Saturday, March 9, 2013

Hara Hara Mahadev

om jaya gaṅgādhara hara śiva, jaya girijādhīśa śiva, jaya gaurīnātha |
tvaṁ māṁ pālaya nityaṁ,
tvaṁ māṁ pālaya śambho, kṛpayā jagadīśa
om hara hara hara mahādeva ||

Glory to Hara, Bearer of the Ganges. Glory to Shiva, Lord of Girija and Gauri. By your grace, Lord of the World, protect me forever.

kailāse giriśikhare kalpadrumavipine, śiva kalpadrumavipine
guñjati madhukara puñje, guñjati madhukarapuñje gahane |
kokilaḥ kūjati khelati, haṁsāvalilalitā racayati
kalākalāpaṁ racayati, kalākalāpaṁ nṛtyati mudasahitā |
om hara hara hara mahādeva ||
On Mount Kailas is a forest of wish-fulfilling trees, bees that make a sweet humming sound, cukoos sing and beautiful swans sport there. Peacocks spread their plumes and dance with joy.

tasmillalitasudeśe śālāmaṇiracitā, śiva śālāmapiracitā,
tanmadhye haranikaṭe tanmadhye haranikaṭe, gaurī mudasahitā |
krīḍāṁ racayati bhūṣāṁ rañjitanijamīśam,
śiva rañjitanijamīśaṁ
indrādikasurasevita brahmādikasurasevita,
praṇamati te śīrṣam,
om hara hara hara mahādeva ||
In that pleasant spot is a mansion bedecked with precious stones. There, Gauri plays near Hara, and pleases her Lord with her adornments.

vibudhavadhūrbahu nṛtyati hṛdaye mudasahitā,śiva hṛdaye mudasahitā,
kinnaragānaṁ kurute kinnaragānaṁ kurute, saptasvara sahitā |
dhinakata thai thai dhinakata mṛdaṅgaṁ vādayate,
śiva mṛdaṅgaṁ vādayate,kvaṇakvapalalitā veṇuṁ madhuraṁ nādayate |
om hara hara hara mahādeva ||
The wives of the Gods dance there, their hearts filled with joy. The celestial musicians sing melodies, the drums and flute produce sweet sounds.

kaṇa kaṇa-caraṇe racayati nūpuramujvalitaṁ,śivanūpuramujvalitaṁ.
cakrākāraṁ bhramayati cakrākāraṁ bhramayati,
kurute tāṁ dhikatām |
tāṁ tāṁ lupa-cupa tālaṁ nādayate,
śiva tālaṁ nādayate,
aṅguṣṭhāṅgulinādaṁ aṅguṣṭhāṅgulinādaṁ lāsyakatāṁ kurute |
om hara hara hara mahādeva |
|
The shining anklets with small bells make a jingling sound, the damsels, forming circles, sing and dance making sweet sounds with the clapping of their hands and snapping of the thumb and middle fingers.

karpuradyutigauraṁ pañcānanasahitam,śiva pañcānanasahitaṁ,
vinayana śaśadharamaule,
vinayana viṣadharamaule kaṇṭhayutam |
sundarajaṭākalāpaṁ pāvakayuta phālam,
śiva pāvakaśaśiphālaṁ,
ḍamarutriśūlapinākaṁ ḍamarutriśūlapinākaṁ karadhṛtanṛkapālam |
om hara hara hara mahādeva || 
O Shiva, You have the luster of shining camphor. You have five heads, three eyes, and the moon on Your crest. You have a serpent round Your neck. You have beautiful braided hair on Your head. Your forehead is adorned with fire. You hold the damaru, the trident, and the bow pinaka. You hold a human skull in Your hand.

śaṅkhananādaṁ kṛtvā jhallari nādayate, śiva jhallari nādayate,
nīrājayate brahmā, nīrājayate viṣṇurveda-ṛcaṁ paṭhate |
iti mṛducaraṇasarojaṁ hṛdi kamale dhṛtvā,
śiva hṛdi kamale dhṛtvā
avalokayati maheśaṁ, śivalokayati sureśaṁ, īśaṁ abhinatvā |
om hara hara mahādeva ||
The conch shell is blown; the metallic drum resounds. Brahma and Vishnu are waving lights and reciting the Vedic hymns before You. Thus having hailed His soft lotus feet and having bowed down to the Lord, one gazes steadily at the great God and at the Lord of gods with beneficience.

ruṇḍai racayati mālāṁ pannagamupavītaṁ, śiva pannagamupavītaṁ,
vāmavibhāge girijā, vāmavibhāge gaurī, rūpaṁ atilalitam |
sundarasakalaśarīre kṛtabhasmābharaṇaṁ,
śiva kṛta bhasmābharaṇam,iti vṛṣabhadhvajarūpaṁ, 
hara-śiva-śaṅkara-rūpaṁ tāpatrayaharaṇam |
om hara hara hara mahādeva ||
You adorn Yourself with a garland of skulls and wear a serpent as the sacred thread. Parvati is at Your left side. Your form is very beautiful. Your whole body is smeared with ashes. You have a bull in your banner. O Hara, the beneficial Bestower of bliss! You remove all miseries.

dhyānaṁ āratisamaye hṛdaye iti kṛtvā, śiva hṛdaye iti kṛtvā,
rāmaṁ trijaṭānāthaṁ, śambhuṁ vijaṭānāthaṁ īśaṁ abhinatvā |
saṅgītamevaṁ pratidinapaṭhanaṁ yaḥ kurute,
śiva paṭhanaṁ yaḥ kurute,
śivasāyujyaṁ gacchati, harasāyujyaṁ gacchati,
bhaktyā yaḥ śṛṇute |
om hara hara hara mahādeva ||
 
We meditate upon You, who sport in the hearts of devotees and who are the Lord of Trijata. We bow down to you the Lord. One who daily recites this song and one who hears it with devotion attains oneness with Shiva.

om jaya gaṅgādhara hara śiva,jaya girijādhīśa śiva, jaya gaurīnātha |
tvaṁ māṁ pālaya nityaṁ tvaṁ māṁ pālaya śambho
kṛpayā jagadīśa |
om hara hara hara mahādeva ||
Glory to Hara, the Bearer of the Ganges. Glory to Shiva, the Lord of Girija.
Glory to Shiva, the Lord of Gauri. By your mercy O Lord of the world, protect me forever.

No comments: