Saturday, January 25, 2014

Mahavidyas and Bhairavas

Each of Mahavidyas, except Dhumavati, who is a widow, has her own form of consort, Bhairava.

mahākālī-kālabhairavaḥ
śṛṇu cārvaṅgi subhage kālikāyāśca bhairavam |
mahākālaṃ dakṣiṇāyā dakṣabhāge prapūjayet |
mahākālena vai sārdhaṃ dakṣiṇā ramate sadā ||

tārā-akṣobhyabhairavaḥ
tārāyā dakṣiṇe bhāge akṣobhyaṃ paripūjayet |
samudramathane devi kālakūṭaṃ samutthitam ||
sarve devāḥ sadārāśca mahākṣobhamavāpnuyuḥ |
kṣobhādirahitaṃ yasmātpītaṃ hālāhalaṃ viṣam ||
ata eva maheśāni akṣobhyaḥ parikīrtitaḥ |
tena sārdhaṃ mahāmāyā tāriṇī ramate sadā ||

mahātripurasundarī-pañcavaktrabhairavaḥ
mahātripurasundaryā dakṣiṇe pūjayecchivam |
pañcavaktraṃ trinetraṃ ca prativaktre sureśvari ||
tena sārdhaṃ mahādevī sadā kāmakutūhalā |
ata eva maheśānī pañcamīti prakīrtitā ||

bhuvaneśvarī-tryambakabhairavaḥ
śrīmad bhuvanasundaryā dakṣiṇe tryambakaṃ yajet |
svarge martye ca pātāle yā cādyā bhuvaneśvarī ||
etāstu ramate yena tryambakastena kathyate |
saśaktiśca samākhyātaḥ sarvatantraprapūjitaḥ ||

tripurabhairavī-dakṣiṇāmūrtibhairavaḥ
bhairavyā dakṣiṇe bhāge dakṣiṇāmūrtisaṃjñakam |
pūjayet parayatnena pañcavaktraṃ tameva hi ||

chinnamastā-kabandhabhairavaḥ
chinnamastā dakṣiṇāṃśe kabandhaṃ pūjayecchivam |
kabandhapūjanāddevi sarvasiddhīśvaro bhavet ||

bagalāmukhī-ekavaktrabhairavaḥ
bagalāyā dakṣabhāge ekavaktraṃ prapūjayet |
mahārudreti vikhyātaṃ jagatsaṃhārakārakam ||

mātaṅgī-mataṅgabhairavaḥ
mātaṅgī dakṣiṇāṃśe ca mataṅgaṃ pūjayecchivam |
tameva dakṣiṇāmūrtiṃ jagadānandarūpakam ||

kamalātmikā-sadāśivabhairavaḥ
kamalāyā dakṣiṇāṃśe viṣṇurūpaṃ sadāśivam |
pūjayet parameśāni sa siddho nātra saṃśayaḥ ||


No comments: