Tuesday, July 1, 2014

Brahmanaspati Suktam

The Rig Veda describes Shri Ganesh as Ganapati/Brahmnaspati (Bṛhaspati). Hymn to Brahmanaspati or the Brahmanaspati Suktam is a collection of 62 hymns that are associated with Ganesha and speak about the nature of Brahman. The second mandala (2.23), the famous gaNAnAM tva gaNapatiM.., is coloured with orange and followed by detailed interpretation.

सोमानम् स्वरणम् क्रुणुहि ब्रह्मणस्पते ।
kaksheevantam ya oushijaha || 1 ||
O  Brahmanaspati, make him who presses Soma glorious, as Kakshiwan son of Ushija.
यो रेवान्यो अमीवहा वसुवित्पुश्टिवर्धनह ।
sa nah sishaktu ya sturaha || 2 ||
The rich, the healer of disease, who giveth wealth, increaseth store, the prompt,-may he be with us still.
मा नः शम्सो अररुशो धूर्तिः प्रणन्मर्त्यस्य ।
रक्षा णो ब्रह्मणस्पते ॥ 3 ॥
Let not the foeman's curse, let not a mortal's onslaught fall on us. Preserve us, Brahmanaspati.
स घा वीरो न रिश्यति यमिन्द्रो ब्रह्मणस्पतिहि ।
somo hinoti martyam || 4 ||
Ne'er is the mortal hero harmed whom Indra, Brahmanaspati, and Soma graciously inspire.
त्वम् तम् ब्रह्मणस्ते सोम इन्द्रश्च मर्त्यम् ।
दक्षिणा पात्वम्हसह ॥ 5 ॥
Do, thou, O Brahmanaspati, and Indra, Soma, Daksina, preserve that mortal from distress.
उत्तिश्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे ।
upa pra yantu marutah sudaanava
indra praashoorbhavaa sachaa || 6 ||
To the Assembly's wondrous Lord, to Indra's lovely Friend who gives wisdom, have I drawn near in prayer.
tvaamiddhi sahsasputra martya upabroote dhane hite |
suveeryam maruta aa svashvyam dadheeta yo va aachake || 7 ||
He without whom no sacrifice, e'en of the wise man, prospers; he stirs up the series of thoughts.
प्रइतु ब्रह्मणस्पतिः प्र देव्येतु सून्रुता ।
अच्छा वीरम् नर्यम् पन्क्तिराधसम्
devaa yagyam nayantu nah || 8 ||
He makes the oblation prosper, he promotes the course of sacrifice: our voice of praise goes to the Gods.
yo vaaghate dadaati soonaram vasu sa dhatte akshiti shravah |
तस्मा इळाम् सुवीरा मा
yajaamahe supratoortimanehasam || 9 ||
I have seen Narasamsa, him most resolute, most widely famed,
As 'twere the Household Priest of heaven.
प्र नूनम् ब्रह्मणस्पतिर्मन्त्रम् वदत्युक्थ्यम् ।
यस्मिन्निन्द्रो वरुणो मित्रो
aryamaa devaa okaamsi chakrire || 10 ||
tamidvochemaa vidatheshu shambhuvam
mantram devaa anehasam |
imaam cha vaacham pratiharyathaa
naro vishvedvaamaa vo ashnavat || 11 ||
ko devayantamashnavajjanam ko vruktabarhisham |
prapra daashvaanpastyaabhirasthitaantarvaavatkshayam
dadhe || 12 ||
upa kshatram pruncheeta hanti
raajabhirbhaye chitsukshitim dadhe |
naasya vartaa na tarutaa mahaadhane
नार्भे अस्ति वज्रिणह ॥ 13 ॥
गणानाम् त्वा गणपतिम् हवामहे
कविम् कवीनामुपमश्रवस्तमम् ।
ज्येश्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत
आ नः श्रुण्वन्नूतिभिः सीद सादनम् ॥ 14 ॥
We invoke you, the Lord of ganas (havāmahe tvā gaṇápatiṃ) over the ganas (of divine powers) (gaṇā́nāṃ), the seer of seers with the uppermost inspired knowledge (kavíṃ kavīnā́m upamáśravastamam), the greatest (eldest) king of the expressive powers of the soul (jyeṣṭharā́jam bráhmaṇām), O Lord of the soul (brahmaṇas pate). Hearing us (śr̥ṇván naḥ), sit down upon the seat (of our embodied being) (ā́ sīda sā́danam) with your powers of expansion (ūtíbhiḥ).
devaashchitte asurya prachetaso bruhaspate
yagyiyam bhaagamaanashuhu |
ustraaiva sooryo jyotishaa maho
विश्वेशामिज्जनिता ब्रह्मणामसि ॥ 15 ॥
O almighty Lord of the creative Word (asuriya bŕ̥haspate), even the conscious gods (devā́ś cit prácetasaḥ) have gained from you their sacrificial share (of enjoyment) (te yajñíyam bhāgám ānaśuḥ). As the great Sun (generates) by its light the illumining rays (usrā́ iva sū́riyo jyótiṣā mahó), you are (asi) indeed the generator of all expressive powers of the soul (íj janitā́ víśveṣām bráhmaṇām).
aa vibaadhyaa pariraapastamaamsi cha
ज्योतिश्मन्तम् रथम्रुतस्य तिश्ठसि ।
ब्रुहस्पते भीमममित्रदम्भनम्
रक्षोहणम् गोत्रभिदम् स्वर्विदम् ॥ 16 ॥
O Brihaspati, repelling all insinuities (or, the powers that besiege us) and darknesses (vibā́dhyā parirā́pas támāṃsi ca), you mount (ā́ tiṣṭhasi) your luminous car of the truth (jyótiṣmantaṃ rátham r̥ tásya), - your terrifying (car), that quells the hostile forces (bhīmám amitradámbhanaṃ), destroys all confining powers (rakṣoháṇaṃ), breaks open the enclosures of the herds of light (gotrabhídaṃ), and finds the Sun-world (suvarvídam).
suneetibhirnayasi traayase janam yastubhyam
daashaanna tamamho ashnavat |
brahmadvishastapano manyumeerasi
bruhaspate mahi tatte mahitvanam || 17 ||
You guide with perfect leadings (sunītíbhir nayasi) and rescue the man (trā́yase jánaṃ) who serves (or, gives himself to) you (yás túbhyaṃ dā́śān), and no narrowness can reach (or, posses) him (ná tám áṃho aśnavat). You are (asi) the chastiser (or, afflicter) of him who opposes (the expression of) the soul (brahmadvíṣas tápano) and the eradicator of anger (or, of the passion-mind) (manyumī́ḥ). O Brihaspati, such is the extent of your expansive might (máhi tát te mahitvanám).
na tamamho na duritam kutashchana
naaraatayastitirurna dvayaavinaha |
vishvaa idasmaaddhvaraso vi baadhase yam
सुगोपा रक्षसि ब्रह्मणस्पते ॥ 18 ॥
O Lord of the Soul (brahmaṇas pate), whom you, the perfect guardian, protect (yáṃ sugopā́ rákṣasi), from him surely you repel (or, avert) (asmād íd ví bādhase) all crookedness (víśvā hvaráso); him overcome (titirur) neither the powers of selfishness (nā́rātayas) nor those of a divided being (ná dvayāvínaḥ) - him no narrowness (ná tám áṃho) and no wrong movement from anywhere (ná duritáṃ kútaś caná).
त्वम् नो गोपाः पथिक्रुद्विचक्षणस्तव
vrataaya matibhirjaraamahe |
bruhaspate yo no abhi hvaro dadhe svaa
तम् मर्मर्तु दुच्छुना हरस्वती ॥ 19 ॥
You are our guardian (tuváṃ no gopā́ḥ) and the builder of our path, who has the clear vision (pathikŕ̥d vicakṣaṇás). With our thoughts we honour (or, adhere to) (matíbhir jarāmahe) the law of your working (táva vratā́ya). O Brihaspati, he who puts on us his crooked way (yó abhí dadhé no hváro), - his own violent malicious act (svā́ hárasvatī duchúnā) may destroy (or, torture) him (tám marmartu).
उत वा यो नो marchayaadanaagaso~raateevaa
martah saanuko vrukaha |
bruhaspat apa tam vartayaa pathah sugam
no asyai devaveetaye krudhi || 20 ||
And also (utá vā) that selfish mortal (arātīvā́ mártiaḥ) - a wolf on the mountain-ridge (sānukó vŕ̥kaḥ) - who would seek to hinder (or, hurt) us (yó no marcáyād), who are free from blame (or, narrowness) (ánāgaso), - him, O Brihaspati, turn off from the path (táṃ ápa vartayā patháḥ) and create for us an easy going (sugáṃ no kr̥dhi) to the manifestation of (or, meeting with) the Divine (asyaí devávītaye).
traataaram tvaa tanoonaam
havaamahe~vaspartaradhivaktaaramasmayum |
bruhaspate devanido ni barhaya maa durevaa uttaram sumnamunnashan || 21 ||
O Deliverer, we call to you (ávaspartar havāmahe tvā), the saviour of our bodies (trātā́raṃ tanū́nãṃ), the speaker, who seeks us (adhivaktā́ram asmayúm). O Brihaspati, remove (ní barhaya) the limiters (or, confiners) of the Divine (devanído). May those with wrong movements (or, evil intentions) (durévā) not reach up (mā́ ún naśan) to the higher fulfilled mind (úttaraṃ sumnám).
त्वया वयम् सुव्रुधा ब्रह्मणस्पते स्पार्हा वसु मनुश्या ददीमहि ।
या नो दूरे तळितो या araatayo~bhi सन्ति जग्भया ता अनप्रसः ॥ 22 ॥
O Lord of the Soul (brahmaṇas pate), through you well-growing (tváyā suvŕ̥dhā), may we receive (ā dadīmahi) the desirable shining treasures (spārhā́ vásu) that pertain to the human (or, mental) being (manuṣiyā́). The selfish powers (árātayo), who attack us (yā́ abhí sánti no) from far and near (dūré taḷíto), - crush these (tā́) powers that do not take part in the work (of sacrifice) (anapnásaḥ).
tvayaa vayamuttamam dheemahe vayo
ब्रुहस्पते पप्रिणा सस्निना युजा ।
maa no duhshamso abhidipsureeshata
pra sushamsaa matibhistaarisheemahi || 23 ||
O Brihaspati, through you (tváyā) we hold by our thought (dhīmahe) the supreme expanse (uttamáṃ váyo) (of the highest manifestation), - through your companionship (yujā́), your delivering and conquering (pápriṇā sásninā). May not (mā́) one of wrong (or, evil) expression (duḥśáṃso), who seeks to harm (abhidipsúr), have mastery over us (īśata no). Having the right (or, true) expression (suśáṃsā), by our (soulful) thoughts (matíbhis) may we cross beyond (prá tāriṣīmahi).
anaanudo vrushabho jagmiraahavam
निश्टप्ता शत्रुम् प्रुतनासु सासहिहि ।
असि सत्य रुणया ब्रह्मणस्पत
उग्रस्य चिद्दमिता वीळुहर्शिणह ॥ 24 ॥
You are the sovereign One (vr̥ṣabhó), who goes to the challenge without giving way (jágmir āhaváṃ anānudó), the scorcher of the foe, who conquers in the battles (níṣṭaptā śátrum pŕ̥ tanāsu sāsahíḥ). O Brahmanaspati, you are the true rectifier (ási satyá r̥ṇayā́), who subdues (or, curbs) even the might of him who glories in his strength (damitā́ ugrásya cid vīḷuharṣíṇaḥ). (Or: You are the true (power) who sets (things) right. Even of the fierce might that exults in its strength you are the tamer.)
अदेवेन मनसा यो रिशण्यति
शासामुग्रो मन्यमानो जिघाम्सति ।
ब्रुहस्पते मा प्रणक्तस्य नो वधो
ni karma manyum durevasya shardhataha || 25 ||
Who with an undivine mind seeks to harm (us) (yó ádevena mánasā riṣaṇyáti), - who, considering himself mighty (ugró mányamāno) among those who command (or, instruct) (śāsā́m), intends to strike (us) (jíghāṃsati), O Brihaspati, may his stroke (tásya vadhó) not reach us (mā́ práṇak no). May we arrest the anger (or, passion-mind) (ní karma manyúṃ) of one who in a wrong movement (or, evil intention) (durévasya) uses his force (śárdhataḥ).
Alternative rendering:
Who with an undivine mind seeks after knowledge, and, considering himself mighty among the teachers, seeks to hurt (or, hit) us, o Brihaspati, may his attack not reach us. May we curb the (mental) arrogance of his aggressive (or, defiant) wrong behavior.
bhareshu havyo namasopasadyo gantaa
vaajeshu sanitaa dhanamdhanam |
vishvaa idaryo abhidipsvomrudho
ब्रुहस्पतिर्वि ववर्हा rathaa~miva ॥ 26 ||
He who is to be called upon in the battles (bháreṣu hávyo) and to be approached with surrender (námasopasádyo), he moves in the plenitudes and conquers wealth after wealth (gántā vā́jeṣu sánitā dhánaṃ-dhanam). Brihaspati has shattered like chariots (ví vavarhā ráthām̐ iva) all attacks (víśvā mŕ̥ dho) that seek to harm the Aryan strivers (aryó abhidipsúvo).
तेजिश्ठया तपनी रक्षसस्तप ये
त्वा निदे दधिरे द्रुश्टवीर्यम् ।
aavistatkrushva yadasatta ukthyam bruhaspate vi pariraapo ardaya || 27 ||
With your sharp heat (téjiṣṭhayā tapanī́) burn the confining powers (tapa rakṣásas), who have layed hold on your heroic force, when it was seen, (yé dadhiré dr̥ṣṭávīriyam) for binding you (nidé tvā). Make manifest that (āvís tát kr̥ṣva), which should/will be (yád ásat) your word that is to be uttered (ta ukthíyam). O Brihaspati, scatter (ví ardaya) the insinuities (or, the powers that besiege us) (parirā́po).
bruhaspate ati yadaryo
arhaaddyumadvibhaati kratumajjaneshu |
यद्दीदयच्छवस रुतप्रजात
तदस्मासु द्रविणम् धेहि चित्रम् ॥ 28 ॥
O Brihaspati, that which exceeds (yád áti) (even) the strength of the Aryan (aryó árhād), which shines full of light and will-power (dyumád vibhā́ti krátumat) in the creatures born (jáneṣu), which radiates with force (yád dīdáyac chávasa), - you who are born of the Truth (ṛtaprajāta), establish in us (asmā́su dhehi) that bright substance (tád citrám dráviṇaṃ).
maa nah stenebhyo ye abhi druhaspade
निरामिणो रिपवोञ्नेशु जाग्रुधुहु ।
aa devaanaamohate vi vrayo hrudi
bruhaspate na parah saamnoh viduhu || 29 ||
May we not (become prone) to the thieves (mā́ na stenébhyo), who have delight (or, who stay with ease) at the place of harms (yé nirāmíṇo druhás padé) - these robbers, who have greed after our foods (ripávó 'nneṣu abhí jāgr̥dhúḥ) and in the heart bring about the covering of the gods (ā́ devā́nām óhate ví vráyo hr̥dí). O Brihaspati, they do not know of the (word of) supreme harmony (ná paráḥ sā́mano viduḥ).
vishvebhyo hi tvaa bhuvanebhyaspari
त्वश्टाजनत्साम्नह्साम्नः कविहि ।
स रुणचिद्रुणया ब्रह्मणस्पतिर्द्रुहो
hantaa maha rutasya dhartari || 30 ||
For the shaper (of things), the seer (hí tváṣṭā kavíḥ) brought you to birth (tvā ā́janat) from all the worlds of becoming (or, from all beings) (víśvebhyo bhúvanebhiyas pári), from every (word of) harmony (sā́manaḥ-sāmanaḥ). Brahmanaspati is conscious of what is right, he is the rectifier (sá r̥ṇacíd r̥ṇayā́), the destroyer of harm in the upholding of the vast Truth (druhó hantā́ mahá r̥ tásya dhartári).
tava shriye vyajiheeta parvato gavaam
gotramudasrujo yadangiraha |
इन्द्रेण युजा तमसा परीव्रुतम्
ब्रुहस्पते निरपामउब्जो अर्णवम् ॥ 31 ॥
For the glory of thee the hill parted asunder (táva śriyé ví ajihīta párvato) when thou didst release upward the pen of the cows (gávāṃ gotrám udásr̥ jo yád); with Indra for ally thou didst force out (índreṇa yujā́ nír aubjo), O Brihaspati, the flood of the waters which was environed by the darkness (arṇavám apā́m támasā párīvr̥ tam).
ब्रह्मणस्पते त्वमस्य यन्ता
sooktasya bodhi tanayam cha jinva |
vishvam tadbhadram yadavanti devaa
bruhadvadema vidathe suveeraaha || 32 ||
O Brahmanaspati, you are the controller (or, conductor) of this perfectly uttered hymn (tuvám asyá yantā́ sūktásya) awake (or, become conscious) and animate our self-extension (bodhi tánayaṃ ca jinva). Universal is that highest Good (víśvaṃ tád bhadráṃ), which the Gods unfold (yád ávanti devā́). Full of heroic power (suvī́rāḥ), may we speak out the Vast in the finding of knowledge (br̥hád vadema vidáthe).
सेमामविड्ढि प्रभ्रुतिम् य eeshishe~yaa
vidhema navayaa mahaa giraa |
यथा नो मीढ्वान्त्स्तवते सखा
tava bruhaspate seeshadhah sota no matim || 33 ||
yo nantvaanyanamannyojasotaadardarmanyunaa
शम्बराणि वि ।
प्राच्यावयदच्युता ब्रह्मणस्पतिरा
chaavishadvasumantam vi parvatam || 34 ||
taddevaanaam devatamaaya
कर्त्वमश्रथ्नन्द्रुळ्हाव्रदन्त वीळिता ।
उद्गा आजदभिनद्ब्रह्मणा
वलमगूहत्तमो व्यचक्षयत्स्वह ॥ 35 ॥
अश्मास्यमवतम् ब्रह्मणस्पतिर्मधुधारमभि यमोजसात्रुणत् ।
tameva vishve papire svardrusho bahu
साकम् सिसिचुरुत्समुद्रिणम् ॥ 36 ॥
sanaa taa kaa chidbhuvanaa bhaveetvaa
maadbhih sharadbhirduro varanta vah |
ayatantaa charato anyadanyadidyaa
चकार वयुना ब्रह्मणस्पतिहि ॥ 37 ॥
abhinakshanto abhi ye tamaanashurnidhim
पणीनाम् परमम् गुहा हितम् ।
te vidvaamsah pratichakshyaanrutaa
punaryata u aayantadudeeyuraavisham || 38 ||
rutaavaanah pratichakshyaanrutaa
punaraata aa tasthuh kavayo mahaspathaha |
te baahubhyaam dhamitamagnimashmani
नकिः शो अस्त्यरणो जहुर्हि तम् ॥ 39 ॥
रुतज्येन क्षिप्रेण ब्रह्मणस्पतिर्यत्र
वश्टि प्र तदश्नोति धन्वना ।
tasya saadhveerishavo yaabhirasyati
nruchakshaso drushaye karnayonayaha || 40 ||
sa samnayah sa vinayah purohitah
स सुश्टुतः स युधि ब्रह्मणस्पतिहि ।
chaakshmo yadvaajam bharate matee
dhanaaditsooryastapati tapyaturvruthaa || 41 ||
vibhu prabhu prathamam mehanaavato
ब्रुहस्पतेः सुविदत्राणि राध्या ।
imaa saataani venyasya vaajino yena
janaa ubhaye bhunjate vishaha || 42 ||
yo~vare व्रुजने विश्वथा विभुर्महामु
रण्वः शवसा ववक्षिथ ।
sa devo devaanprati paprathe pruthu
विश्वेदु ता परिभूर्ब्रह्मणस्पतिहि ॥ 43 ॥
vishvam satyam maghavaanaa
yuvoridaapashchana pra minanti vratam vaam |
अच्छेन्द्राब्रह्मणस्पती
हविर्नोञ्नम् युजेव वाजिना जिगातम् ॥ 44 ॥
उताशिश्ठा अनु श्रुण्वन्ति वह्नयः
sabheyo vipro bharate matee dhanaa |
वीळुद्वेशा अनु वश रुणमाददिः
स ह वाजी समिथे ब्रह्मणस्पतिहि ॥ 45 ॥
ब्रह्मणस्पतेरभवद्यथावशम्
satyo manyurmahi karmaa karishyataha |
yo gaa udaajatsa dive vi chaabhajanmaheeva
reetih shavasaasaratpruthak || 46 ||
ब्रह्मणस्पते सुयमस्य विश्वहा
raayah syaama rathyo vayasvataha |
वीरेशु veeraa~m उप प्रुन्धि नस्त्वम्
यदीशानो ब्रह्मणा वेशि मे हवम् ॥ 47 ॥
ब्रह्मणस्पते त्वमस्य यन्ता
sooktasya bodhi tanayam cha jinva |
vishvam tadbhadram yadavanti devaa
bruhadvadema vidathe suveeraaha || 48 ||
indhaano agnim vanavadvanushyatah
krutabrahmaa shooshuvadraatahavya it |
jaatena jaatamati sa pra sarsrute
यम्यम् युजम् क्रुणुते ब्रह्मणस्पतिहि ॥ 49 ॥
veerebhirveeraanvanavadvanushyato
gobhee rayim paprathadbodhati tmanaa |
tokam cha tasya tanayam cha vardhate
यम्यम् युजम् क्रुणुते ब्रह्मणस्पतिहि ॥ 50 ॥
सिन्धुर्न क्षोदः shimeevaa~m रुघायतो
व्रुशेव vadhree~mrabhi वश्ट्योजसा।
agneriva prasitirnaaha vartave yamyam yamyam
युजम् क्रुणुते ब्रह्मणस्पतिहि॥ 51 ॥
tasmaa arshanta divyaa asashchatah sa
सत्वभिः प्रथमो गोशु गच्छति ।
अनिभ्रुश्टतविशिर्हन्त्योजसा यम्यम् युजम्
क्रुणुते ब्रह्मणस्पतिहि ॥ 52 ॥
तस्मा इद्विश्वे धुनयन्त sindhavo~cChidraa
शर्म दधिरे पुरूणि ।
devaanaam sumne subhagah sa edhate
यम्यम् युजम् क्रुणुते ब्रह्मणस्पतिहि॥ 53 ॥
रुजुरिच्छम्सो वनवद्वनुश्यतो देवयन्निददेवयन्तमभ्यसत् ।
सुप्रावीरिद्वनवत्प्रुत्सु दुश्टरम्
yajvedayajyorvi bhajaati bhojanam || 54 ||
yajasva veera pra vihi manaayato
भद्रम् मनः क्रुणुश्व व्रुत्रतूर्ये ।
हविश्क्रुणुश्व सुभगो यथाससि
ब्रह्मणस्पतेरव आ व्रुणीमहे ॥ 55 ॥
sa ijjanena sa vishaa sa janmanaa sa
putrairvaajam bharate dhanaa nrubhihi |
devaanaam yah pitaramaavivaasati
श्रद्धामना हविशा ब्रह्मणस्पतिम् ॥ 56 ॥
yo asmai havyairghrutavadbhiravidhatpra tam
प्राचा नयति ब्रह्मणस्पतिहि ।
urushyateemamhaso rakshatee
rishomhoshchidasmaa uruchakriradbhutaha || 57 ||
तमु ज्येश्ठम् नमसा हविर्भिः
सुशेवम् ब्रह्मणस्पतिम् ग्रुणीशे ।
indram shloko mahi daivyah sishaktu
यो ब्रह्मणो देवक्रुतस्य राजा ॥ 58 ॥
इयम् वाम् ब्रह्मणस्पते
सुव्रुक्तिर्ब्रह्मेन्द्राय वज्रिणे अकारि ।
अविश्टम् धियो जिग्रुतम्
पुरम्धीर्जजस्तमर्यो वनुशामरातीहि ॥ 59 ॥
चत्तो इतश्चत्तामुतः सर्वा भ्रूणान्यारुशी ।
अराय्यम् ब्रह्मणस्पते तीक्ष्णश्रुन्गोद्रुशन्निहि ॥ 60 ॥
ado yaddaaru plavate sindhoh paare apoorusham |
तदा रभस्व दुर्हणो तेन गच्छ परस्तरम् ॥ 61 ॥
agniryena viraajati sooryo yena viraajati |
viraajyena viraajati tenaasmaan
ब्रह्मणस्पते विराज समिधम् कुरु ॥ 62 ॥
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव ।
तत्रा नो ब्रह्मणस्पतिरदितिः शर्म
यच्छतु विश्वाहा शर्म यच्छतु ॥ 63 ॥
यदिन्द्र brahmaNaspate~bhidroham चरामसि |
prachetaa na aangiraso dvishataam paatvamhasaha || 64 ||
नि शु सीद गणपते गणेशु
tvaamaahurvipratamam kaveenaam |
na rute tvatkriyate kimchanaare
mahaamarkam maghavan chitramarcha || 65 ||
ayam me hasto bhagavaanayam me bhagavattaraha |
अयम् मे vishvabheshajo~yam शिवाभिमर्शनह ॥ 66 ॥
|| इति श्री ब्रह्मणस्पति सूक्तम् सम्पूर्णम् ॥

|| Om Brahmanaspati Namah ||

No comments: