Friday, July 11, 2014

Sri Chhinnamasta hridayam

shrIchhinnamastAhR^iadayam

श्रीगणेशाय नमः ।

श्रीपार्वत्युवाच ।
श्रुतं पूजादिकं सम्यग्भवद्वक्{}त्राब्{}जनिःसृतम् ।
हृदयं छिन्नमस्तायाः
shrotumichchhaami saampratam || 1||
OM mahaadeva uvaacha |
नाद्यावधि मया प्रोक्तं कस्यापि प्राणवल्लभे
यत्वया परिपृष्टोऽहं वक्ष्ये प्रीत्यै तव प्रिये ॥ 2॥
OM अस्य श्रीछिन्नमस्ताहृदयस्तोत्रमन्त्रस्य भैरव ऋषिः \, सम्राट् छन्दः \, छिन्नमस्ता देवता \, हूं बीजम् \,
OM शक्तिः \, ह्रीं कीलकं \, शत्रुक्षयकरणार्थे पाठे विनियोगः ॥
OM भैरवऋषये नमः शिरसि ।
OM सम्राट्छन्दसे नमो मुखे ।
OM छिन्नमस्तादेवतायै नमो हृदि ।
OM हूं बीजाय नमो गुह्ये ।
OM OM शक्तये नमः पादयोः ।
OM ह्रीं कीलकाय नमो नाभौ ।
OM विनियोगाय नमः सर्वाङ्गे ।
इति ऋष्यादिन्यासः ।
OM OM अङ्गुष्ठाभ्यां नमः ।
OM हूं तर्जनीभ्यां नमः ।
OM ह्रीं मध्यमाभ्यां नमः ।
OM ऐं अनामिकाभ्यां नमः ।
OM क्लीं कनिष्ठिकाभ्यां नमः ।
OM हूं करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।
OM OM हृदयाय नमः ।
OM हूं शिरसे स्वाहा ।
OM ह्रीं शिखायै वषट् ।
OM ऐं कवचाय हुम् ।
OM क्लीं नेत्रत्रयाय वौषट् ।
OM हूं अस्त्राय फट् ।
इति हृदयादिषडङ्गन्यासः ।
रक्ताभां रक्तकेशीं करकमललसत्कर्त्रिकां कालकान्तिं
विच्छिन्नात्मीयमुण्डासृगरुणबहुलोदग्रधारां पिबन्तीम् ।
विघ्नाभ्रौघप्रचण्डश्वसनसमनिभां सेवितां सिद्धसङ्घैः
पद्माक्षीं छिन्नमस्तां छलकरदितिजच्छेदिनीं संस्मरामि ॥
इति ध्यानम् ।
वन्देऽहं छिन्नमस्तां तां छिन्नमुण्डधरां पराम् छिन्नग्रीवोच्छटाच्छन्नां क्षौमवस्त्रपरिच्छदाम् ॥ 2॥
सर्वदा सुरसङ्घेन सेविताङ्घ्रिसरोरुहाम् ।
सेवे सकलसम्पत्त्यै छिन्नमस्तां शुभप्रदाम् ॥ 3॥
यज्ञानां योगयज्ञाय या तु जाता युगे युगे ।
दानवान्तकरीं देवीं छिन्नमस्तां भजामि ताम् ॥ 4॥
वैरोचनीं वरारोहां वामदेवविवर्द्धिताम् ।
कोटिसूर्य्यप्रभां वन्दे विद्युद्वर्णाक्षिमण्डिताम् ॥ 5॥
निजकण्ठोच्छलद्रक्तधारया या मुहुर्मुहुः ।
योगिनीस्तर्पयन्त्युग्रा तस्याश्चरणमाश्रये ॥ 6॥
हूमित्येकाक्षरं मन्त्रं यदीयं युक्तमानसः ।
यो जपेत्तस्य विद्वेषी भस्मतां याति तां भजे ॥ 7॥
हूं स्वाहेति मनुं सम्यग्यः स्मरत्यर्तिमान्नरः ।
छिनत्ति च्छिन्नमस्ताया तस्य बाधां नमामि ताम् ॥ 8॥
यस्याः कटाक्षमात्रेण क्रूरभूतादयो द्रुतम् ।
दूरतः सम्पलायन्ते च्छिन्नमस्तां भजामि ताम् ॥ 9॥
क्षितितलपरिरक्षाक्षान्तरोषा सुदक्षा
छलयुतखलकक्षाच्छेदने क्षान्तिलक्ष्या ।
क्षितिदितिजसुपक्षा क्षोणिपाक्षय्यशिक्षा
जयतु जयतु चाक्षा च्छिन्नमस्तारिभक्षा ॥ 10॥
कलिकलुषकलानां कर्त्तने कर्त्रिहस्ता
सुरकुवलयकाशा मन्दभानुप्रकाशा ।
असुरकुलकलापत्रासिकाऽम्लानमूर्ति
जयतु जयतु काली च्छिन्नमस्ता कराली ॥ 11॥
भुवनभरणभूरिभ्राजमानानुभावा
भवभवविभवानां भारणोद्भातभूतिः ।
द्विजकुलकमलानां भासिनी भानुमूर्ति
भवतु भवतु वाणी च्छिन्नमस्ता भवानी ॥ 12॥
मम रिपुगणमाशु च्छेत्तुमुग्रं कृपाणं
सपदि जननि तीक्ष्णं छिन्नमुण्डं गृहाण ।
भवतु तव यशोऽलं छिन्धि शत्रून्खलान्मे
मम च परिदिशेष्टं छिन्नमस्ते क्षमस्व ॥ 13॥
छिन्नग्रीवा छिन्नमस्ता छिन्नमुण्डधराऽक्षता ।
क्षोदक्षेमकरी स्वक्षा
क्षोणीशाच्छादनक्षमा ॥ 14॥
वैरोचनी वरारोहा बलिदानप्रहर्षिता ।
बलिपूजितपादाब्{}जा वासुदेवप्रपूजिता ॥ 15॥
इति द्वादशनामानि च्छिन्नमस्ताप्रियाणि यः ।
स्मरेत्प्रातः समुत्थाय तस्य नश्यन्ति शत्रवः ॥ 16॥
यां स्मृत्वा सन्ति सद्यः सकलसुरगणाः सर्वदा सम्पदाढ्याः
शत्रूणां सङ्घमाहत्य विशदवदनाः स्वस्थचित्ताः श्रयन्ति ।
तस्याः सङ्कल्पवन्तः सरसिजचरणां सततं
संश्रयन्ति साऽऽद्या श्रीशादिसेव्या सुफलतु सुतरं छिन्नमस्ता प्रशस्ता ॥ 17॥
इदं हृदयमज्ञात्वा हन्तुमिच्छति यो द्विषम् ।
कथं तस्याचिरं शत्रुर्नाशमेष्यति पार्वति ॥ 18॥
यदीच्छेन्नाशनं शत्रोः शीघ्रमेतत्पठेन्नरः ।
छिन्नमस्ता प्रसन्ना हि ददाति फलमीप्सितम् ॥ 19॥
शत्रुप्रशमनं पुण्यं समीप्सितफलप्रदम् ।
आयुरारोग्यदं चैव पठतां पुण्यसाधनम् ॥ 20॥

|| इति श्रीनन्द्यावर्ते महादेवपार्वतीसंवादे
श्रीछिन्नमस्ताहृदयस्तोत्रं सम्पूर्णम् ॥

No comments: