Saturday, August 30, 2014

Vakratunda Ganesha Kavacham

mouli maheshaputro avyaadbhaalam paatu vinaayakaha |
trinetrah paatu me netre shoorpakarNo avatu shrutee || 1 ||
herambo rakshatu ghraaNam mukham paatu gajaananaha |
jivhaam paatu gaNesho me kanTham shreekanTha vallabhaha ||
skandhou mahaabalah paatu vighnahaa paatu me bhujou |
karou parashubhrut paatu hrudayam skandapoorvajaha || 3 ||
madhyam lambodarah paatu naabhim sindoora bhooshitaha |
jaghanam paarvateeputrah sakthinee paatu paashabhrut || 4 ||
jaanunee jagataam naatho janghe mooshaka vaahanaha |
paadou padmaasanah paatu paadaaho daitya darpahaa || 5 ||
ekadanto agratah paatu prushThe paatu gaNaadhipaha |
paashvaryoh modakaahaaro digvadikshu cha siddhidaha || 6 ||
vajratah tishThato vaapi jaagratah svapato ashnataha |
chaturthee vallabho devah paatu me bhukti muktidaha || 7 ||
idam pavitram stotram cha chaturthyaam niyatah paThet |
sindooraraktah kusumaih doorvayaa poojya vighnapam || 8 ||
raajaa raajasuto raajapatnee mantree kulam chalam |
tasyaavashyam bhaved vashyam vighnaraaja prasaadataha || 9 ||
sa mantra yantram yah stotram kare samlikhya dhaarayet |
dhana dhaanya samruddhih syaat tasya naah tyatra samshayaha || 10 ||
asya mantraha |
aim kleem hreem vakratunDaaya hum |
rasalaksham sadaikaagryah shaDanganyaasa poorvakam |
hutvaa tadante vidhivat ashTa dravyam payo ghrutam || 11 ||
yam yam kaamam abhidhyaayan kurute karma kinchana |
tam tam sarvam avaapnoti vakratunDa prasaadataha || 12 ||
bhrugu praNeetam yah stotram paThate bhuvi maanavaha |
bhavet vyaahat aishvaryah sa gaNesha prasaadataha || 13 ||
|| iti vakratunDa gaNesha kavacham sampoorNam ||


No comments: