Saturday, September 7, 2013

Mahaganapati Navarnavedapada Stavah

śrīkaṇṭhatanaya śrīśa śrīkara śrīdaḷārcita|
śrīvināyaka sarvēśa śriyaṃ vāsaya mē kulē||1||
gajānana gaṇādhīśa dvijarāja-vibhūṣita|
bhajē tvāṃ saccidānanda brahmaṇāṃ brahmaṇaspatē||2||
ṇaṣaṣṭhavācyanāśāya rōgāṭavikuṭhāriṇē|
ghṛṇāpālitalōkāya vanānāṃ patayē namaḥ||3||
dhiyaṃ prayacchatē tubhyam īpsitārthapradāyinē|
dīptabhūṣaṇabhūṣāya diśāṃ ca patayē namaḥ||4||
pañcabrahmasvarūpāya pañcapātakahāriṇē|
pañcatatvātmanē tubhyaṃ paśūnāṃ patayē namaḥ||5||
taṭitkōṭi-pratīkāśa-tanavē viśvasākṣiṇē|
tapasvi-dhyāyinē tubhyaṃ sēnānibhyaśca vō namaḥ||6||
yē bhajantyakṣaraṃ tvāṃ tē prāpnuvantyakṣarātmatām|
naikarūpāya mahatē muṣṇatāṃ patayē namaḥ||7||
nagajāvaraputrāya surarājārcitāya ca|
saguṇāya namastubhyaṃ sumṛḍīkāya mīḍhuṣē||8||
mahāpātakasaṅghāta mahāraṇabhayāpaha|
tvadīya kṛpayā dēva sarvānava yajāmahē||9||
navārṇaratnanigamapādasampuṭitāṃ stutim|
bhaktyā paṭhanti yē tēṣāṃ tuṣṭō bhava gaṇādhipa||

||iti śrī mahāgaṇapati navārṇavēdapādastavaḥ sampūrṇaḥ||

No comments: