Friday, February 12, 2016

Saraswati Stuti by Yajnavalkya

krupaam kurum jaganmaatarmevam hatatejasam |
gurushaapaat smrutibhrashTam vidyaaheenam cha duhkhitam ||
gyaanam dehi smrutim dehi vidyaam vidyaabhidevate |
pratibhaam kavitaam dehi shaktim shishya prabodhineem ||
granthakartrutva shaktim cha sushishya supratishThitam |
pratibhaam satsabhaayaam cha vichaarakshamataam shubham||
luptam sarvam daivavashaatraveebhootam punah kuru |
yathaankuram bhasmani cha karoti devataa punaha || 4 ||
brahmasvaroopaa paramaa jyotiroopaa sanaatanee |
sarvavidyaadhidevee yaa tasmai vaaNyai namo namaha || 5 ||
yayaa vinaa jagat sarvam shasvajjeevanmrutam sadaa |
gyaanaadhidevee yaa tasyai sarasvatyai namo namaha || 6 ||
yayaa vinaa jagat sarvam mookamunmuktavat sadaa |
vaagadhishThaatru devee yaa tasyai vaaNyai namo namaha ||
himachandana kundendu kumudaam bhoja sannibhaa |
varNaadhi devee yaa tasyai chaakshuraayai namo namaha || 8 ||

visargabindu maatraaNaam yadadhishThaanameva cha |
ityam tvam geeyase sadbhir bhaaratyai te namo namaha || 9 ||

yayaa vinaa sankhyaataa sankhyaam kartum na shakyate |
kaalasankhyaa svaroopaa yaa devee vyaakhyaadhishTaatru devataa || 10 ||
bhramasiddhaantaroopaa yaa tasyai devyai namo namaha |
smrutishaktih gyaanashaktih buddhishakti svaroopiNee || 11 ||
pratibhaa-kalpanaashaktiryaa cha tasmai namo namaha |
sanatkumaaro brahmaaNam gyaanam prapacCha yatra vai ||
babhoova jaDavatso api siddhaantam kartumakshamaha |
tadaa a ajagaama bhagavaanaatmaa shreekrushNa eeshvaraha ||
uvaacha sa cha taam stouhi vaaNeemishTaam prajaapate |
sa cha tushTaava tvaam brahmaachaagyayaa paramaatmanaha ||
chakaara tvatprasaadena tadaa siddhaanta muktamam |
yadaapyantam prapacCha gyaanamekam vasundharaa || 15 ||
babhoova mookavat so api siddhaantam kartumakshamaha |
tadaa tvaam sa cha tushTaava santrastah kashyapaagyayaa ||
tatashchakaara siddhaantam nirmalam bhramabhanjanam |
vyaasam puraaNasootram cha prapacCha vaalmeekam yadaa ||
mouneebhootah sa sasmaara tvaameva jagadambikaam |
tadaa chakaara siddhaantam tadvareNa muneeshvaraha || 18 ||
sampraapya nirmalam gyaanam pramaada dhvamsa kaaraNam |
puraaNasootram shrutvaa cha vyaasah krushNakalodbhavaha ||
tvaam sisheve cha dadhyou cha shatavarsham cha pushkare |
tadaa tvatto varam praapya satkaveendro babhoova ha || 20 ||
tadaa vedavibhaagam cha puraaNam cha chakaara sah |
yadaa mahendrah prapacCha tattvagyaanam sadaashivam ||
kshaNam tatvaameva samachintya tasmai gyaanam dadou vibhuhu |
prapacCha shabdashaastram cha mahendrashcha bruhaspatim ||
divyam varshasahasram cha sa tvaam dadhyou cha pushkare |
tadaa tvatto varam praapya divyavarsha sahasrakam || 23 ||
uvaacha shabdashaastram cha tadartham cha sureshvaram |
adhyaapitaashcha ye shishyaa airadheetam muneeshvarayeh ||
te cha tvaam parisamchitya pravartante sureshvareem |
tvam samstutaa poojitaa cha muneendraih manu maanavaihi ||
daityendraishcha suraishchaapi brahma vishNu shivaadibhihi |
jaDeebhootah sahasraasyah panchavaktrashchaturmukhaha ||
yaam stotum kimaham staumi taamekaasyena maanavaha |
ityuktvaa yaagyavalkyashcha bhaktinamraatma kandharaha ||
praNanaama niraahaaro rudoda cha muhurmuhuhu |
tadaa jyoteesvaroopaa saa tena drushTaapyuvaacha tam ||
sukaveendro bhavetyuktvaa vaikuNTham cha jagaamaha |
yaagyavalkya krutam vaaNee stotrametatu yah paThet || 29 ||
sa kaveendro mahaavaagmee bruhaspatisamo bhavet |
mahaa moorkhashcha durmedhaa varshamekam yadaa paThet |
sa panDitashcha medhaavee sukavishcha bhavet dhruvam ||

Om Aim Saraswatyai Namaha

No comments: