Tuesday, March 1, 2016

Ganesha Stotram from Narada Purana

From Narada Purana

प्रणम्य शिरसा देवम् गौरीपुत्रम् विनायकम् ।
bhaktaavaasam smaren nityam aayu: kaamaartha siddhaye ||
प्रथमम् वक्रतुण्डम् च एकदन्तम् द्वितीयकम् ।
त्रितीयम् क्रिश्णपिन्गाक्षम् गजवक्त्रम् चतुर्थकम् ॥
लम्बोदरम् पन्चमम् च शश्ठम् विकटमेव च ।
सप्तमम् विघ्नराजम् च धूम्रवर्णम् तथाश्टमम् ॥
navamam bhaalachandram cha dashamam tu vinaayakam |
एकादशम् गणपतिम् द्वादशम् तु गजाननम् ॥ 4 ॥
द्वादशैतानि नामानि त्रिसन्ध्यम् यः पठेन् नरह ।
na cha vighnabhayam tasya sarvasiddhikaram prabho || 5 ||
vidyaarthee labhate vidyaam dhanaarthee labhate dhanam |
putraarthee labhate putraan mokshaarthee labhate gatim ||
जपेत् गणपतिस्तोत्रम् शड्भिर् मासइ: फलम् लभेत् ।
सम्वत्सरेण सिद्धिम् च लभते नात्र सम्शय: ॥ 7 ॥
अश्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादत: ॥ 8 ॥

इति नारद पुराणे सन्कट नाशन गणेश स्तोत्रम् सम्पूर्णम्

No comments: