Wednesday, May 3, 2017

Sita Ashtottara Shatanamavali

sītāṣṭōttaraśatanāmāvaliḥ

ōṃ śrīsītāyai namaḥ
ōṃ jānakyai namaḥ
ōṃ dēvyai namaḥ
ōṃ vaidēhyai namaḥ
ōṃ rāghavapriyāyai namaḥ
ōṃ ramāyai namaḥ
ōṃ avanisutāyai namaḥ
ōṃ rāmāyai namaḥ
ōṃ rākṣasāntaprakāriṇyai namaḥ
ōṃ ratnaguptāyai namaḥ
ōṃ mātuluṅgyai namaḥ
ōṃ maithilyai namaḥ
ōṃ bhaktatōṣadāyai namaḥ
ōṃ padmākṣajāyai namaḥ
ōṃ kañjanētrāyai namaḥ
ōṃ smitāsyāyai namaḥ
ōṃ nūpurasvanāyai namaḥ
ōṃ vaikuṇṭhanilayāyai namaḥ
ōṃ māyai namaḥ
ōṃ śriyai namaḥ
ōṃ muktidāyai namaḥ
ōṃ kāmapūraṇyai namaḥ
ōṃ nṛpātmajāyai namaḥ
ōṃ hēmavarṇāyai namaḥ
ōṃ mṛdulāṅgyai namaḥ
ōṃ subhāṣiṇyai namaḥ
ōṃ kuśāmbikāyai namaḥ
ōṃ divyadāyai namaḥ
ōṃ lavamātrē namaḥ
ōṃ manōharāyai namaḥ
ōṃ hanumadvanditapadāyai namaḥ
ōṃ mugdhāyai namaḥ
ōṃ kēyūradhāriṇyai namaḥ
ōṃ aśōkavanamadhyasthāyai namaḥ
ōṃ rāvaṇādikamōhinyai namaḥ
ōṃ vimānasaṃsthitāyai namaḥ
ōṃ subhruvē namaḥ
ōṃ sukēśyai namaḥ
ōṃ raśanānvitāyai namaḥ
ōṃ rajōrūpāyai namaḥ
ōṃ sattvarūpāyai namaḥ
ōṃ tāmasyai namaḥ
ōṃ vahnivāsinyai namaḥ
ōṃ hēmamṛgāsaktacittāyai namaḥ
ōṃ vālmīkyāśramavāsinyai namaḥ
ōṃ pativratāyai namaḥ
ōṃ mahāmāyāyai namaḥ
ōṃ pītakauśēyavāsinyai namaḥ
ōṃ mṛganētrāyai namaḥ
ōṃ bimbōṣṭhyai namaḥ
ōṃ dhanurvidyāviśāradāyai namaḥ
ōṃ saumyarūpāyai namaḥ
ōṃ daśarathasnuṣāyai namaḥ
ōṃ cāmaravījitāyai namaḥ
ōṃ sumēdhāduhitrē namaḥ
ōṃ divyarūpāyai namaḥ
ōṃ trailōkyapālinyai namaḥ
ōṃ annapūrṇāyai namaḥ
ōṃ mahālakṣmyai namaḥ
ōṃ dhiyai namaḥ
ōṃ lajjāyai namaḥ
ōṃ sarasvatyai namaḥ
ōṃ śāntyai namaḥ
ōṃ puṣṭyai namaḥ
ōṃ kṣamāyai namaḥ
ōṃ gauryai namaḥ
ōṃ prabhāyai namaḥ
ōṃ ayōdhyānivāsinyai namaḥ
ōṃ vasantaśītalāyai namaḥ
ōṃ gauryai namaḥ
ōṃ snānasantuṣṭamānasāyai namaḥ
ōṃ ramānāmabhadrasaṃsthāyai namaḥ
ōṃ hēmakumbhapayōdharāyai namaḥ
ōṃ surārcitāyai namaḥ
ōṃ dhṛtyai namaḥ
ōṃ kāntyai namaḥ
ōṃ smṛtyai namaḥ
ōṃ mēdhāyai namaḥ
ōṃ vibhāvaryai namaḥ
ōṃ laghūdarāyai namaḥ
ōṃ varārōhāyai namaḥ
ōṃ hēmakaṅkaṇamaṇḍitāyai namaḥ
ōṃ dvijapatnyarpitanijabhūṣāyai namaḥ
ōṃ rāghavatōṣiṇyai namaḥ
ōṃ śrīrāmasēvāniratāyai namaḥ
ōṃ ratnatāṭaṅkadhāriṇyai namaḥ
ōṃ rāmavāmāṅgasaṃsthāyai namaḥ
ōṃ rāmacandraikarañjanyai namaḥ
ōṃ sarayūjalasaṅkrīḍākāriṇyai namaḥ
ōṃ rāmamōhinyai namaḥ
ōṃ suvarṇatulitāyai namaḥ
ōṃ puṇyāyai namaḥ
ōṃ puṇyakīrtyai namaḥ
ōṃ kalāvatyai namaḥ
ōṃ kalakaṇṭhāyai namaḥ
ōṃ kambukaṇṭhāyai namaḥ
ōṃ rambhōrvai namaḥ
ōṃ gajagāminyai namaḥ
ōṃ rāmārpitamanāyai namaḥ
ōṃ rāmavanditāyai namaḥ
ōṃ rāmavallabhāyai namaḥ
ōṃ śrīrāmapadacihnāṅkāyai namaḥ
ōṃ rāmarāmētibhāṣiṇyai namaḥ
ōṃ rāmaparyaṅkaśayanāyai namaḥ
ōṃ rāmāṅghrikṣālinyai namaḥ
ōṃ varāyai namaḥ
ōṃ kāmadhēnvannasantuṣṭāyai namaḥ
ōṃ mātuluṅgakarē dhṛtāyai namaḥ
ōṃ divyacandanasaṃsthāyai namaḥ
ōṃ śriyai namaḥ
ōṃ mūlakāsuramardinyai namaḥ

|| iti śrī ānandarāmāyaṇē śrī sītāṣṭōttaraśatanāmāvaliḥ sampūrṇā ||

No comments: