Saturday, December 1, 2007

Sri Kali Sahasranamam


श्रीगणेशाय नमः . AUM श्रीगुरुभ्यो नमः .कथितोऽयं महामन्त्रः सर्वमन्त्रोत्तमोत्तमः .यमासाद्य मयाप्राप्तं ऐश्वर्यपदमुत्तमम् .. 1..संयुक्तः परया भक्त्या यथोक्तविधिना भवान् .कुरुतामर्चनं देव्याः त्रैलोक्य\-विजिगीषया .. 2..श्रीपरशुराम उवाचप्रसन्नो यदि मे देवः परमेशः पुरातनः .रहस्यं परया देव्या कृपया कथय प्रभो .. 3..यथार्चनं विनाहोमं विनान्यासं विनाबलिम् .विनागन्धं विनापुष्पं विनानित्योदितक्रिया .. 4..प्राणायामं विनाध्यानं विना भूतविशोधनम् .विना जाप्यं विना दानं विना काली प्रसीदति .. 5..पृष्टं त्वयोक्तं मे प्राज्ञ भृगुवंशविवर्धनः .भक्तानामपि भक्तोऽसि त्वमेवं साधयिष्यसि .. 6..देवीं दानव\-कोटिघ्नीं लीलया रुधिरप्रियाम् .सदा स्तोत्रं प्रियामुग्रां काम\-कौतुक\-लालसाम् .. 7..सर्वदानन्द\-हृदयां वासव्यासक्त\-मानसाम् .माध्वीक\-मत्स्यमांसादि\-रागिणीं रुधिर\-प्रियाम् .. 8..श्मशानवासिनीं प्रेतगण\-नृत्यमहोत्सवाम् .योगप्रभां योगिनीशां योगीन्द्र\-हृदये स्थितां .. 9..तामुग्रकालिकां राम प्रसादयितुमर्हसि .तस्याः स्तोत्रं महापुण्यं स्वयं काल्या प्रकाशितम् .. 10..तव तत् कथयिष्यामि श्रृत्वा वत्सावधारय .गोपनीयं प्रयत्नेन पठनीयं परात्परम् .. 11..यस्यैककाल\-पठनात् सर्वे विघ्नाः समाकुलाः .नश्यन्ति दहने दीप्ते पतङ्गा इव सर्वतः .. 12..गद्य\-पद्यमयी वाणी तस्य गङ्गाप्रवाहवत् .तस्य दर्शनमात्रेण वादिनो निष्प्रभामताः .. 13..राजानोऽपि च दासत्वं भजन्ति च परेजनाः .तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः .. 14..निशीथे मुक्तये शंभुर्नग्नः शक्ति\-समन्वितः .मनसा चिन्तयेत् कालीं महाकालीति लालिताम् .. 15..पठेत् सहस्रनामाख्यं स्तोत्रं मोक्षस्य साधनम् .प्रसन्ना कालिका तस्य पुत्रत्वेनानुकंपते .. 16..वेधा ब्रह्मास्मृतेर्ब्रह्म कुसुमैः पूजिता परा .प्रसीदति तथा काली यथानेन प्रसीदति .. 17..आऊं अस्य श्रीकालिका\-सहस्रनाम\-स्तोत्रमहामन्त्रस्यमहाकालभैरव ऋषिःअनुष्टुप् छन्दः श्मशान\-कालिका देवतामहाकालिका\-प्रसाद\-सिद्ध्यर्थे जपे विनियोगः .. ध्यानम् शवारुढां महाभीमां घोरदंष्ट्रा हसन्मुखीं .चतुर्भुजां खड्ग\-मुण्ड\-वराभयकरां shivaam..muNDamaalaadharaaM देवीं लोलज्जिह्वां दिगम्बराम् .एवं सञ्चिन्तयेत् कालीं श्मशानालय\-वासिनीम् .. अथ स्तोत्रम्

.आऊं क्रीं महाकाल्यै नमः..

AUM श्मशान\-कालिका काली भद्रकाली कपालिनी .गुह्यकाली महाकाली कुरुकुल्लाऽविरोधिनी .. 18

..कालिका कालरात्रिश्च महाकालनितंबिनी .कालभैरव\-भार्या च कुलवर्त्मप्रकाशिनी ..19

..कामदा कामिनी काम्या कमनीय\-सुभाविनी .कस्तूरी रस\-नीलाङ्गी कुञ्चरेश्वरगामिनी ..20

..ककार\-वर्णसर्वाङ्गी कामिनी कामसुन्दरी .कामार्ता कामरूपा च कामधेनु\-कलावती .. 21

..कान्ता कामस्वरूपा च कामाख्या कुलपालिनी .कुलीना कुलवत्यंबा दुर्गा दुर्गतिनाशिनी .. 22

..कौमारी कुलजा कृष्णा कृष्णदेहा कृशोदरी .कृशाङ्गी कुलिशाङ्गी च क्रीङ्कारी कमला कला .. 23

..करालस्था कराली च कुलकान्ताऽपराजिता .उग्रा चोग्रप्रभा दीप्ता विप्रचित्ता महाबला .. 24

..नीला घना बलाका च मात्रा मुद्रापिताऽसिता .ब्राम्ही नारायणी भद्रा सुभद्रा भक्तवत्सला .. 25

..माहेश्वरी च चामुण्डा वाराही नारसिंहिका .वज्राङ्गी वज्र\-कङ्काली नृमुण्ड\-स्रग्विणी शिवा .. 26

..मालिनी नरमुण्डाली गलद्\-रक्त\-विभूषणा .रक्त\-चन्दन\-सिक्ताङ्गी सिन्दूरारुणमस्तका .. 27

..घोररूपा घोरदंष्ट्रा घोराघोरतरा शुभा .महादंष्ट्रा महामाया सुदती युगदन्दुरा .. 28

..सुलोचना विरूपाक्षी विशालाक्षी त्रिलोचना .शारदेन्दु\-प्रसन्नास्या स्फुरत्\-स्मेरांबुजेक्षणा .. 29

..अट्टहासा प्रसन्नास्या स्मेरवक्त्रा सुभाषिणी .प्रसन्नपद्मवदना स्मितास्या प्रियभाषिणि .. 30

.कोटराक्षी कुलश्रेष्ठा महती बहुभाषिणी .सुमतिः कुमतिश्चण्डा चण्डमुण्डातिवेगिनी .. 31

..प्रचण्डा चण्डिका चण्डी चार्चिका चण्ड\-वेगिनी .सुकेशी मुक्तकेशी च दीर्घकेशी महत्कचा .. 32

..प्रेतदेहा कर्णपूरा प्रेतपाणी सुमेखला .प्रेतासना प्रियप्रेता प्रेतभूमिकृतालया .. 33

..श्मशानवासिनी पुण्या पुण्यदा कुलपण्डिता .पुण्यालया पुण्यदेहा पुण्यश्लोकी च पावनी .. 34

..पुत्रा पवित्रा परमा पुरा पुण्य\-विभूषणा .पुण्य\-नाम्नी भीतिहरा वरदा खड्ग\-पाणिनी .. 35

..नृमुण्डहस्तशस्ता च छिन्नमस्ता सुनासिका .दक्षिणा श्यामला श्यामा शान्ता पीनोन्नतस्तनी .. 36

..दिगंबरा घोररावा सृकान्ता रक्तवाहिनी .घोररावा शिवा खड्गा विशङ्का मदनातुरा .. 37

..मत्ता प्रमत्ता प्रमदा सुधासिन्धु\-निवासिनी .अतिमत्ता महामत्ता सर्वाकर्षणकारिणी .. 38

..गीतप्रिया वाद्यरता प्रेतनृत्यपरायणा .चतुर्भुजा दशभुजा\-अष्टादशभुजा तथा .. 39

..कात्यायनी जगन्माता जगती परमेश्वरी .जगत्बन्धुर्जगद्धात्री जगदानन्दकारिणी .. 40

..जन्ममयी हैमवती महामाया महामहा .नागयज्ञोपवीताङ्गी नागिनी नागशायिनी .. 41

..नागकन्या देवकन्या गन्धर्वी किन्नरेश्वरी .मोहरात्री महारात्री दारुणा भासुराम्बरा .. 42

..विद्याधरी वसुमती यक्षिणी योगिनी जरा .राक्षसी डाकिनी वेदमयी वेद\-विभूषणा .. 43

..श्रुतिः स्मृतिर्महाविद्या गुह्यविद्या पुरातनी .चिन्त्याऽचिन्त्या स्वधा स्वाहा निद्रा तन्द्रा च पार्वती .. 44

..अपर्णा निश्चला लोला सर्वविद्या तपस्विनी .गङ्गा काशी शची सीता सती सत्यपरायणा .. 45

..नीतिस्सुनीतिस्सुरुचिः तुष्टिः पुष्टिर्धृतिः क्षमा .वाणी बुद्धिः महालक्ष्मी लक्ष्मी नीलसरस्वती .. 46

..स्रोतस्वती सरस्वती मातङ्गी विजया जया .नदी सिन्धुः सर्वमयी तारा शून्य\-निवासिनी .. 47

..शुद्धा तरङ्गिणी मेधा लाकिनी बहुरूपिणी .स्थूला सूक्ष्मा सूक्ष्मतरा भगवत्यनुरूपिणी .. 48

..परमाणु\-स्वरूपा च चिदानन्द\-स्वरूपिणी .सदानन्दमयी सत्या सर्वानन्द\-स्वरूपिणी .. 49

..सुनन्दा नन्दिनी स्तुत्या स्तवनीय\-स्वभाविनी .रङ्गिणी टङ्गिनी चित्रा विचित्रा चित्ररूपिणी .. 50

..पद्मा पद्मालया पद्ममुखी पद्मविभूषणा .डाकिनी शाकिनी क्षान्ता राकिनी रुधिरप्रिया .. 51

..भ्रान्तिर्भवानी रुद्राणी मृडानी शत्रुमर्दिनी .उपेन्द्राणी महेन्द्राणी ज्योत्स्ना चन्द्रस्वरूपिणी .. 52

..सूर्यात्मिका रुद्रपत्नी रौद्री स्त्री प्रकृतिः पुमान .शक्तिर्मुक्तिर्मतिर्माता भक्तिर्मुक्तिः पतिव्रता .. 53

..सर्वेश्वरी सर्वमाता सर्वाणी हरवल्लभा .सर्वज्ञा सिद्धिदा सिद्धा भव्या भाव्या भयापहा .. 54

..कर्त्री हर्त्री पालयित्री शर्वरी तामसी दया .तमिस्रा तामसी स्थाणुः स्थिरा धीरा तपस्विनी .. 55

..चार्वङ्गी चञ्चला लोलजिह्वा चारुचरित्रिणी .त्रपा त्रपावती लज्जा विलज्जा हरयौवनी .. 56

..सत्यवती धर्मनिष्ठा श्रेष्ठा निष्ठूर\-वादिनी .गरिष्ठा दुष्ट\-संहर्त्री विशिष्टा श्रेयसी घृणा .. 57

..भीमा भयानका भीम\-नादिनी भीः प्रभावती .वागीश्वरी श्रीर्यमुना यज्ञकर्त्री यजुःप्रिया .. 58

..ऋक्सामाथर्व\-निलया रागिणी शोभनासुरा .कलकण्ठी कम्बुकण्ठी वेणु वीणा परायणा .. 59

..वंशिनी वैष्णवी स्वच्छा धात्री त्रिजगदीश्वरी .मधुमती कुण्डलिनी ऋद्धिः शुद्धिः शुचिस्मिता .. 60

..रम्भोर्वशी रती रामा रोहिणी रेवती मखा .शङ्खिनी चक्रिणी कृष्णा गदिनी पद्मिनी तथा .. 61

..शूलिनी परिघास्त्रा च पाशिनी शार्ङ्गपाणिनी .पिनाकधारिणी धूम्रा सुरभी वनमालिनी .. 62

..रथिनी समरप्रीता वेगिनी रण\-पण्डिता .जडिनी वज्रिणी नीललावण्याम्बुदचन्द्रिका .. 63

..बलिप्रिया सदापूज्या दैतेन्द्रमथिनी तथा .महिषासुर\-संहर्त्री कामिनी रक्तदन्तिका .. 64

..रक्तपा रुधिराक्ताङ्गी रक्त\-खर्पर\-धारिणी .रक्तप्रिया मांसरुचिः वासवासक्त\-मानसा .. 65

..गलच्छोणित\-मुण्डाली कण्ठमाला\-विभूषणा .शवासना चितान्तस्ता महेशी वृषवाहिनी .. 66

..व्याघ्रत्वगम्बरा चीनचैलिनी सिंहवाहिनी .वामदेवी महादेवी गौरी सर्वज्ञभामिनी .. 67

..बालिका तरुणी वृद्धा वृद्धमाता जरातुरा .सुभ्रूर्विलासिनी ब्रह्मवादिनी ब्राह्मिणी सती .. 68

..सुप्तवती चित्रलेखा लोपामुद्रा सुरेश्वरी .अमोघाऽरुन्धती तीक्ष्णा भोगवत्यनुरागिणी .. 69

..मन्दाकिनी मन्दहासा ज्वालामुख्याऽसुरान्तका .मानदा मानिनी मान्या माननीया मदातुरा .. 70

..मदिरा मेदुरोन्मादा मेध्या साध्या प्रसादिनी .सुमध्याऽनन्तगुणिनी सर्वलोकोत्तमोत्तमा .. 71

..जयदा जित्वरी जैत्री जयश्रीर्जयशालिनी .सुखदा शुभदा सत्या सभा संक्षोभकारिणी .. 72

..शिवदूती भूतमती विभूतिर्भूषणानना .कौमारी कुलजा कुन्ती कुलस्त्री कुलपालिका .. 73

..किर्तिर्यशस्विनी भूषा भूष्टा भूतपतिप्रिया .सुगुणा निर्गुणाऽधिष्ठा निष्ठा काष्ठा प्रकाशिनी .. 74

..धनिष्ठा धनदा धान्या वसुधा सुप्रकाशिनी .उर्वी गुर्वी गुरुश्रेष्ठा षड्गुणा त्रिगुणात्मिका .. 75

..राजामाज्ञा महाप्राज्ञा सुगुणा निर्गुणात्मिका .महाकुलीना निष्कामा सकामा कामजीवना .. 76

..कामदेवकला रामाऽभिरामा शिवनर्तकी .चिन्तामणीः कल्पलता जाग्रती दीनवत्सला .. 77

..कार्तिकी कृत्तिका कृत्या अयोध्या विषमा समा .सुमन्त्रा मन्त्रिणी घूर्णा ह्लादिनी क्लेशनाशिनी .. 78

..त्रैलोक्यजननी हृष्टा निर्मांसामलरूपिणी .तटाकनिम्नजठरा शुष्क\-मांसास्थिमालिनी .. 79

..अवन्ती मधुरा हृद्या त्रैलोक्या पावनक्षमा .व्यक्ताऽव्यक्ताऽनेकमूर्ती शारभी भीमनादिनी .. 80

..क्षेमङ्करी शाङ्करी च सर्व\-सम्मोहकारिणी .ऊर्द्ध्वा तेजस्विनी क्लिन्ना महातेजस्विनी तथा .. 81

..अद्वैता योगिनी पूज्या सुरभी सर्वमङ्गला .सरप्रियङ्करी भोग्या धनिनी पिशिताशना .. 82

..भयङ्करी पापहरा निष्कलङ्का वशङ्करी .आशा तृष्णा चन्द्रकला निद्राणा वायुवेगिनी .. 83

..सहस्रसूर्य\-सङ्काशा चन्द्रकोटिसमप्रभा .निशुम्भशुम्भ\-संहर्त्री रक्तबीज\-विनाशिनी .. 84

..मधुकैटभ\-संहर्त्री महिषासुरघातिनी .वह्निमण्डल\-मध्यस्था सर्व\-सत्व\-प्रतिष्ठिता .. 85

..सर्वाचारवती सर्वदेवकन्याऽतिदेवता .दक्षकन्या दक्षयज्ञनाशिनी दुर्गतारिणी .. 86

..इज्या पूज्या विभा भूतिः सत्कीर्तिर्ब्रह्मचारिणी .रम्भोरूश्चतुरा राका जयन्ती वरुणा कुहूः .. 87

..मनस्विनी देवमाता यशस्या ब्रह्मवादिनी .सिद्धिदा वृद्धिदा वृद्धिः सर्वाद्या सर्वदायिनी .. 88

..आधार\-रूपिणी धेया मूलाधार\-निवासिनी .आज्ञा प्रज्ञा पूर्णमना चन्द्रमुख्यनुकूलिनी .. 89

..वावदूका निम्ननाभिः सत्यसन्धा दृढव्रता .आन्वीक्षिकी दण्डनीतिस्त्रयी स्त्रिदिव\-सुन्दरी .. 90

..jvaalinii jvalinii shailatanayaa vindhyavaasinii .pratyayaa khecharii dhairyaa turiiyaa vimalaaturaa .. 91

..प्रगत्भा वारुणी क्षामा दर्शिनी विस्फुलिङ्गिनी .भक्तिः सिद्धिः सदाप्राप्तिः प्रकाम्या महिमाऽणिमा .. 92

..ईक्षा सिद्धिर्वशित्वा च ईशित्योर्ध्वनिवासिनी .लघिमा चैव सावित्री गायत्री भुवनेश्वरी .. 93

..मनोहरा चिता दिव्या देव्युदारा मनोरमा .पिङ्गला कपिला जिह्वा रसज्ञा रसिका रसा .. 94

..सुषुम्नेडा योगवती गान्धारी नवकान्तका .पाञ्चाली रुक्मिणी राधाऽऽराध्या भामा च राधिका .. 95

..अमृता तुलसीवृन्दा कैटभी कपटेश्वरी .उग्रचण्डेश्वरी वीरजननी वीरसुन्दरी .. 96

..उग्रतारा यशोदाख्या देवकी देवमानिता .निरञ्जना चित्रदेवी क्रोधिनी कुलदीपिका .. 97

..कुलरागीश्वरी ज्वाला मात्रिका द्राविणी द्रवा .योगिश्वरी महामारी भ्रामरी बिन्दु\-रूपिणी .. 98

..दूती प्राणेश्वरी गुप्ता बहुला डामरी प्रभा .कुब्जिका ज्ञानिनी ज्येष्ठा भुशुण्डी प्रकटाकृतिः .. 99

..द्राविणी गोपिनी माया कामबीजेश्वरी प्रिया .शाकम्भरी कोकनदा सुसत्या च तिलोत्तमा .. 100

..अमेया विक्रमा क्रूरा सम्यक् शीला त्रिविक्रमा .स्वस्तिर्हव्यवाहा प्रीतीरुक्मा धूम्रार्चि\-रङ्गदा .. 101

..तपिनी तापिनी विश्वभोगदा धारिणी धरा .त्रिखण्डा रोधिनी वश्या सकला शब्दरूपिणी .. 102

.बीजरुपा महामुद्रा वशिनी यौग\-रूपिणी .अनङ्ग\-कुसुमाऽनङ्ग\-मेखलाऽनङ्गरूपिणी .. 103

..अनङ्गमदनाऽनङ्गरेखाऽनङ्ग\-कुशेश्वरी .अनङ्ग\-मालिनी कामेश्वरी सर्वार्थ\-साधिका .. 104

..सर्वतन्त्रमयी सर्वमोदिन्या नन्दरूपिणी .वज्रेश्वरी च जयिनी सर्व\-दुखः\-क्षयङ्करी .. 105

..षडङ्ग\-युवती योगे युक्ता ज्वालांशुमालिनी .दुराशया दुराधारा दुर्जया दुर्गरूपिणी .. 106..दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा .हंसेश्वरी त्रिलोकस्ता शाकम्भर्यनुरागिणी .. 107

..त्रिकोणनिलया नित्या परमामृत\-रञ्जिता .महाविद्येश्वरी श्वेता भेरुण्डा कुलसुन्दरी .. 108

..त्वरिता भक्तिसंयुक्ता भक्तिवश्या सनातनी .भक्तानन्दमयी भक्तभाविता भक्त\-शङ्करी .. 109

..सर्व\-सौन्दर्य\-निलया सर्व\-सौभाग्यशालिनी .सर्व\-संभोग\-भवना सर्वसौख्यानुरूपिणी .. 110

..कुमारी पूजनरता कुमारीव्रतचारिणी .कुमारी\-भक्तिसुखिनी कुमारी\-रूप\-धारिणी .. 111

..कुमारी\-पूजकप्रीता कुमारीप्रीतिदप्रिया .कुमारीसेवकासङ्गा कुमारी\-सेवकालया .. 112

..आनन्द\-भैरवी बालभैरवी बटु\-भैरवी .श्मशान\-भैरवी कालभैरवी पुर\-भैरवी .. 113

..mahaa\-bhairavapatnii cha paramaananda\-bhairavii .suraananda\-bhairavii cha unmaadaananda\-bhairavii .. 114

.यज्ञानन्द\-भैरवी च तथा तरुण\-भैरवी .ज्ञानानन्द\-भैरवी च अमृतानन्द\-भैरवी .. 115

..महाभयङ्करी तीव्रा तीव्रवेगा तरस्विनी .त्रिपुरा परमेशानी सुन्दरी पुरसुन्दरी .. 116

..त्रिपुरेशी पञ्चदशी पञ्चमी पुरवासिनी .महासप्तदशी चैव षोडशी त्रिपुरेश्वरी .. 117

..महाङ्कुश\-स्वरूपा च महाचक्रेश्वरी तथा .नवचक्रेश्वरी चक्रेश्वरी त्रिपुरमालिनी .. 118

..राजचक्रेश्वरी राज्ञी महात्रिपुरसुन्दरी .सिन्दुरपूररुचिरा श्रीमत्\-त्रिपुरसुन्दरी .. 119

..सर्वाङ्गसुन्दरी रक्तारक्त\-वस्त्रोत्तरीयका .यवायावक\-सिन्दुर\-रक्तचन्दन\-धारिणी .. 120

..यवायावकसिन्दुर\-रक्तचन्दनरूपधृक् .चमरी बालकुटिला निर्मल\-श्याम\-केशिनी .. 121

..वज्र\-मौक्तिक\-रत्नाढ्या किरीट\-कुण्डलोज्वला .रत्न\-कुण्डल\-संयुक्ता स्फुरत्\-गण्ड\-मनोरमा .. 122

..कुञ्जरेश्वर\-कुम्भोत्थ\-मुक्ता\-रञ्जित\-नासिका .मुक्ता\-विद्रुम\-माणिक्य\-हाराद्यस्तन\-मण्डला .. 123

..सूर्य\-कान्तेन्दु\-कान्ताढ्या स्पर्शाश्म\-गल\-भूषणा .बीज\-पूर\-स्फुरद्\-बीज\-दन्त\-पङ्क्तिरनुत्तमा .. 124

..काम\-कोदण्डजाभग्न\-भ्रूकटाक्ष\-प्रवर्षिणी .मातङ्ग\-कुम्भ\-वक्षोजा लसत्\-कनक\-दक्षिणा .. 125

..मनोज्ञ\-शष्कुली\-कर्णा हंसी गति\-विडम्बिनी .पद्मरागाङ्गद\-द्योतद्दोश्चतुष्क\-प्रकाशिनी .. 126

..कर्पूरागरु\-कस्तूरि\-कुङ्कुमद्रव\-लेपिता .विचित्र\-रत्न\-पृथिवी कल्प\-शाखितलस्थिता .. 127

..रत्नदीप\-स्फुरत्\-रत्नसिहासन\-निवासिनी .षट्चक्र\-भेदनकरी परमानन्द\-रूपिणी .. 128

..सहस्रदल\-पद्मान्ता चन्द्रमण्डल\-वर्तिनी .ब्रह्मरुपा शिव\-क्रोडा नाना\-सुख\-विलासिनी .. 129

..हर\-विष्णु\-विरिञ्चेन्द्र\-गृहनायक\-सेविता .शिवा शैवा च रुद्राणी तथैव\-शिव\-नादिनी .. 130

..महादेव\-प्रिया देवी तथैवानङ्ग\-मेखला .डाकिनी योगिनी चैव तथोपयोगिनी मता .. 131

..माहेश्वरी वैष्णवी च भ्रामरी शिवरूपिणी .अलंबुसा भोगवती क्रोधरूपा सुमेखला .. 132

..गान्धारी हस्तिजिह्वा च इडा चैव शुभङ्करी .पिङ्गला दक्षसूत्री च सुषुम्ना चैव गान्धिनी .. 133

..भगात्मिका भगाधारा भगेशी भगरूपिणी .लिङ्गाख्या चैव कामेशी त्रिपुरा भैरवी तथा .. 134

..लिङ्गगीतिस्सुगीतिश्च लिङ्गस्था लिङ्गरूपधृक् .लिङ्गमाला लिङ्गभवा लिङ्गालिङ्गा च पावकी .. 135

..भगवती कौशिकी च प्रेमरूपा प्रियंवदा .घृध्ररूपी\-शिवरूपा चक्रेशी चक्र\-रूपधृक् .. 136

..आत्मयोनिर्ब्रह्मयोनिर्जगद्योनिरयोनिजा .भगरुपा भगस्थात्री भगिनी भगमालिनी .. 137..भगात्मिका भगाधारा रुपिणी भगशालिनी .लिङ्गाभिधायिनी लिङ्गप्रिया लिङ्ग\-निवासिनी .. 138

..लिङ्गस्था लिङ्गिनी लिङ्ग\-रुपिणी लिङ्ग\-सुन्दरी .लिङ्ग\-गीतिर्महाप्रीतिर्भग\-गीतिर्महासुखा .. 139..लिङ्ग\-नाम\-सदानन्दा भग\-नाम\-सदागतिः .भग\-नाम\-सदानन्दा लिङ्ग\-नाम\-सदारतिः .. 140

..लिङ्गमाल\-कराभूषा भगमाला\-विभूषणा .भगलिङ्गामृतवृता भगलिङ्गामृतात्मिका .. 141

..भगलिङ्गार्चन\-प्रिता भगलिङ्ग\-स्वरूपिणी .भगलिङ्ग\-स्वरूपा च भगलिङ्ग\-सुखावहा .. 142

..स्वयंभू\-कुसुम\-प्रीता स्वयंभू\-कुसुमार्चिता .स्वयंभू\-कुसुम\-प्राणा स्वयंभू\-कुसुमोत्थिता .. 143

..स्वयंभू\-कुसुम\-स्नाता स्वयंभू\-पुष्प\-तर्पिता .स्वयंभू\-पुष्प\-घटिता\-स्वयंभू\-पुष्प\-धारिणी .. 144

..स्वयंभू\-पुष्प\-तिलका स्वयंभू\-पुष्प\-चर्चिता .स्वयंभू\-पुष्पनिरता स्वयंभू\-कुसुमाग्रहा .. 145

..स्वयंभू\-पुष्प\-यज्ञेशा स्वयंभू\-कुसुमालिका .स्वयंभू\-पुष्प\-निचिता स्वयंभू\-कुसुमार्चिता .. 146

..स्वयंभू\-कुसुमा दान\-लालसोन्मत्तमानसा .स्वयंभू\-कुसुमानन्द\-लहरी स्निग्धदेहिनी .. 147

..स्वयंभू\-कुसुमाधारा स्वयंभू\-कुसुमाकुला .स्वयंभू\-पुष्प\-निलया स्वयंभू\-पुष्प\-वासिनी .. 148

..स्वयंभू\-कुसुमास्निग्धा स्वयंभू\-कुसुमात्मिका .स्वयंभू\-पुष्पकरिणी स्वयंभू\-पुष्[पमालिका .. 149

..स्वयंभू\-कुसुमन्यासा स्वयंभू\-कुसुम\-प्रभा .स्वयंभू\-कुसुमज्ञाना स्वयंभू\-पुष्प\-भोगिनी .. 150

..स्वयंभू\-कुसुमोल्लासा स्वयंभू\-पुष्पवर्षिणी .स्वयंभू\-कुसुमानन्दा स्वयंभू\-पुष्प\-पुष्पिणी .. 151

..स्वयंभू\-कुसुमोत्साहा स्वयंभू\-पुष्परूपिणी .स्वयंभू\-कुसुमून्मादा स्वयंभू\-पुष्पसुन्दरी .. 152

..स्वयंभू\-कुसुमाराध्या स्वयंभू\-कुसुमोत्भवा .स्वयंभू\-कुसुमाव्यग्रा स्वयंभू\-पुष्प\-पूर्णिता .. 153

..स्वयंभू\-पूजकप्राज्ञा स्वयंभू\-होतृमात्रिका .स्वयंभू\-दातृरक्षिता स्वयंभू\-भक्त\-भाविका .. 154

..स्वयंभू\-कुसुमप्रीता स्वयंभू\-पूजकप्रिया .स्वयंभू\-वन्दकाधारा स्वयंभू\-निन्दकान्तका .. 155

..स्वयंभू\-प्रदसर्वस्वा स्वयंभू\-प्रदपुत्रिणी .स्वयंभू\-प्रदसस्मेरा स्वयंभूतशरीरिणी .. 156

..sarvalokodbhavapriitaa sarvalokodbhavaatmikaa .sarva\-kaalodbhavodbhavaa sarvalokodbhavodbhavaa .. 157

..कुन्द\-पुष्पसमाप्रीतिः कुन्दपुष्पसमारतिः .कुन्द\-गोलोद्भवप्रीता कुन्दगोलोद्भवात्मिका .. 158

..स्वयंभूर्वा शिवा शक्ता पाविनी लोकपाविनी .कीर्तियशस्विनी मेधा विमेधा सुरसुन्दरी .. 159

..अश्विनी कृत्तिका पुष्या तेजस्वी चन्द्रमण्डला .सूक्ष्मा सूक्ष्मप्रदा सूक्ष्मासूक्ष्मभय\-विनाशिनी .. 160

..वरदाऽभयदा चैव मुक्तिबन्ध\-विनाशिनी .कामुकी कामदा क्षान्ता कामाख्या कुलसुन्दरी .. 161

..सुखदा दुःखदा मोक्षा मोक्षदर्थप्रकाशिनी .दुष्टादुष्टमती चैव सर्वकार्य\-विनाशिनी .. 162

..shukradhaaraa shukra\-ruupaa shukra\-sindhu\-nivaasinii .shukraalayaa shukra\-bhogaa shukra\-puujaa sadaaratii.. 163

..शुक्रपूजा शुक्र\-होम सन्तुष्टा शुक्र\-वत्सला .शुक्र\-मूर्तिः शुक्र\-देहा शुक्र\-पूजक\-पुत्रिणी .. 164

..शुक्रस्था शुक्रिणी शुक्र\-संस्पृहा शुक्र\-सुन्दरी .शुक्र\-स्नाता शुक्रकरी शुक्र\-सेव्यातिशुक्रिणी .. 165

..महाशुक्रा शुक्रभवा शुक्र\-वृष्टि\-विधायिनी .शुक्राभिधेय\-शुक्रार्हा शुक्र\-वन्दक\-वन्दिता .. 166

..शुक्रानन्दकरी शुक्र\-सदानन्द\-विधायिनी .शुक्रोत्साहा सदा\-शुक्र\-पूर्णा मनोरमा .. 167

..शुक्र\-पूजक\-सर्वस्था शुक्र\-निन्दक\-नाशिनी .शुक्रात्मिका शुक्र\-सम्पदा शुक्राकर्षण\-कारिणी .. 168

..रक्ताशया रक्तभोगा रक्तपूजा\-सदारती .रक्तपूज्या रक्तहोमा रक्तस्था रक्तवत्सला .. 169..रक्तपूर्णा रक्तदेहा रक्तपूजक\-पुत्रिणी .रक्ताख्या रक्तिनी रक्तसंस्पृहा रक्तसुन्दरी .. 170

..रक्ताभिदेहा रक्तार्हा रक्तवन्दक\-वन्दिता .महारक्ता रक्त\-भवा रक्त\-वृष्टि\-विधायिनी .. 171

..raktasnaataa raktapriitaa raktasevyaatiraktinii .raktaanandakarii rakta\-sadaananda\-vidhaayinii .. 172

..रक्तारक्ता रक्तपूर्णा रक्तसेव्यक्षिणीरमा .रक्तसेवक\-सर्वस्वा रक्तनिन्दक\-नाशिनी .. 173

..रक्तात्मिका रक्तरूपा रक्ताकर्षण\-कारिणी .रक्तोत्साहा रक्तव्यग्रा रक्तपान परायणा .. 174

..शोणितानन्द\-जननी कल्लोल\-स्निग्ध\-रूपिणी .साधकान्तर्गता देवी पार्वती पाप\-नाशिनी .. 175

..साधूनांहृदिसंस्थात्री साधकानन्द\-कारिणी .साधकानां च जननी साधक\-प्रिय\-कारिणी .. 176

..साधक\-प्रचुरानन्द\-सम्पत्ति\-सुख\-दायिनी .साधकासाधक\-प्राणा साधकासक्त\-मानसा .. 177

..साधकोत्तम\-सर्वस्वा साधका भक्तरक्तपा .साधकानन्द\-सन्तोषा साधकारि\-विनाशिनी .. 178

..आत्म\-विद्या ब्रह्म\-विद्या परब्रह्म\-कुटुम्बिनी .त्रिकुटस्था पञ्च\-कूटा सर्वकूट\-शरीरिणी .. 179

..सर्ववर्णमयी वर्ण\-जप\-माला\-विधायिनी .

इति श्रीकालिकानाम्नां सहस्रं शिव\-भाषितम् .. 180
.. फल\-श्रुतिःगुह्यात् गुह्यतरं साक्षात् महापातक\-नाशनम् .पूजा\-काले निशिथे च सन्ध्ययोरुभयोरपि .. 1..लभते गाणपत्यं स यः पठेत् साधकोत्तमः .यः पठेत् पाठ्येद्वापि श्रृणोति श्रावयेदपि .. 2..सर्वपाप\-विनिर्मुक्तः स याति कालिकां पदम् .श्रद्ध्याऽश्रद्ध्या वापि यः कश्चिन्मानवः पठेत् .. 3..दुर्गादुर्गतरं तीर्त्वा स याति कालिकां पदम् .वन्ध्या वा काकवन्ध्या वा मृतपुत्रा चयङ्गना .. 4..श्रुत्वा स्तोत्रमिदं पुत्रान् लभन्ते चिरजीविनः .यं यं कामयते कामं पठन् स्तोत्रमनुत्तमम् .. 5..देवीवरप्रदातेन तं तं प्राप्नोति नित्यशः .स्वयम्भूः कुसुमैः शुक्लैः सुगन्धी\-कुसुमान्वितैः .. 6..गुरुविष्णु\-महेशानामभेदेन\-महेश्वरी .समन्तात् भावयेन्मन्त्री महेशो नात्र संशयः .. 7..स शाक्तः शिवभक्ता च स एव वैष्णवोत्तमः .सम्पूज्य स्तौति यः कालीमद्वैत\-भावमावहन् ..8..देव्यानन्देन सानन्दो देवी भक्तैक\-भक्तिमान् .स एव धन्यो यस्यार्थे महेशो व्यग्रमानसः .. 9..कामयित्वा यथाकामं स्तवमेनमुदीरयेत् .सर्वरोगैः परित्यक्तो जायते मदनोपमः .. 10..चक्रं वास्तवमेनं वा धारयेदङ्गसङ्गतम् .विलिख्व विधिवत् साधुः स एव कालिका\-तनुः .. 11..देव्यै निवेदितं यद्यत् तस्यां शभक्षयेन्नरः .दिव्यदेहधरो भूत्वा देव्याः पार्श्वधरोभवेत् .. 12..नैवेद्य\-निन्दकं दृष्ट्वा नृत्यन्ती योगीनीगणाः .रक्तपानोद्यतासर्वा मांसास्थि\-चर्व्वणोद्यताः .. 13..तस्मान्निवेद्यं देव्यइयद् दृष्ट्वा श्रृत्वा च मानवः .ननिन्देत् मनसा वाचा कुष्ठव्याधि\-पराङ्मुखः .. 14..आत्मानं कालिकात्मानं भावयन् स्तौतियः शिवाम् .शिवोपमं गुरुं ध्यात्वा स एव श्रीसदाशिवः .. 15..यस्यालये तिष्ठति नूनमेतत् स्तोत्रम् भवान्या लिखितं विधिज्ञैः .गोरोचनालक्तक\-कुङ्कुमाक्त\-कर्पूरसिन्दूर\-मधुद्रवेण .. 16..न तत्र चोरस्य भयं न हास्यो न वैरिभिर्नाऽशनिवह्नि\-भीतिः .उत्पात\-वायोरपि नाऽत्रशङ्का लक्ष्मीः स्वयं तत्र वसेदलोला .. 17..स्तोत्रं पठेत्तदनन्तपुण्यम् देवी\-पदाम्भोजपरो मनुष्यः .विधानपूजा\-फलमेव सम्यक् प्राप्नोति सम्पूर्ण\-मनोरथोऽसौ .. 18..मुक्ताः श्रीचरणारविन्द\-निरताः स्वर्गामिनो भोगिनोब्रह्मोपेन्द्र\-शिवात्मकार्चनरतालोकेपि संलेभिरे .श्रीमत्\-शङ्कर\-भक्तिपूर्वक\-महादेवी\-पदध्यायिनोमुक्तिर्भुक्तिमतिः स्वयं स्तुति\-पराभक्तिः करस्थायिनी .. 19
..इति श्रीकालिकाकुलसर्वस्वे हरपरशुरामसंवादेश्रीकालिका\-सहस्रनाम\-स्तोत्रम् सम्पूर्णम् ..

An adapted version is here

3 comments:

Anonymous said...

Jai Kali Maa!

Anonymous said...

http://rapidshare.com/files/73285629/KALI_SAHASTRANAM_STOTRAM.mp3

Unknown said...

Do you have the same in sanskrit??