Thursday, August 24, 2017

Varahamukhi Stavah

varaahamukhee stavah

kuvalayanibhaa kausheyaardhorukaa mukuTojjvalaa
halamusalinee sadbhaktebhyo varaabhayadaayinee |
kapilanayanaa madhye kshaamaa kaThoraghanastanee
jayati jagataam maatah saa te varaahamukhee tanuh || 1 ||
tarati vipado ghoraa dooraat parihriyate bhayah
khalitamatibhih bhootapretaih svayam vriyate shriyaa |
kshapayati ripooneeshTe vaachaam raNe labhate jayam
vashayati jagat sarvam vaaraahi yah tvayi bhaktimaan || 2 ||
stimitagatayah seedadvaachah parichyuta hetayah
kshubhita hrudayaah sadyo nashyaddrusho galitaujasah |
bhayaparavashaa bhagnotsaahaah paraahata paurushaa
bhagavati purastvat bhaktaanaam bhavanti virodhinah || 3 ||
kisalaya mrudurhastah klishyate kandukaleelayaa
bhagavati mahaabhaarah kreeDaa saroruhameva te |
tadapi musalam dhatse haste halam samayadruhaam
harasi cha tadaaghaataih praaNaanaho tava saahasam || 4 ||
janani niyatasthaane tvadvaama dakshiNapaarshvayoh
mrudu bhujalataa mandotkshepa praNartita chaamare |
satatamudite guhyaachaaradruhaam rudhiraasavaih
rupashamayataam shatroon sarvaanubhe mama devate || 5 ||
haratu duritam kshetraadheeshah svashaasana vidvishaam
rudhiramadiraamattah praaNopahaara balipriyah |
avirata chaTatkurvat damshTraasthi koTiraTanmuko
bhagavati sa te chanDochchanDah sadaa puratah sthitah || 6 ||
kshubhitamakaraih veecheehastopa ruddhaparasparaih
chaturadadhibhih kraantaa kalpaanta durlalitodakai |
janani katham uttishThet paataala sadmabilaadilaa
tava tu kuTile damshTraakoTee na chedavalambanam || 7 ||
tamasi bahule shoonyaaTavyaam pishaacha nishaachara
pramatha kalahe chora vyaaghroragadvipa samkaTe |
kshubhitamanasah kshudrasyai kaakino api kuto bhayam
sakrudapi mukhe maatah tvannaama sannihitam yadi || 8 ||
viditavibhavam hrudyaih padmaih varaahamukhee stavam
sakala phaladam poorNam mantraaksharaih imameva ya |
paThati sa paTuh praapnotya aayushchiram kavitaam priyaam
suta sukha dhana aarogyam keertim shriyam jayam urvaraam||9||
|| iti shree varaahamukhee stavah sampoorNam ||

OM Varahaya namah


No comments: