Thursday, April 21, 2016

Hanumat Kavacha from Ramayana

OM asya shree hanumatkavacha stotra mahaamantrasya
श्री रामचन्द्र रुशिहि, श्री हनुमान् परमात्मा देवता, अनुश्टुप्
Chandaha, maarutaatmajeti beejam, anjaneesoonuriti shaktihi,
लक्ष्मणप्राणदातेति कीलकम्, रामदूतायेत्यस्त्रम्, हनुमान् देवता इति
kavacham, pingaaksho amita vikrama iti mantraha
श्री रामचन्द्र प्रेरणया रामचन्द्र प्रीत्यर्थम् मम सकल कामना
siddhyartham jape viniyogaha ||
karanyaasaha -
ओम् हाम् अन्जनीसुताय अन्गुश्ठाभ्याम् नमह
om heem rudra moortaye tarjaneebhyaam namaha
om hoom raamadootaaya madhyamaabhyaam namaha
om haim vaayuputraaya anaamikaabhyaam namaha
ओम् हउम् अग्निगर्भाय कनिश्ठिकाभ्याम् नमह
ओम् हः ब्रह्मास्त्र निवारणाय करतल करप्रुश्ठाभ्याम् नमह ॥
anganyaasaha -
om haam anjaneesutaaya hrudayaaya namaha
om heem rudra moortaye shirase swaahaa
ओम् हूम् रामदूताय शिखायै वशट्
om haim vaayuputraaya kavachaaya hum
om haum agnigarbhaaya netratrayaaya voushaT
ओम् हः ब्रह्मास्त्र निवारणाय अस्त्राय फट्
bhoorbhuvah suvaromiti digbandhaha ||
atha dhyaanam
dhyaayet baaladivaakaradyutinibham devaaridarpaapaham
devendra pramukham prashastayashasam dedeepyamaanam ruchaa |
sugreevaadi samastavaanarayutam suvyakta tattvapriyam
सम्रक्तारुण लोचनम् पवनजम् पीताम्बरालन्क्रुतम् ॥
उद्यन् मार्तान्डकोटि प्रकट रुचियुतम् चारुवीरासनस्थम्
मौन्जी यग्योपवीताभरण रुचिशिखम् शोभितम् कुन्डलान्गम् ।
भक्तानामिश्टदम् तम् प्रणतमुनिजनम् वेदनाद प्रमोदम्
dhyaayedevam vidheyam plavaga kulapatim goshpadeebhoota vaardhim ||
वज्रान्गम् पिन्गकेशाढ्यम् स्वर्णकुन्डल मन्डितम्
निगूढमुपसन्गम्य पारावार पराक्रमम् ॥ 3 ॥
स्फटिकाभम् स्वर्णकान्तिम् द्विभुजम् च क्रुतान्जलिम् ।
कुन्डलद्वय सम्शोभिमुखाम्भोजम् हरिम् भजे ॥ 4 ॥
सव्यहस्ते गदायुक्तम् वामहस्ते कमन्डलुम् ।
उद्यद् दक्षिण दोर्दन्डम् हनुमन्तम् विचिन्तयेत् ॥ 5 ॥
atha mantraha -
om namo hanumate shobhitaananaaya
yasholankrutaaya anjaneegarbha
सम्भूताय राम लक्ष्मणानन्दकाय
कपिसैन्य प्रकाशन
पर्वतोत्पाटनाय सुग्रीवसाह्यकरण
परोच्चाटन कुमार ब्रह्मचर्य
gambheera shabdodaya om hreem
सर्वदुश्टग्रह निवारणाय स्वाहा ॥
om namo hanumate ehi ehi ehi sarvagraha
bhootaanaam shaakinee Daakineenaam
विशमदुश्टानाम् सर्वेशामाकर्शयाकर्शय
mardaya mardaya Chedaya Chedaya
martyaan maaraya maaraya shoshaya shoshaya
प्रज्वल प्रज्वल भूतमन्डल
पिशाचमन्डल निरासनाय भूतज्वर
pretajwara chaaturthikajwara
brahmaraakshasa pishaacha Chedanakriyaa
विश्णुज्वरः महेशज्वरान् छिन्धि छिन्धि
bhindhi bhindhi akshishoole shiro
abhyantare hyakshishoole gulmashoole pittashoole
ब्रह्मराक्षसकुल प्रबल नागकुलविश निर्विशझटितिझटिति ।
ओम् ह्रीम् फट् घे घे स्वाहा ।
om namo hanumate pawanaputra vaishwaanaramukha
पापद्रुश्टि हनुमते को आग्याफुरे स्वाहा ।
स्वग्रुहे द्वारे पट्टके तिश्ठ तिश्ठेति तत्र
रोगभय राजकुलभयम् नास्ति ।
तस्योच्चारेण मात्रेण सर्वे ज्वरा नश्यन्ति ।
ओम् हाम् हीम् हूम् फट् घे घे स्वाहा ।
श्री रामचन्द्र उवाच -
हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजह ।
paatu prateechyaam rakshoghnah paatu saagarapaaragaha ||
udeechyaamoordhvatah paatu kesareepriyanandanaha |
अधस्तु विश्णु भक्तस्तु पातु मध्यम् च पावनिह ॥ 2 ॥
lankaa vidaahakah paatu sarvaapadbhyo nirantaram |
sugreeva sachivah paatu mastakam vaayunandanaha || 3 ||
bhaalam paatu mahaaveero bhruvormadhye nirantaram |
netre Chaayaapahaaree cha paatuh nah plavageshwaraha || 4 ||
कपोले कर्णमूले च पातु श्रीरामकिन्करः ।
naasaagram anjaneesoonuh paatu vaktram hareeshwaraha |
वाचम् रुद्रप्रियः पातु जिह्वाम् पिन्गळ लोचनह ॥ 5 ॥
पातु देवः फाल्गुनेश्टः चिबुकम् दैत्यदर्पहा ।
पातु कन्ठम् च दैत्यारिः स्कन्धौ पातु सुरार्चितह ॥
भुजौ पातु महातेजाः करौ च चरणायुधह ।
nakhaannakhaayudhah paatu kukshou paatu kapeeshwaraha ||
vaksho mudraapahaaree cha paatu paarshwe bhujaayudhaha |
लन्का निभन्जनः पातु प्रुश्ठदेशे निरन्तरम् ॥ 8 ॥
नाभिम् च रामदूतस्तु कटिम् पात्वनिलात्मजह ।
guhyam paatu mahaapraagyo lingam paatu shivapriyaha || 9 ||
ooru cha jaanunee paatu lankaapraasaada bhanjanaha |
जन्घे पातु कपिश्रेश्ठोः गुल्फौ पातु महाबलह ।
achaloddhaarakah paatu paadou bhaaskara sannibhaha || 10 ||
अन्गान्यमित सत्वाढ्यः पातु पादरन्गुलीस्तथा ।
सर्वान्गानि महाशूरः पातु रोमाणि चात्मवित् ॥ 11 ॥
हनुमत् कवचम् यस्तु पठेद् विद्वान् विचक्षणह ।
स एव पुरुशश्रेश्ठो भुक्तिम् मुक्तिम् च विन्दति ॥ 12 ॥
त्रिकालमेककालम् वा पठेन् मासत्रयम् नरह ।
सर्वान् रिपून् क्षणाज्जित्वा स पुमान् श्रियमाप्नुयात् ॥
मध्यरात्रे जले स्थित्वा सप्तवारम् पठेद्यदि ।
क्षयापस्मारकुश्ठादि तापत्रय निवारणम् ॥ 14 ॥
अश्वत्थमूले अर्कवारे स्थित्वा पठति यः पुमान् ।
achalaam shriyamaapnoti samgraame vijayam tathaa || 15 ||
buddhirbalam yasho dhairyam nirbhayatvamarogataam |
सुदाढ्यम् वाक्स्फुरत्वम् च हनुमत्स्मरणाद्भवेत् ॥
मारणम् वैरिणाम् सद्यः शरणम् सर्वसम्पदाम् ।
शोकस्य हरणे दक्षम् वन्दे तम् रणदारुणम् ॥ 17 ॥
likhitvaa poojayedyastu sarvatra vijayee bhavet |
yah kare dhaarayennityam sa pumaan shriyamaapnuyaat || 18 ||
sthitvaa tu bandhane yastu japam kaarayati dvijaihi |
तत्क्षणान् भुक्तिमुक्तिमाप्नोति निगडात्तु तथैव च ॥
इति श्री शतकोटि रामचरितान्तर्गत श्रीमदानन्द रामायणे वाल्मीकिये
मनोहरकान्डे श्री हनुमत्कवचम् सम्पूर्णम् ॥

Om Hanumate Namah

No comments: