Wednesday, April 6, 2016

Guhyakali Gadya Sanjeevana Stotram

mahaakaala uvaacha
idam stotram puraa devyaa tripuraghnaaya keertitam |
tripuraghno api maam praadaat upadishya manum priye || 1 ||
gadyaakaaram cha sa vibhuh stotram tasyai chakaara ha |
tatah prabhruti gadyam tat jeevanyaasaabhidham matam || 2 ||
नाम्नाम् सहस्रम् पठता पाठ्यम् तदपि पार्वति ।
etasyaah keertanaat devi tasyaapi na bhavet phalam || 3 ||
aakhyaatavyamato yatnaat etat gadyamapi priye |
tasya stotrasya hi yato jeevanyaaso ayameeritah || 4 ||
tripuraghna uvaacha
om phrem hreem Chreem hoom streem shreem kleem khphrem namo bhagavatyai
गुह्यकाल्यै जय जय जय महाचण्डयोगेश्वरि चण्डकापालिनि सिद्धिकरालि
विकरालि कालिकापालिनि त्रिजगतीपालिनि स्रुश्टिस्थिति-सम्हारानाख्याभासाभिध-पन्चरूपधारिणि
ब्रह्मविश्णुरुद्रावतारिणि प्रळयकारिणि
महामारीमारिणि माहाघोरतर-पन्चकाल-अनलवासिनि अट्टाट्टहासिनि
ब्रह्मविद्याप्रकाशिनि नवपन्चचक्रलयिनि महाभीशण-भुजन्गबलयिनि
त्रिभुवनजयिनि अध्यासित-श्मशानज्वाल-जाले चन्द्रखण्डान्कितभाले
परेत-सुरासुर-निकरकी-कशरचित-ग्रैवेयकभाले प्रविस्त्रस्तमहापिन्गळ-जटाभारे
म्रुतब्रह्मकपालहारे त्रिभुवनसारे
प्रेदीपकेशरि गोमायुप्लवग-सिम्हभल्लूक-मनुजसुपर्णमातन्गमकरतुर-गाननाकार-दशवदने
कटकटायमानशितदीर्घवदने
krutaditija-danujakadane saptavimshatilochane
mahaavitatasamhaare paashapramochane krutaparamasadaashiva-manahprarochane
शोणितो-दशायिनि हालापायिनि महामायिनि रुधिरार्णवे द्वीपक्रुतावासे
विहित-परमसदाशिव-विलासे जयजनक-महादारुणहासे चतुर्वेदवेद्यानुभावे
अध्यासित-महादावे घोरतररावे प्रज्वलत्-पावकशिखान्तश्चारिणि
महादुह्ख-पापौघहारिणि भवभयतारिणि
व्रुहल्लम्ब-मानोदरि तापत्रयहरि विश्वेश्वरि नवकोटि-कुलाकुलचक्रप्रवर्तिनि
निखिलरिपु-कुलकर्तिनि महाप्रळय-कालनर्तिनि चतुरशीतिकोटिब्रह्माण्डोत्पत्ति-प्रतिपाल-सम्हारशालिनि
ब्रह्मेन्द्रोपेन्द्र-मुण्डमालिनि
mahaacharchareekarataalini paraapara-saamarasya-rasamohini bhaktajanamanoratha-dohini
कालिकाकुल-समयसम्दोहिनि वाम-कर्कश-दोर्दण्ड-विध्रुत्रक्तमाला-कपाल-चर्म-पाश-शक्ति-खट्वान्ग-मुण्ड-भुशुण्डीचापचक्र-घण्टावाण-प्रेत-शिखरिणि
मनुज-कम्काल-बभ्रुदर्वीम्करोन्माद-मुरळी-मुद्गर-वह्निकुण्ड-डमरुपरिघ-भिन्दिपाल-
मुशलपट्टिश-प्राशशतघ्नी-शिवापोते दक्षिणभुजावलम्बितरत्नमालाकर्त्रुम्का-क्रुपाण-तर्जनीस्रुणिदण्डे
रत्नकुम्भ-त्रिशूलपन्चपाशुपत-वाणकुन्त-पारिजात-छुरिका-तोमर-कुसुममाला-डिण्डिमग्रुध्रकमण्डलु-पललखण्डश्रुवबीजपूर-सूचीपरशुगदायश्टिमुश्टिकुणपलालने
नरमुण्ड-नक्षत्र-मालालन्क्रुते
chaturdashabhuvanasevita-paadapadme digambari sakala-mantra-yantra-tantraadhidaivate
गुह्यातिगुह्य-परमशक्ति-तत्त्वावतारे अश्टनागराजभूशितसमस्तदोर्मण्डले
vaagagochare prapamchaateeta-nishkala-tureeyaakaare
महाखेचरी-सिद्धिदायिनि त्रिलोकीग्रासिनि वेदोपवेद-अश्टदिक्पालपन्चप्रेतमय-सिम्हासनाधिरूढे
नवकोटि-मालामन्त्रमय-कलेवरे
महाविकरालतरे महाप्रळय-कालप्रकटितमोगुणे परसदाशिवसन्क्रामित-निजवैभवे
समून्मूलित-प्रणत-नानाभवे ब्रह्मरन्ध्रविनिविश्ट-निजकान्त-सामरस्य-सिन्धुमज्जनोन्मज्जनप्रिये
वीरघण्टाकिन्किणी-डमरुनिनादिते
aparimite balaparaakrame shuddhavidyaa-sampradaayasamsiddha-shuddhachaitanyasvaroope
प्रक्रुत्य-परशिव-निर्वाणसाक्षिणि
चण्डाति-चण्डकाण्ड-खण्डितासुरसमूहे भगमालिनि भगप्रिये
भगातुरे भगान्किते भगरूपिणि भगलिन्गद्राविणि कालचक्रनरसिम्हाकारधारि-परममहारुद्र-सुरतरसलोलुपे
महापिन्गळकेशि
व्योमकेशि नियुतवक्त्रकरचरणे त्रिलोकीशरणे देहप्रभाजित-मेघजाले
त्रयस्त्रिम्शत्-कोटिमहादिव्यास्त्र-सन्धानकारिणि महाशन्ख-समाकुले
खर्परविहस्त्रस्तहस्ते विद्युत्कोटि-दुर्निरीक्ष्ये शवमाम्स-वसाकवलिनि
वमदग्निमुखे फेरुकोटिपरिव्रुते न्रुत्यनिहितपादा-घातपरिवर्तितभूवलयधेरण
भग्नीक्रुत-कूर्मशेशनागभोगे माम्सशोणितभोजिनि
कुरुकुल्ले क्रुश्णतुण्डि रक्तमुखिचण्डे शवरि पीवरे रक्षिके यमघण्टे
charchike sakala-mahopadrava-prabhanjini sakalajana-manoranjini mahaabhichaarakrutyaaganjini
भक्तजन-ह्रुदयाधि-निर्दलिनि कोटिप्रचण्ड-दोर्वलिनि कैवल्यनिर्वाण-नलिनि
guhyakaali arrope viroope vishvaroope siddhividye mahaavidye ajite
alakshite amite advaite aparaajite apratihite agochare avyakte bhadre subhadre
मातन्गि किराति चाण्डालि द्राविणि भ्रामरि भ्रमरि उल्कापुन्जिनि
वेतण्डभण्डिनि प्रळय-ताण्डव-मण्डिनि इन्द्रोपेन्द्रजननि म्रुत्युन्जयग्रुहिणि
saavitri gaayatri mahitri savitri sarasvati medhe lakshmeevibhootiprade kumaari-yuvativruddhe
सन्ध्ये महारात्रि मायूरि कुक्कुटि शान्तिकरि पुश्टिवर्द्धिनि गन्गे
यमुने गोदावरि नर्मदे सदाशिव-सहधर्मचारिणि महानिरयतारिणि
कौलाचारव्रतिनि कौलाचारकुट्टिनि कुलधर्मरक्षिके अबीजे नानाबीजे
जगद्बीजे बीजार्णवे अमूर्ते विमूर्ते नानामूर्ते मूर्त्यतीते
सकलमूर्तिधरे ब्रह्माण्डेश्वरि ब्रह्माण्डकलेवरे कोटिब्रह्माण्डस्रुश्टिकारिणि
sarveshvari sarveshvaragamye sarvaishvaryadaayini sarvasarveshvari
प्रसीद प्रसीद प्रसीद फ्रेम् ख्फ्रेम् ह्स्ख्फ्रेम् हूम् फट् हूम् फट्
namah svaahaa om || 5 ||
iti te kathitam gadyam tripuraghna mukhodgatam |
पूर्वस्तवस्य ग्यातव्यम् इदम् प्राणसमम् प्रिये ॥ 6 ॥
तत् पाठात् नन्तरम् पाट्ःयम् एतद् यत्नेन पार्वति ।
तदैव लभते तस्य फलम् झटिति नान्यथा ॥ 7 ॥
gadyasyot keertanaat devi sarvapaapaih pramuchyate |
sarvaamshcha kaamaan aapnoti sarvaah siddheeshcha vindati ||
मन्गळानि च सर्वाणि लभते पाठमात्रतः ।
jagadvashayati kshipram mohayatyapi paarthivaan || 9 ||
यान् यान् कामान् अभिध्यायन् पठत्युभयम् ईश्वरि ।
karaamalakavattam tam kurute naatra samshayah || 10 ||
charaacharamidam vishvam yatkinchit paridrushyate |
naakaloke ca yaah khyaataah samastaa devayonayah || 11 ||
पाताळे सन्ति यावत्यो नागसर्पादि स्रुश्टयः ।
adheeshvaree samastaanaam guhyakaalee prakeertitaa || 12 ||
सा देव्येतत् पाठकस्य वशीभूतेव तिश्ठति ।
इतः परम् को महिमा किम् फलम् चास्य वर्ण्यताम् ॥ 13 ॥
पठितव्यम् अवश्यम् ते पाठनीयाश्च बान्धवाः ।
bhaktebhyashcha pradaatavyam aavayoh suravandite || 14 ||
gopaneeyam nandikebhyah satyam satyam vacho mama |
devi uvaacha
त्रिपुरघ्नेन यत्तुभ्यम् उपदिश्टम् पुरा प्रभो ॥ 15 ॥
|| इति गुह्यकाली गद्य सन्जीवन स्तोत्रम् सम्पूर्णम् ॥

No comments: