Tuesday, July 21, 2015

Ucchishta Ganesha Stava

From Rudrayamala

उच्छिश्ट गणेश स्तवराजह

देवि उवाच
पूजान्ते ह्यनया स्तुत्या स्तुवीत गणनायकम् ॥
नमामि देवम् सकल अर्थदम् तम् सुवर्ण वर्णम्
bhujaga upaveetinam |
gajaananam bhaaskaram ekadantam
lambodaram raktavishesha kaantim || 1 ||
केयूरिणम् हार किरीट जुश्टम्
चतुर्भुजम् पाशवर अभयानि ।
स्रुणिम् च हस्तम् गणपम् त्रिनेत्रम्
सचामर स्त्रीयुगलेन युक्तम् ॥ 2 ॥
शडक्षरात्मानम् अनल्पभूशम्
muneeshvaraih bhaargava poorvakaishcha |
samsevitam devam anaathakalpam roopam
मनोग्यम् शरणम् प्रपद्ये ॥ 3 ॥
vedaanta vedyam jagataam adheesham
devaadivandyam sukrutaikagamyam |
स्तम्बेरमास्यम् ननु चन्द्रचूडम्
विनायकम् तम् शरणम् प्रपद्ये ॥ 4 ॥
bhavaakhya daavaanala dahyamaanam bhaktam
svakeeyam parishinchate yah |
गन्डस्त्रुताम्भोभिः अनन्य तुल्यम् वन्दे
गणेशम् च तमोरिनेत्रम् ॥ 5 ॥
शिवस्य मौलाववलोक्य चन्द्रम् सुशुन्डया
मुग्धतया स्वकीयम् ।
भग्नम् विशाणम् परिभाव्य चित्ते आक्रुश्ट
चन्द्रो गणपोवतान्नह ॥ 6 ॥
पितुः जटाजूट तटे सदैव
bhaageerathee tatra kutoohalena |
vihaturkaamah sa maheedhraputryaa
nivaaritah paatu sadaa gajaasyaha || 7 ||
lambodaro devakumaara sanghaih
क्रीडन्कुमारम् जितवान् निजेन ।
करेण चोत्तोल्य ननर्त रम्यम्
dantaavalaasyo bhayatah sa paayaat || 8 ||
aagatya yochchairharinaabhi padmam
ददर्श तत्राशु करेण तच्च ।
उद्धर्तुम् इच्छन् विधि वादवाक्यम्
मुमोच भूत्वा चतुरो गणेशह ॥ 9 ॥
निरन्तरम् सम्स्क्रुत दानपट्टे लग्नाम्
tu gunjad bhramaraavaleem vai |
tam shrotrataalaih apasaarayantam smaret
gajaasyam nija hrut saroje || 10 ||
विश्वेश मौळि स्थित जह्नुकन्या जलम्
ग्रुहीत्वा निजपुश्करेण ।
haram saleelam pitaram svakeeyam prapoojayan
hastimukhah sa paayaat || 11 ||
स्तम्बेरमास्यम् घुस्रुणान्गरागम्
सिन्दूर पूरारुण कान्त कुम्भम् ।
कुचन्दन अश्लिश्टकरं गणेशं
ध्यायते स्वचित्ते सकलेश्टदं तम्॥ 12 ॥
स भीश्ममातुः निजपुश्करेण जलम्
समादाय कुचौ स्वमातुहु ।
प्रक्षाळयामास शडास्यपीतौ
svaartham mudesou kalabhaanano astu|| 13 ||
sinchaama naagam shishubhaavam aaptam
केनापि सत्कारणतो धरित्र्याम् ।
वक्तारम् आद्यम् नियमादिकानाम्
लोकैकवन्द्यम् प्रणमामि विघ्नम् ॥ 14 ॥
aalingita chaaruruchaa mrugaakshyaa
sambhogalolam madavihvalaangam |
vighnougha vidhvamsana saktamekam namaami
kaantam dviradaananam tam || 15 ||
हेरम्ब उद्यत् रविकोटि कान्तः
panchaananenaapi vichumbitaasyaha |
muneen suraan bhaktajanaamshcha sarvaan sa paatu
rathyaasu sadaa gajaasyaha || 16 ||
dvaipaayana uktaani sa nishchayena svadanta
कोट्या निखिलम् लिखित्वा ।
दन्तम् पुराणम् शुभम् इन्दुमौळिः
tapobhih ugram manasaa smaraami || 17 ||
क्रीडा तटान्ते जलधा विभास्ये
velaajale lambapatih prabheetaha |
vichintya kasyeti suraah tadaa tam vishveshvaram
वाग्भिः अभिश्टुवन्ति ॥ 18 ॥
vaachaam nimittam sa nimittam aadyam padam
trilokyaam adadat stuteenaam |
sarvaishcha vandyam na cha tasya vandyah
स्थाणोः परम् रूपमसौ स पायात्॥ 19 ॥
इमाम् स्तुतिम् यः पठतीह भक्त्या समाहित
preetih ateeva shuddhaha |
samsevyate cha indirayaa nitaantam daaridrya
sangham sa vidaarayennaha || 20 ||

|| इति श्री रुद्रयामल तन्त्रे गौरीशन्कर सम्वादे उच्छिश्ट गणेश स्तोत्रम् सम्पूर्णम् ॥

No comments: