Saturday, April 9, 2016

Lakshmi Stotram (Indra Rachita)

om namaha kamala vaasinyai naaraayanyai namo namahaa |
krushnapriyaayai saaraayai padmaayai cha namo namaha || 1 ||
padma patrekshanaayai cha padmaasyaayai namo namaha |
padma aasanaayai padminyai vaishnavyai cha namo namaha ||
sarva sampat svaroopaayai sarva daatryai namo namaha |
sukha daayai moksha daayai siddhi daayai namo namaha || 3 ||
haribhakti pradaatryai cha harsha daatryai namo namaha |
krishna vakshah sthitaayai cha krishneshaayai namo namaha ||
krishna shobhaa svaroopaayai ratna padme cha shobhane |
sampat adhishThaatru devyai mahaadevyai namo namaha || 5 ||
shanya adhishThaa devyai cha shasyaayai cha namo namaha |
namo buddhi svaroopaayai buddhi daayai namo namaha || 6 ||
vaikunThe yaa mahaa lakshmeeh lakshmeeh ksheeroda saagare |
svarga lakshmeeh indragehe raajalakshmeerna paalaye || 7 ||
gruhalakshmeeshcha gruhinaam gehe cha gruha devataa |
surabhi saa gavaam maataa dakshinaa yagya kaaminee || 8 ||
aditih devamaataa tvam kamalaa kamalaalaye |
svaahaa tvam cha havirdaane kavyadaane svadhaa smrutaa ||
tvam hi vishnu svaroopaa cha sarvaadhaaraa vasundharaa |
shuddhasatva svaroopaa tvam naaraayana paraayanaa || 10 ||
krodha himsaa varjitaa cha varadaa cha shubhaananaa |
paramaartha pradaa tvam cha haridaasya pradaa paraa || 11 ||
yayaa vinaa jagat sarve bhasmee bhootam asaarakam |
jeevan mrutam cha vishvancha shavatulyam yayaa vinaa || 12 ||
sarveshaam cha paraa tvam hi sarva baandhava roopinee |
yayaa vinaa na sambhaapyo baadhva vairbaandhavah sadaa ||
tvayaa heeno bandhu heenah tvayaa yuktah sabaandhavaha |
dharmaartha kaama mokshaanaam tvam cha kaarana roopinee ||
yathaa maataa stanandhaanaam shishoonaam shaishave sadaa |
tathaa tvam sarvadaa maataa sarveshaam sarvaropataaha ||
maatruheena snatyaktah sa chejjeevati daivataha |
tvayaa heeno janahko api na jeevat yeva na jeevat yeva nishchitam ||
suprasanna svaroopaa tvam maam prasanaa bhavaambike |
vairigrastam cha vishayam dehi mahnam sanaatani || 17 ||
vayam yaavat tvayaa heenaa bandhu heenashcha bhikshukaaha |
sarva sampat viheenaashcha taavadeva haripriye || 18 ||
raajyam dehi shriyam dehi balam dehi sureshvari |
keerti dehi dhanam dehi yasho mahyam cha dehi vai || 19 ||
kaamam dehi matim dehi bhogaan dehi haripriye |
gyaanam dehi cha dharme cha sarva soubhaagyam abheepsitam||
prabhaavaam cha prataapam cha sarvaadhikaaram eva cha |
jayam paraakramam yuddhe paramaishvaryam eva cha || 21 ||
iti uktvaa cha mahendrashcha sarvaih suraganaih saha |
pranamaama saashrunetro moordhnaa chaiva punah punaha ||
brahmaa cha shankarashchaiva shesho dharmashcha keshavaha |
sarvechakruh parihaaram suraarthe cha punah punaha || 23 ||
devebhyashcha varam datvaa pushpa maalaam manoharaam |
keshavaaya dadaa lakshmeeh santushTaa surasamsadi || 24 ||
yayudaivaashcha santushTaah svam svam sthaanancha naarada |
devee yayoyai hareh kroDam drushTaa ksheeroda shaayinaha ||
yayatushchaiya svagruham brahmeshaanee cha naarada |
datvaa shubha aashisham tou cha devebhyah
preeti poorvakam || 26 ||
idam stotram mahaapunyam trisandhyam yah paThennaraha |
kubera tulyah sa bhavet raajaraajeshvaro mahaan || 27 ||
siddha stotram yadi paThet so api kalpataruh naraha |
pancha laksha japen eva stotra siddhih bhaven nrunaam || 28 ||
siddha stotram yadi paThen maasam ekam cha samyataha |
mahaasukhee cha raajendro bhavishyati na samshayaha || 29 ||
|| iti shree indra krutam lakshmee stotram sampoornam ||

No comments: