Tuesday, March 12, 2013

Kaali Hridayam

HRIDAYAM is the tantric term referring to the aspect of mantra which is to be visualized at the heart center or to be synchronized with the energy of the heart center; a practice consisting of a recitation of a long set of mantras that enables the practitioner to induce a state of oneness between the power of mantra and oneself.

SHREE MAHA KAAL SAID:
MAHAAKAUTUHAL– STOTRAM HRIDAYAAKHYAM MAHOTTAMAM |
SHRINU PRIYE! MAHAA GOPYAM DAKSHINAAYAAH SUGOPITAM ||
AWAACHYAM API VAKSHYAAMI TAV PREETYA PRAKAASHITAM |
ANYEBHYAH KURU GOPYAM CHA SATYAM - SATYAM CHA SHAILAJE ||

SHREE DEVI SAID:
KASMIN YUGE SAMUTPANNAM KENA STOTRAM KRITAM PURA? |
TAT SARVAM KATHYATAAM SHAMBHO! MAHESHWAR DAYAANIDHE! ||

SHREE MAHAKAAL SAID:
PURAA PRAJAAPATEH SHEERSHASHCHHEDANAM KRITWAANAHAM |
BRAHMA HATYAKRITAIH PAAPAIR BHAIRVATWAM MAMAAGATAM ||
BRAHMA HATYAA – VINAASHAAYA KRITAM STOTRAM MAYAA PRIYE! |
KRITYAA VINAASHAKAM STOTRAM BRAHMA HATYAA APAHAARAKAM ||

VINIYOGAH:
OM ASYA SHREE DAKSHIN KAALYAA HRIDAYASTOTRA MANTRASYA SHREE MAHAKAAL – RISHI USHNIK CHHANDAH, SHREE DAKSHINKALIKA DEVATAA, KRIM BEEJAM, HRIM SHAKTIH, NAMAH KEELAKAM, SARVATRA SADAA JAPE VINIYOGAH.


HRIDAYAADINYAASAH 
OM KRAM HRIDAYAAYE NAMAH,
OM KRIM SHIRSE SWAHA,
OM KRUM SHIKHAYE VASHAT, 
OM KRAIM KAVACHAYE HUM,
OM KRAUM NETRA TRAYAAYE VAUSHAT, 
OM KRAH ASTRAAYE PHAT|

( Saying OM KRIM HRIDAYAAYE NAMAH touch your heart
OM KRIM SHIRSE SWAHA touch head
OM KRUM SHIKHAYE VASHAT touch hairs,
OM KRAIM KAVACHAYE HUM touch both the arms,
OM KRAUM NETRATRAYAYE VAUSHAT touch both the eyes
OM KRAH ASTRAYE PHAT touch all the organs of the body and clapping three times.)

DHYAANAM:
DHYAAYET KAALIM MAHAAMAAYAAM TRINETRAAM BAHUROOPINIM |
CHATURBHUJAAM LALLA JJIHWAM PURNA CHANDRA NIBHAANANAAM || 
NILOTPAL DALAM PRAKHYAAM SHATRU SANGH VIDAARINIM |
NAR MUNDAM TATHA KHADGAM KAMALAM VARDAM TATHA ||
BIBHRAANAAM RAKTA VADANAAM DANSHTRAALI GHOR ROOPINIM |
ATTAATTAHAASA NIRATAAM SARVADAA CHA DIGAMBARAAM ||
SHAVAASAN – STHITAAM DEVIM MUNDAMAALAA VIBHUSHITAAM |
ITI DHYAATWA MAHAADEVIM TATASTU HRIDAYAM PATHET ||

AATH KAALI HRIDAYAM:
OM KAALIKAA GHOR ROOPAADYAA SARVA KAAMA PHALA PRADAA |
SARVA DEVASTUTAA DEVI SHATRUNAASHAM KAROTU ME ||
HRIM – HRIM SWAROOPINI SHRESHTHAA TRISHU LOKESHU DURLABHAA |
TAV SNEHAAN MAYAAKHYAA TAM NA DEYAM YASYA KASYACHIT ||
ATHA DHYAANAM PRAVAKSHYAAMI NISHAAMAYA PARAATMIKE |
YASYA VIGYAN MATRENA JEEVANMUKTO BHAVISHYATI ||

NAAG YAJNOPAVEETAAM CHA CHANDRARDHA KRIT SHEKHARAAM |
JATAAJOOTAM CHA SANCHINTYA MAHAAKAAL SAMEEPAGAAM ||
EVAM NYAASAADAYAH SARVE YE PRAKURVANTI MAANAVAAH |
PRAPNUVANTI CHA TE MOKSHAM SATYAM - SATYAM VARAANANE! ||
YANTRAM SHRANU PARAM DEVYAAH SARVAARTHA SIDDHI DAAYAKAM |
GOPYAAD GOPYATARAM GOPYAM GOPYAAD GOPYATARAM MAHAT ||
TRIKONAM PANCHAKAM CHA ASHTHA KAMALAM BHUPURAANVITAM |
MUNDA PANKTIM CHA JWAALAAM CHA KAALIYANTRAM SUSIDDHIDAM ||
MANTRAM TU PURVA KATHITAM DHAARAYASVA SADAA PRIYE! |
DEVYAA DAKSHINA KAALYAASTU NAAM MAALAAM NISHAAMAYAM ||

KAALI DAKSHINA KAALI CHA KRISHNA RUPAA PARAATMIKAA |
MUNDA MAALI VISHAALAAKSHI SRISHTHI SANHAARKAARIKAA ||
STHITI ROOPAA MAHAAMAAYAA YOGANIDRAA BHAGAATMIKAA |
BHAAGASARPIH PAANARATAA BHAGODYOTAA BHAGAANGAJAA ||
AADYAA SADAA NAVAA GHORAA MAHAATEJAAH KARAALIKAA |
PRETVAAHAA SIDDHI LAKSHMIH ANIRUDDHAA SARASWATI ||
ETAANI NAAM MAALYAANI YE PATHANTI DEENE - DEENE |
TESHAAM DAASASYA DAASO AHAM SATYAM-SATYAM MAHESHWARI! ||
OM KAALIM KAALHARAAM DEVIM KANKAAL BEEJA ROOPANEEM |
KAALA ROOPAAM KALAATEETAAM KAALIKAAM DAKSHINAAM BHAJE ||

“KUNDAGOLAPRIYAAM DEVEEM SWAYAMBHU KUSUMERATAAM |
RATI PRIYAAM MAHAARAUDREEM KAALIKAAM PRANMAAMYAHAM ||
DUTEE PRIYAAM MAHADUTEEM DOOTEE YOGESHWAREEM PARAAM |
DOOTI YOGODBHAVARATAAM DOOTIROOPAAM NAMAAMYAHAM ||
KRIM MANTREN JALAM JAPTWAA SAPTADHAA SECHANEN TU |
SARVE ROGAAVINASHYANTI NAA ATRA KAARYAA VICHARNAA ||
KREEM SWAAHAANTAIR MAHAAMANTRAISHCHANDANAM SAADHAYETTATH |
TILAKAM KRIYATE PRAGYAIRLOKO VASHYO BHAVET SADAA ||
KREEM-HRUM-HREEM MANTRA JAPTEN CHAAKSHATAM SAPTABHIH PRIYE! |
MAHAA BHAYA VINAASHASHCHA JAAYATE NAATRA SANSHAYAH ||

“KREEM- HREEM-HRUM – SWAAHA MANTREN SHMASHAANAAGNIM CHA MANTRAYET |
SHATROR GRIHE PRATIKSHIPTWA SHATROR MRITYU BHAVISHYATI ||
HRUM-HRIM-KREEM CHAIVA UCHCHAATE PUSHYAM SANSHODHYA SAPTADHAA |
RIPOONAAM CHAIVA CHA UCHCHAATAN NAYATYEV NA SANSHAYAH ||
AAKARSHANE CHA KREEM-KREEM-KREEM JAPTWAA AKSHATAM PRATIKSHIPET |
SAHASTRA YOJANSTHAA CHA SHIGHRAMA AAGACHCHHATI PRIYE ||

KREEM-KREEM-KREEM-HRUM-HRAM-HREEM
HREEM CHA KAJJALAM SHODHITAM TATHAA |
TILAKEN JAGANMOHAM SAPTADHAA MANTRAM AACHARET ||

HRIDAYAM PARME SHAANI SARVA PAAPA HARAM PARAM |
ASHWA MEDHAADI – DAANAANAAM KOTI - KOTI GUNOTTARAM ||

KANYAADAANAADI- DAANAANAAM KOTI - KOTI GUNAM PHALAM |
DOOTEEYOGAADI YAAGAANAAM KOTI - KOTI PHALAM SMRITAM ||

GANGAADI SARVA TEERTHAANAAM PHALAM KOTI GUNAM SMRITAM |
EKADHAA PAATHA MAATREN SATYAM - SATYAM MAYODITAM ||

KAUMARI SWESHTA ROOPEN POOJAAM KRITWA VIDHAANATAH |
PATHET STOTRAM MAHESHAANI! JEEVAN MUKTAH SA UCHYATE ||

RAJASWALAA BHAGAM DRISHTWA PATHET EKAAGRAMAANASAH |
LABHATE PARAMAM STHAANAM DEVI LOKE VARAANANE! ||

MAHAA DUHAKHE MAHAA ROGE MAHAA SANKATA KE DEENE |
MAHAA BHAYE MAHA GHORE PATHET STROTRAM MAHOTTAMAM ||

SATYAM - SATYAM PUNAH SATYAM GOPAYEN MAATRIJAARVAT ||
ITI KAALI HRIDAYE KAALI- HRIDAYAM SAMAPURNAM |

No comments: