सार्द्धम् परिजनैः स्थितः ।
सर्वेश्वर-समप्रख्यः सर्वासुर-विमर्दनः ॥ 58 ॥
सर्वेषाम् शिव-धर्माणाम्-अध्यक्षत्वे अभिषेचितः ।
शिव-प्रियश्-शिवासक्तः श्रीमच्छूल-वरायुधः ॥ 59 ॥
शिवाश्रितेषु सम्सक्तस्-त्वनुरक्तश्च तैरपि ।
सत्क्रुत्य शिवयोराग्याम् स मे कामम् प्रयच्छतु ॥ 60 ॥
महाकालो महाबाहुर्-महादेव इवापरः ।
महादेवा-श्रितानाम् 1 तु नित्यमेवाभि-रक्षतु ॥ 61 ॥
शिवप्रियः शिवासक्तश्-शिवयोर्-अर्चकस्सदा ।
सत्क्रुत्य शिवयोराग्याम् स मे दिशतु कान्क्षितम् ॥ 62 ॥
सर्व-शास्त्रार्थ-तत्त्वग्यः शास्ता विष्नोः परा तनुः ।
महामोहात्-मतनयो मधुवाम्सासव-प्रियः ।
तयोराग्याम् पुरस्क्रुत्य स मे कामम् प्रयच्छतु ॥ 63 ॥
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुन्डी चन्डविक्रमा ॥ 64 ॥
एता वै मातरः सप्त सर्वलोकस्य मातरः ।
प्रार्थितम् मे प्रयच्छन्तु परमेश्वर-शासनात् ॥ 65 ॥
मत्त-मातन्ग-वदनो गन्गोमा-शन्करात्मजः ।
आकाशदेहो दिग्बाहुस्-सोमसूर्याग्नि-लोचनः ॥ 66 ॥
ऐरावतादिभिर्-दिव्यैर्-दिग्गजैर्-नित्यमर्चितः ।
शिवग्यानम्-अदोद्भिन्नः त्रिदशान्-आमविघ्नक्रुत् ॥ 67 ॥
विघ्न-क्रुच्चा-सुरादीनाम् विघ्नेशः शिव-भावितः ।
सत्क्रुत्य शिवयोराग्याम् स मे दिशतु कान्क्षितम् ॥ 68 ॥
षण्मुखश्-शिवसम्भूतः षक्ति-वज्रधरः प्रभुः ।
अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः ॥ 69 ॥
गन्गायाश्च गणाम्बायाः क्रुत्तिकानाम् तथैव च ।
विशाखेन च शाखेन नैगमेयेन चाव्रुतः ॥ 70 ॥
इन्द्रजि-च्चन्द्रसेनानीः तारकासुरजित्-तथा ।
शैलानाम् मेरुमुख्यानाम् वेधकश्च स्वतेजसा ॥ 71 ॥
तप्त-चामीकर-प्रख्यः शतपत्र-दलेक्षणः ।
कुमारस्-सुकुमाराणाम् रूपोदाहरणम् महत् ॥ 72 ॥
शिवप्रियः शिवासक्तः शिवपदार्चकस्सदा ।
सत्क्रुत्य शिवयोराग्यां स मे दिशतु कान्क्षितम् ॥ 73 ॥
ज्येष्ठा वरिष्ठा वरदा शिवयोर्-यजनेरता ।
तयोराग्याम् पुरस्क्रुत्य सा मे दिशतु कान्क्षितम् ॥ 74 ॥
त्रैलोक्य-वन्दिता साक्षाद्-उल्काकारा गणाम्बिका ।
जगत्स्रुष्टि-विव्रुद्ध्यर्थम् ब्रह्मणा अभ्यर्थिता शिवात् ॥
शिवायाः प्रविभक्ताया भ्रुवोरन्तर-निस्स्रुताः ।
दक्षायणी सती मेनातथा हैमवती ह्युमा ॥ 76 ॥
कौशिक्याश्-चैव जननी भद्र-काल्यास्-तत्थैव च ।
अपर्णायाश्च जननी पाटलायास्-तथैव च ॥ 77 ॥
शिवार्चनरता नित्यम् रुद्राणी रुद्रवल्लभा ।
सत्क्रुत्य शिवयोराग्याम् सा मे दिशतु कान्क्षितम् ॥ 78 ॥
चन्डः सर्व-गणेशानः शम्भोर्-वदनसम्भवः ।
सत्क्रुत्य शिवयोराग्याम् स मे दिशतु कान्क्षितम् ॥ 79 ॥
पिन्गलो गणपः श्रीमान् शिवासक्तः शिवप्रियः ।
आग्यया शिवयोरेव स मे कामम् प्रयच्छतु ॥ 80 ॥
भ्रुन्गीशो आम गणपः शिवराधन-तत्परः ।
प्रयच्छतु स मे कामम् पत्युराग्या पुरह्सरम् ॥ 81 ॥
वीरभद्रो महातेजा हिमकुन्देन्दु-सन्निभः ।
भद्र-कालीप्रियो नित्यम् मात्रुणाम् चाभिरक्षिता ॥ 82 ॥
यग्यस्य च शिरोहर्ता दक्षस्य च दुरात्मनः ।
उपेन्द्रेद्र-यमादीनाम् देवानाम् -अन्गतक्षकः ॥ 83 ॥
शिवस्यानुचरः श्रीमान्-छिवशासन-पालकः ।
शिवयोः शासनादेव स मे दिशतु कान्क्षितम् ॥ 84 ॥
सरस्वती महेशस्य वाक्-सरोज-समुद्भवा ।
शिवयोः पूजने सक्ता स मे दिशतु कान्क्षितम् ॥ 85 ॥
विष्णोर्-वक्षः स्थिता लक्ष्मीः शिवयोः पूजने रता ।
शिवयोः शासनादेव सा मे दिशतु कान्क्षितम् ॥ 86 ॥
महामोटी महादेव्याः पादपूजा-परायणा ।
तस्या एव नियोगेन सा मे दिशतु कान्क्षितम् ॥ 87 ॥
कौशिकी सिम्हमारूढा पार्वत्याः परमा सुता ।
विष्णोर्-निद्रा-महामाया महा-महिष-मर्दिनी ॥ 88 ॥
निशम्भ-शुम्भ-सम्हर्त्री मधु-माम्सासव-प्रिया ।
सत्क्रुत्य शासनम् मातुस्सा मे दिशतु कान्क्षितम् ॥ 89 ॥
रुद्रा रुद्र-समप्रख्याः प्रथमा प्रथितौजसः ।
भूताख्याश्च महावीर्य्या महा-देव-समप्रभाः ॥ 90 ॥
नित्यमुक्ता निरुपमा निर्द्वन्द्वा निरुपप्लवाः ।
सशक्तयस्-सानुचरास्-सर्वलोक- नमस्क्रुताः ॥ 91 ॥
सर्वेषामेव लोकानाम् स्रुष्टि-सम्हरण-क्षमाः ।
परस्परानु-रक्ताश्च परस्पर-मनुव्रताः ॥ 92 ॥
परस्पर-मतिस्निग्धाः परस्पर-नमस्क्रुताः ।
शिवप्रियतमा नित्यम् शिवलक्षण-लक्षिताः ॥ 93 ॥
सौम्याधारास्-तथा मिश्राश्-चान्तराल-द्वयात्मिकाः ।
विरूपाश्च सुरूपाश्च नानारूप-धरास्तथा ॥ 94 ॥
सत्क्रुत्य शिवरोयाग्याम् ते मे कामम् दिशन्तु वै ।
देव्या प्रियसखीवर्गो देवीलक्षण-लक्षितः ॥ 95 ॥
सहितो रुद्रकन्याभिः शक्तिभिश्-चाप्यनेकशः ।
त्रुतीयावरणे शम्भोर्-भक्त्या नित्यम् समर्चितः ॥ 96 ॥
सत्क्रुत्य शिवरोयाग्याम् स मे दिशतु मन्गलम् ।
दिवाकरो महेशस्य मूर्तिर्-दीप्ति-सुमन्डलः ॥ 97 ॥
निर्गुणो गुणसन्कीर्णस्-तथैव गुणकेवलः ।
अविकारात्मकश्-चाद्य एकस्सामान्य-विक्रियः ॥ 98 ॥
असाधारण-कर्मा च स्रुष्टि-स्थिति-लयक्रमात् ।
एवम् त्रिधा चतुर्द्धा च विभक्ताः पन्चधा पुनः ॥ 99
चतुर्थावरणे शम्भोः पूजितश्-चानुगैः सह ।
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ 100 ॥
सत्क्रुत्य शिवयोराग्याम् स मे दिशतु मन्गलम् ।
दिवाकरषडन्गानि दीप्ताद्याश्-चाष्टशक्तयः ॥ 101 ॥
आदित्यो भास्करो भानू रविश्-चेत्यनु-पूर्वशः ।
अर्को ब्रह्मा तथा रुद्रो विष्णुश्चादित्य-मूर्तयः ॥ 102 ॥
विस्तरा-सुतराबोधिन्याप्या-यिन्यपराः पुनः ।
उषा प्रभा तथा प्राग्या सन्ध्या चेत्यपि शक्तयः ॥ 103 ॥
सोमादि-केतु-पर्यन्ता ग्रहाश्च शिवभाविताः ।
शिवयोराग्य-यानुन्ना मन्गलम् प्रदिशन्तु मे ॥ 104 ॥
अथवा द्वादशादित्यास्-त्तथा द्वादश शक्तयः ।
रुषयो देवगन्धर्वाः पन्नगाप्स-रसाम् गणाः ॥ 105 ॥
ग्रामणयश्च तथा यक्षा राक्षसाश्-चासुरास्तथा ।
सप्त-सप्तगणाश्चैते सप्त-छन्दोमया हयाः ॥ 106 ॥
वाल्खिल्या दयश्चैव सर्वे शिवपदार्चकाः ।
सत्क्रुत्य-शिवयोराग्याम् मन्गलम् प्रदिशन्तु मे ॥ 107 ॥
ब्रह्माथ देवदेवस्य मूर्तिर्-भूमण्डलाधिपः ।
चतुह्षष्टि-गुणैश्वर्यो बुद्धितत्त्वे प्रतिष्ठितः ॥ 108
निर्गुणो गुणसन्कीर्णस्-तथैव गुणकेवलः ।
अविकारात्मको देवस्ततेस्-साधारणः पुरः ॥ 109 ॥
असाधारणकर्मा च स्रुष्टि-स्थिति-लयक्रमात् ।
भुवम् त्रिधा चतुर्द्धा च विभक्तः पन्चधा पुनः ॥
चतुर्थावरणे शम्भो पूजितश्च सहानुगैः ।
शिवप्रियः शिवासक्तश्-शिवपादार्चने रतः ॥ 111 ॥
सत्क्रुत्य शिवयोराग्याम् स मे दिशतु मन्गलम् ।
हिरण्यगर्भो लोकेशो विराट् कालश्च पूरुषः ॥ 112 ॥
सनत्कुमारः सनकः सनन्दश्च सनातनः ।
प्रजानाम् पतयश्चैव दक्षाद्या ब्रह्मसूनवः ॥ 113 ॥
एकादश सपत्नीका धर्मस्-सन्कल्प एव च ।
शिवार्चन-रताश्-चैते शिवभक्ति-परायणाः ॥ 114 ॥
शिवाग्या-वशगास्-सर्वे दिशन्तु मम मन्गलम् ।
चत्वारश्च तथा वेदास्-सेतिहास-पुराणकाः ॥ 115 ॥
धर्म-शास्त्राणि विद्याभिर्-वैदिकीभिस्-समन्विताः ।
परस्पर-विरुद्धार्थाः शिव-प्रक्रुति-पादकाः ॥ 116 ॥
सत्क्रुत्य शिवयोराग्याम् मन्गलम् प्रदिशन्तु मे ।
अथ रुद्रो महादेवः शम्भोर्-मूर्तिगरीयसी ॥ 117 ॥
वाह्नेय-मन्डलाधीशः पौरुषेश्वर्य-वान्प्रभुः ।
शिवाभिमान-सम्पन्नो निर्गुणस्-त्रिगुणात्मकः ॥ 118 ॥
केवलम् सात्त्विकश्चापि राजसश्चैव तामसः ।
अविकाररतः पूर्वम् ततस्तु समविक्रियः ॥ 119 ॥
असाधारणकर्मा च स्रुष्ट्यादि-करणात्-प्रुथकः ।
ब्रह्मणोपि शिरश्छेत्ता जनकस्तस्य तत्सुतः ॥ 120 ॥
जनकस्-तनयश्चापि विष्णोरपि नियामकः ।
bodhakashcha tayornityam-anugrahakarah prabhuh | 121 ||
अन्डस्यान्तर्-बहिर्वर्ती रुद्रो लोकद्वयाधिपः ।
शिवप्रियः शिवासक्तः शिव-पादार्चने रतः ॥ 122 ॥
शिवस्याग्याम् पुरस्क्रुत्य स मे दिशतु मन्गलम् ।
तस्य ब्रह्म षडन्गानि विद्येशान्तम् तथाष्टकम् ॥ 123 ॥
चत्वारो मूर्तिभेदाश्च शिवपूर्वाः शिवार्चकाः ।
शिवो भवो हरश्चैव म्रुडश्चैव तथापरः ।
शिवस्याग्याम् पुरस्क्रुत्य मन्गलम् प्रदिशन्तु मे ॥ 124 ॥
अथ विष्णुर्-महेषस्य शिवस्यैव पर तनुः ।
वारि-तत्त्वाधिपः साक्षाद्-अव्यक्त-पदसम्स्थितः ॥ 125 ॥
निर्गुणस्-सत्त्व-बहुलस्-तथैव गुणकेवलः ।
अविकाराभिमानी च त्रिसाधारण-विक्रयः ॥ 126 ॥
असाधारण-कर्मा च स्रुष्ट्यादि-करणात्-प्रुथक् ।
दक्षिणान्ग-भवेनानि स्पर्द्धमानः स्वयम्भुवा ॥ 127 ॥
आद्येन ब्रह्मणा साक्षात्स्रुष्टः स्रष्टा च तस्य तु ।
अन्डस्यान्तर्-बहिर्वर्ती विष्णुर्-लोकद्-वयाधिपः ॥ 128 ॥
असुरान्तकरश्चक्री शक्रस्यापि तथानुजः ।
प्रादुर्भूतश्च दशधा भ्रुगु-शापच्छलादिह ॥ 129 ॥
भूभार-निग्रहार्थाय स्वेच्छयावात-रक्षितौ ।
अप्रमेयबलो मायी मायया मोहयन्जगत् ॥ 130 ॥
मूर्तिम् क्रुत्वा महाविष्णुम् सदाशिष्णुमथापि वा ।
वैष्णवैः पूजितो नित्यम् मूर्तित्रय-मयासने ॥ 132 ॥
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ।
शिवस्याग्याम् पुरस्क्रुत्य स मे दिशतु मन्गलम् ॥ 132 ॥
वासुदेवो अनिरुद्धश्च प्रद्युम्नश्च ततः परः ।
सन्कर्षणस्-समाख्याताश्-चतस्रो मूर्तयो हरेः ॥ 133 ॥
मत्स्यः कूर्मो वराहश्च नारसिम्हो अथ वामनः ।
रामत्रयम् तथा क्रुष्णो विष्णुस्-तुरग-वक्त्रकः ॥ 134 ॥
चक्रम् नारायणस्यास्त्रम् पान्चजन्यम् च शार्णगकम् ।
सत्क्रुत्य शिवयोराग्याम् मन्गलम् प्रदिशन्तु मे ॥ 135 ॥
प्रभा सरस्वती गौरी लक्ष्मीश्च शिवभाविता ।
शिवयोः शासनादेता मन्गलम् प्रदिशन्तु मे ॥ 136 ॥
इन्द्रो अग्निश्च यमश्चैव निर्रुतिर्-वरुणस्तथा ।
वायुः सोमः कुबेरश्च तथेशानस्-त्रिशूलध्रुक् ॥ 137 ॥
सर्वे शिवार्चनरताः शिवसद्भाव-भाविताः ।
सत्क्रुत्य शिवयोराग्याम् मन्गलम् प्रदिशन्तु मे ॥ 138 ॥
त्रिशूलमथ वज्रम् च तथा परशुसायकौ ।
खड्ग-पाशान्कुशाश्-चैव पिनाकश्-चायुधोत्तमः ॥
दिव्यायुधानि देवस्य दैव्याश्चैतानि नित्यशः ।
सत्क्रुत्य शिवयोराग्याम् रक्षाम् कुर्वन्तु मे सदा ॥ 140 ॥
व्रुषरूपधरो देवः सौरभेयो महाबलः ।
वड-व्याख्यानल-स्पर्द्धाम् पन्च-गोमात्रुभिर्-व्रुतः ॥
वाहनत्व-मनुप्राप्तस्-तपसा परमेशयोः ।
तयोराग्याम् पुरस्क्रुत्य स मे कामम् प्रयच्छतु ॥ 142 ॥
नन्दा सुनन्दा सुरभिः सुशीला सुमनास्तथा ।
पन्चगोमातरस्त्वेता-श्शिवलोके व्यवस्थिताः ॥ 143 ॥
शिवभक्तिपरा नित्यम् शिवार्चन-परायणाः ।
शिवयोः शासनादेव दिशन्तु मम वान्छितम् ॥ 144 ॥
क्षेत्रपालो महातेजा नील जीमूत-सन्निभः ।
दम्ष्ट्राकराल-वदनः स्फुरद्रक्ताधरो-ज्ज्वलः ॥ 145 ॥
रक्तोर्द्ध्व-मूर्द्धजः श्रीमान्-भ्रुकुटी-कुटिलेक्षणः ।
रक्त-व्रुत्त-त्रिनयनः शशि-पन्नग-भूषणः ॥ 146 ॥
नग्नस्-त्रिशूल-पाशासि-कपालोद्यत-पाणिकः ।
भैरवो भैरवेः सिद्धैर्-योगिनीभिश्च सम्व्रुतः ॥ 147 ॥
क्षेत्रे-क्षेत्रे समासीनः स्थितो यो रक्षकस्-सताम् ।
शिवप्रणाम-परमः शिवसद्भाव-भावितः ॥ 148 ॥
शिवश्रितान्-विशेषेण रक्षन्-पुत्रानि-वौरसान् ।
सत्क्रुत्य शिवयोराग्याम् स मे दिशतु मन्गलम् ॥ 149 ॥
तालजणघाद्य-यस्तस्य प्रथमावरणे-र्चिताः ।
सत्क्रुत्य शिवयोराग्याम् चत्वारः समवन्तु माम् ॥ 150 ॥
भैरवाद्याश्च ये चान्ये समन्तात्तस्य वेष्टिताः ।
ते अपि मामनु-ग्रुह्णन्तु शिवशासन-गौरवात् ॥ 151 ॥
नारद्याश्च मुनयो दिव्या देवैश्च पूजिताः ।
साध्या मागाश्च ये देवा जनलोक-निवासिनः ॥ 152 ॥
विनिव्रुत्ताधि-काराश्च महर्लोक-निवासिनः ।
सप्तर्षयस्-तथान्ये वै वैमानिक-गुणैस्सह ॥ 153 ॥
सर्वे शिवार्चनरताः शिवाग्या-वशवर्तिनः ।
शिवयोराग्यया मह्यम् दिशतुम् मम कान्क्षितम् ॥ 154 ॥
गन्धर्वाद्याः पिशाचान्ताश्-चतस्त्रो देवयोनयः ।
सिद्धा विद्याधराद्याश्च ये अपि चान्ये नभश्चराः ॥
असुरा राक्षसाश्-चैव पाताल-तलवासिनः ।
अनन्ताद्याश्च नागेन्द्रा वैनतेयादयो द्विजाः ॥ 156 ॥
कूष्मान्डाः प्रेतवेताला ग्रहा भूतगणाः परे ।
डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि ताद्रुशाः ॥ 157 ॥
क्षेत्राराम-ग्रुहादीनि तीर्थान्यायतनानि च ।
द्वीपाः समुद्रा नद्यश्च नदाश्चान्ये सराम्सि च ॥
गिरयश्च सुमेर्वाद्याः कननानि समन्ततः ।
पशवः पक्षिणो व्रुक्षाः क्रुमि-कीटादयो म्रुगाः ॥ 159 ॥
भुवनान्यपि सर्वाणि भुवनानाम्-अधीश्वरः ।
अन्डान्यावरणैस्-सार्द्धं मासाश्च दश दिग्गजाः ॥
वर्णाः पदानि मन्त्राश्च तत्त्वान्यपि सहाधिपैः ।
ब्रह्मान्ड-धारका रुद्रा रुद्राश्चान्ये सशक्तिकाः ॥ 161 ॥
यच्च किन्चिज्-जगत्यस्मिन्-द्रुष्टम् चानुमितम् श्रुतम् ।
सर्वे कामम् प्रयच्छन्तु शिवयोरेव शासनात् ॥ 162 ॥
अथ विद्या परा शैवी पशुपाश-विमोचिनी ।
पन्चार्थ-सन्ग्यिता दिव्या पशुविद्या-बहिष्क्रुता ॥ 163 ॥
शास्त्रम् च शिवधर्माख्यम् धर्माख्यम् च तदुत्तरम् ।
शैवाख्यम् शिवधर्माख्यम् पुराणम् श्रुतिसम्मितम् ॥
शैवागमाश्च ये चान्ये कामिकाद्याश्-चतुर्विधाः ।
शिवाभ्याम्-अविशेषेण सत्क्रुत्येह समर्चिताः ॥ 165 ॥
ताभ्यामेव समाग्याता ममाभि-प्रेतसिद्धये ।
कर्मेदम्-अनुमन्यन्ताम् सफलम् साध्वनुष्ठितम् ॥ 166 ॥
श्वेताद्या नकुलीशान्ताः सशिष्याश्चापि देशिकाः ।
तत्सन्ततीया गुरवो विशेषाद्गुरवो मम ॥ 167 ॥
शैवा माहेश्वराश्-चैव ग्यान-कर्म-परायणाः ।
कर्मेद्-अमनुमन्यन्ताम् सफलम् साध्वनुष्ठितम् ॥ 168 ॥
लौकिका ब्राह्मणास्-सर्वे क्षत्रियाश्च विशः क्रमात् ।
वेदवेदान्ग-तत्त्वग्याः सर्वशास्त्र-विशारदाः ॥ 169 ॥
सान्ख्या वैशेषिकाश्-चैव यौगा नैयायिका नराः ।
सौरा ब्रह्मास्तथा रौद्रा वैष्णवाश्-चापरे नराः ॥
शिष्टाः सर्वे विशिष्टा च शिवशासनयम्-त्रिताः ।
कर्मेदम्-अनुमन्यन्ताम् ममाभि-प्रेत-साधकम् ॥ 171 ॥
शैवाः सिद्धान्त-मार्गस्थाः शैवाः पाशुपतास्तथा ।
शैवा महाव्रतधराः शैवाः कापालिकाः परे ॥ 172 ॥
शिवाग्यापालकाः पूज्या ममापि शिवशासनात् ।
सर्वे ममानुग्रुह्णन्तु शम्सन्तु सफलक्रियाम् ॥ 173 ॥
दक्षिण-ग्याननिष्ठाश्च दक्षिणोत्तर-मार्गगाः ।
अविरोधेन वर्तन्ताम् मन्त्रश्रेयो अर्थिनो मम ॥ 174 ॥
नास्तिकाश्च शठाश्चैव क्रुतघ्नाश्चैव तामसाः ।
pAShanDAsh-चाति-पापाश्च वर्तन्ताम् दूरतो मम ॥
बहुभिः किम् स्तुतैरत्र ये अपि के अपिचिद्-आस्तिकाः ।
सर्वे मामनुग्रुह्णन्तु सन्तः शम्सन्तु मन्गलम् ॥ 176 ॥
नमश्शिवाय साम्बाय ससुतायादि-हेतवे ।
पन्चावरण-रूपेण प्रपन्चेना-व्रुताय ते ॥ 177 ॥
इत्युक्त्वा दन्डवद्-भूमौ प्रणिपत्य शिवम् शिवाम् ।
जपेत्-पन्चाक्षरीम् विद्याम्-अष्टोत्तर-शतावराम् ॥ 178 ॥
तथैव शक्तिविद्याम् च जपित्वा तत्समर्पणम् ।
क्रुत्वा तम् क्षमयित्वेशम् पूजाशेषम् समापयेत् ॥ 179 ॥
एतत्-पुण्यतमम् स्तोत्रम् शिवयोर्-ह्रुदयन्गमम् ।
सर्वाभीष्ट-प्रदम् साक्षाद्-भुक्ति-मुक्तैक्य-साधनम् ॥
य इदम् कीर्तयेन्-नित्यम् श्रुणुयाद्वा समाहितः ।
स विधूयाशु पापानि शिव-सायुज्यम्-आप्नुयात् ॥ 181 ॥
गोघ्नश्चैव क्रुतघ्नश्च वीरहा भ्रूणहापि वा ।
शरणागत-घाती च मित्र-विश्रम्भ-घातकः ॥ 182 ॥
दुष्ट-पाप-समाचारो मात्रुहा पित्रुहापि वा ।
स्तवेनानेन जप्तेन तत्तत्-पापात्-प्रमुच्यते ॥ 183 ॥
दुह्स्वप्नादि-महानर्थ-सूचकेषु भयेषु च ।
यदि सन्कीर्तयेद्-एतन्न ततो नार्थ-भाग्भवेत् ॥ 184 ॥
आयुर्-आरोग्यम्-ऐश्वर्यम् यच्चान्यदपि वान्छितम् ।
स्तोत्रस्यास्य जपे तिष्ठम्स्-तत्सर्वम् लभते नरः ॥ 185 ॥
असम्पूज्य शिवस्तोत्रम् जपात्-फल-मुदाह्रुतम् ।
सम्पूज्य च जपे तस्य फलम् वक्तुम् न शक्यते ॥ 186 ॥
आस्तामियम् फलावाप्तिर्-अस्मिन् सन्कीर्तिते सति ।
सार्द्धम्-अम्बिकया देवः श्रुत्यैवम् दिवि तिष्ठति ॥ 187 ॥
तस्मान्-नभसि सम्पूज्य देवम् देवम् सहोमया ।
क्रुतान्जलिपुटस्-तिष्ठम् स्तोत्रम्-एतद्-उदीरयेत् ॥ 188 ॥

|| इति श्रीशिव महापुराणे सप्तम्याम् वायवीय-सम्हितायाम् उत्तरखण्डे शिव-महास्तोत्रवर्णनम्
नामैक-त्रिम्शो अध्यायः ॥

OM NAMAH SHIVAYA

No comments: