Friday, March 8, 2013

Shankara Stuti

viśvodbhavasthitilayādiṣu hetumekaṃ
gaurīpatiṃ viditatattvamanantakīrtim |
māyāśrayaṃ vigatamāyamacintyarūpaṃ
bodhasvarūpamalaṃ hi śivaṃ namāmi ||

vande śivaṃ taṃ prakṛteranādiṃ
praśāntamekaṃ puruṣottamaṃ hi |
svamāyayā kṛtsnamidaṃ hi sṛṣṭvā
nabhovadantarbahirāsthito yaḥ ||

vande vandanatuṣṭamānasamatipremapriyaṃ premadaṃ
pūrṇaṃ pūrṇakaraṃ prapūrṇanikhilaiśvaryaikavāsaṃ śivam |
satyaṃ satyamayaṃ trisatyavibhavaṃ satyapriyaṃ satyadaṃ
viṣṇubrahmanutaṃ svakīyakṛpayopāttākṛtiṃ śaṅkaram ||

vande mahānandamanantalīlaṃ
maheśvaraṃ sarvavibhuṃ mahāntam |
gaurīpriyaṃ kārtikavighnarāja-
samudbhavaṃ śaṅkaramādidevam ||

yo dhatte nijamāyayaiva bhuvanākāraṃ vikārojjhito
yasyāhuḥ karuṇākaṭākṣavibhavau svargāpavargābhidhau |
pratyagbodhasukhādvayaṃ hṛdi sadā paśyanti yaṃ yoginaḥ
tasmai śailasutāñcitārdhavapuṣe śaśvannamastejase ||

yo dhatte bhuvanāni saptaguṇavān sraṣṭā rajassaṃśrayaḥ
saṃhartā tamasānvito guṇavatīṃ māyāmatītya sthitaḥ |
satyānandamanantabodhamamalaṃ brahmādisaṃjñāspadaṃ
nityaṃ sattvasamanvayādadhigataṃ pūrṇaṃ śivaṃ dhīmahi ||

namaḥ samastasaṃsāracakrabhramaṇahetave |
gaurīkucataṭadvandvakuṅkumāṅkitavakṣase ||

namaḥ śivāya sāmbāya sagaṇāya sasūnave |
pradhānapuruṣeśāya sargasthityantahetave ||

No comments: