Thursday, July 25, 2013

Ganesha Kavacham from Ganesha purana

eṣoti capalo daityān bālyepi nāśayatyaho |
agre kiṃ karma karteti na jāne munisattama || 1 ||
daityā nānāvidhā duṣṭāssādhu devadrumaḥ khalāḥ |
atosya kaṇṭhe kiñcittyaṃ rakṣāṃ sambaddhumarhasi || 2 ||
dhyāyet siṃhagataṃ vināyakamamuṃ digbāhu mādye yuge
tretāyāṃ tu mayūra vāhanamamuṃ ṣaḍbāhukaṃ siddhidam | ī
dvāparetu gajānanaṃ yugabhujaṃ raktāṅgarāgaṃ vibhum turye
tu dvibhujaṃ sitāṅgaruciraṃ sarvārthadaṃ sarvadā || 3 ||
vināyaka śśikhāmpātu paramātmā parātparaḥ |
atisundara kāyastu mastakaṃ sumahotkaṭaḥ || 4 ||
lalāṭaṃ kaśyapaḥ pātu bhrūyugaṃ tu mahodaraḥ |
nayane bālacandrastu gajāsyastyoṣṭha pallavau || 5 ||
jihvāṃ pātu gajakrīḍaścubukaṃ girijāsutaḥ |
vācaṃ vināyakaḥ pātu dantān– rakṣatu durmukhaḥ || 6 ||
śravaṇau pāśapāṇistu nāsikāṃ cintitārthadaḥ |
gaṇeśastu mukhaṃ pātu kaṇṭhaṃ pātu gaṇādhipaḥ || 7 ||
skandhau pātu gajaskandhaḥ stane vighnavināśanaḥ |
hṛdayaṃ gaṇanāthastu herambo jaṭharaṃ mahān || 8 ||
dharādharaḥ pātu pārśvau pṛṣṭhaṃ vighnaharaśśubhaḥ |
liṅgaṃ guhyaṃ sadā pātu vakratuṇḍo mahābalaḥ || 9 ||
gajakrīḍo jānu jaṅgho ūrū maṅgaḷakīrtimān |
ekadanto mahābuddhiḥ pādau gulphau sadāvatu || 10 ||
kṣipra prasādano bāhu pāṇī āśāprapūrakaḥ |
aṅguḷīśca nakhān pātu padmahasto rināśanaḥ || 11 ||
sarvāṅgāni mayūreśo viśvavyāpī sadāvatu |
anuktamapi yat sthānaṃ dhūmaketuḥ sadāvatu || 12 ||
āmodastvagrataḥ pātu pramodaḥ pṛṣṭhatovatu |
prācyāṃ rakṣatu buddhīśa āgneyyāṃ siddhidāyakaḥ || 13 ||
dakṣiṇasyāmumāputro naiṛtyāṃ tu gaṇeśvaraḥ |
pratīcyāṃ vighnahartā vyādvāyavyāṃ gajakarṇakaḥ || 14 ||
kauberyāṃ nidhipaḥ pāyādīśānyāviśanandanaḥ |
divāvyādekadanta stu rātrau sandhyāsu yaḥvighnahṛt || 15 ||
rākṣasāsura betāḷa graha bhūta piśācataḥ |
pāśāṅkuśadharaḥ pātu rajassattvatamassmṛtīḥ || 16 ||
ṅñānaṃ dharmaṃ ca lakṣmī ca lajjāṃ kīrtiṃ tathā kulam | 
vapurdhanaṃ ca dhānyaṃ ca gṛhaṃ dārāssutānsakhīn || 17 ||
sarvāyudha dharaḥ pautrān mayūreśo vatāt sadā |
kapilo jānukaṃ pātu gajāśvān vikaṭovatu || 18 ||
bhūrjapatre likhitvedaṃ yaḥ kaṇṭhe dhārayet sudhīḥ |
na bhayaṃ jāyate tasya yakṣa rakṣaḥ piśācataḥ || 19 ||
trisandhyaṃ japate yastu vajrasāra tanurbhavet |
yātrākāle paṭhedyastu nirvighnena phalaṃ labhet || 20 ||
yuddhakāle paṭhedyastu vijayaṃ cāpnuyāddhruvam |
māraṇoccāṭanākarṣa stambha mohana karmaṇi || 21 ||
saptavāraṃ japedetaddanānāmekaviṃśatiḥ |
tattatphalamavāpnoti sādhako nātra saṃśayaḥ || 22 ||
ekaviṃśativāraṃ ca paṭhettāvaddināni yaḥ |
kārāgṛhagataṃ sadyo rāṅñāvadhyaṃ ca mocayot || 23 ||
rājadarśana veḷāyāṃ paṭhedetat trivārataḥ |
sa rājānaṃ vaśaṃ nītvā prakṛtīśca sabhāṃ jayet || 24 ||
idaṃ gaṇeśakavacaṃ kaśyapena saviritam |
mudgalāya ca te nātha māṇḍavyāya maharṣaye || 25 ||
mahyaṃ sa prāha kṛpayā kavacaṃ sarva siddhidam |
na deyaṃ bhaktihīnāya deyaṃ śraddhāvate śubham || 26 ||
anenāsya kṛtā rakṣā na bādhāsya bhavet vyācit |
rākṣasāsura betāḷa daitya dānava sambhavāḥ || 27 ||
|| iti śrī gaṇeśapurāṇe śrī gaṇeśa kavacaṃ sampūrṇam ||

No comments: