Thursday, January 14, 2016

Surya Kavacha from Padma Purana

om asya shree soorya kavacha mahaa mantrasya agastyo bhagavaana rushihi |
अनुश्टुप् छन्दह । सूर्यो देवता । श्रीम् बीजम् । णीम् शक्तिहि । सूम् कीलकम् । सूर्य प्रसाद सिद्ध्यर्थे जपे विनियोगह ॥

करन्यासह - सूर्याय अन्गुश्टाभ्याम् नमह ।
tejomoortaye tarjaneebhyaam namaha |
varadaaya madhyamaabhyaam namaa |
hamsaaya anaamikaabhyaam namaha |
शान्ताय कनिश्ठिकाभ्याम् नमह ।
कर्मसाक्षिणे करतल करप्रुश्ठाभ्याम् नमह ॥

anganyaasaha - sooryaaya hrudayaaya namaha |
tejomoortaye shirase svaahaa |
अरदाय शिखायै वशट् ।
hamsaaya kavachaaya hum |
shaantaaya netratrayaaya voushaT |
कर्मसाक्षिणे अस्त्राय फट् ।
bhoorbhuvassuvaromiti digbandhaha ||

dhyaanam - japaakusuma sankaasham dvibhujam padmahastakam |
sindoora ambara maalyam cha rakta gandha anulepanam
माणिक्य रत्न खचित सर्वाभरण भूशितम् ।
सप्त अश्व रथ वाहम् च मेरुम् यातम् प्रदक्षिणम् ।
देव असुर वरैर्वद्यम् रश्मिभिः परिवेश्टितम् ।
सूर्य ध्यात्वा सुवर्णाभ पठेश्च कवचम् मुदा ॥

अथ कवचम् - घ्रुणिः पातु शिरोदेशम् सूर्यः पातु ललाटकम् ।
aadityo lochane paatu shrutee paatu divaakaraha |
घ्राणम् पातु सदा भानुः मुखम् पातु सदा रविहि ।
जिह्वाम् पातु जगन्नेत्रः कन्ठम् पातु विभावसुहु ।
skandhou grahapatih paatu bhujou paatu prabhaakaraha |
karaavabjakarah paatu hrudayam paatu bhaanumaan |
मध्यम् पातु सुसप्ताश्वो नाभिम् पातु नभोमणिहि ।
द्वादशात्मा कटिम् पातु सविता पातु सक्थिनी ।
ऊरु पातु सुर श्रेश्ठो जानुनी पातु भास्करह ।
जन्घे मे पातु मार्तान्डो गुल्फौ पातु त्विशाम्पतिहि ।
पादौ दिनमणिः पातु पातु मित्रोखिलम् वपुहु ।
आदित्य कवचम् पुण्यम् अभेद्यम् वज्रसन्निभम् ।
यो धारयति पुण्यात्मा भक्तिमान् स तु मानवह ।
sarvaroga bhayaadibhyo muchyate naatra samshayaha |
samvatsaram upaasitvaa saamraajya padaveem labhet ||

अनेक रत्न सम्युक्तम् स्वर्ण माणिक्य विभूशणम् ।
कल्प व्रुक्ष समाकीर्णम् कदम्ब कुसुम प्रभम् ।
अशेश रोग शान्त्यर्थम् सूर्यम् ध्यायेत् मन्डले ।
सिन्धूर वर्णाय सुमन्डलाय सुवर्ण रत्न आभरणाय तुभ्यम् ।
पद्माभि नेत्राय सुपन्कजाय ब्रह्मेन्द्र नारायण शन्कराय ।
सम्रक्त चूर्ण ससुवर्ण तोयम् सकुम्कुम आभम् सकुशम् सपुश्पम् ।
pradattam aadaaya cha hemapaatre sahasrabhaano bhagavaan praseeda ||

 || इति श्री पद्मपुराणे सूर्य कवचम् सम्पूर्णम् ॥

Om Suryaaya namaha




1 comment:

Unknown said...

Are the Karanyasa's right here? They all end in Namaha here for Surya.