Friday, March 18, 2016

Narasimha Kavacham

naarada uvaacha
indraadi deva vrundesha eeDyeshvara jagatpate |
mahaa vishNor nrusimhasya kavacham broohi me prabho |
yasya prapaThanaad vidvaan trailokya vijayee bhavet ||
brahma uvaacha
shruNu naarada vakshyaami putra shreshTha tapodhana |
kavacham narasimhasya trailokya vijayee bhavet || 1 ||
srashTaaham jagataam vatsa paThanaat dhaaraNaat yataha |
lakshmeer jagattrayam paati samhartaa cha maheshvaraha ||
paThanaad dhaaraNat devaah bahavashcha digeeshvaraaha |
brahma mantram ayam vakshye bhraantaadi vinivaakaram ||
yasya prasaadaat doorvaasaah trailokya vijayee bhavet |
paThanaad dhaaraNaat yosya shaastaa cha krodha bhairavaha ||
trailokya vijayasyaapi kavachasya prajaapatihi |
rushih cChandas tu gaayatree nrusimho devataa vibhuhu || 5 ||
kshaum beejam me shirah paatu chandravarNo mahaa manuhu |
om ugram veeram mahaavishNum jvalantam sarvato mukham ||
nrusimham bheeshaNam bhadram mrutyu~mrutyum namaamyaham |
dvaatrimshad aksharo mantro mantraraajah sura drumaha ||
kanTham paatu dhruvam kshraum hrud bhagavate chakshushee mama |
narasimhaaya cha jvaalaamaaline paatu karNakam || 8 ||
deepta damshTraaya cha tathaa agni netraaya naasikaam |
sarva rakshoghnaaya cha tathaa sarva bhoota hitaaya cha || 9 ||
sarva jvara vinaashaaya daha daha pada dvayam |
raksha raksha varmamantrah svaahaa paatu mukham mama ||
taaraadi raamachandraaya namah paatu hrudam mama |
kleem paayaad paarshva yugmam cha
taaro namah padam tataha || 11 ||
naaraayaNaaya naabhim cha aam hreem kraum kshaum cha hum phaT |
shaDaksharah kaTim paatu om namo bhagavate paadam || 12 ||
vaasudevaaya cha prushTham kleem krushNaaya kleem ooru dvayam |
kleem krushNaaya sadaa paatu jaanuni cha manottamaha ||
kleem glaum kleem shyaamalaangaaya namah paayaad pada dvayam |
kshraum narasimhaaya kshraum cha
sarvaangam me sadaavatu ||
iti te kathitam vatsa sarva mantraugha vigraham |
tava snehaan mayaakhyaatam gruhNeeyaat kavacham tataha ||
guru poojaam vidhaayaatha gruhNeeyaat kavacham tataha |
sarva puNyayuto bhootvaa sarva siddhi yuto bhavet || 16 ||
shatam awhTottaram chaasya purashcharyaa vidhih smrutaha |
havanaadeen dashaamshena krutvaa tat saadhakottamaha ||
tatah tu siddha kavacho roopeNa madanopamaha |
sparddhaam uddhoya bhavane lakshmeer
vaaNee vaset mukhe ||
pushpaanjalyashTakam dattvaa moolenaiva paThet sakrut |
api varsha sahasraaNaam poojaanaam phalam aapnuyaat || 19 ||
bhoorje vilikhya guTikaa svarNasyaam dhaarayet yadi |
kanThe vaa dakshiNe baahau narasimho bhavet svayam || 20 ||
yoshid vaama bhuje chaiva purusho dakshiNe kare |
vibhrayaat kavacham puNyam sarva siddhiyuto bhavet || 21 ||
kaaka vandhyaa cha yaa naari mruta vatsaa cha yaa bhavet |
janma vandyaa nashTa putra bahu putravatee bhavet || 22 ||
kavachasya prasaadena jeevana mukto bhaven naraha |
trailokyam kshobhayatyevam trailokya vijayee bhavet || 23 ||
bhoota preta pishaachaashcha raakshasaa daanavaashcha ye |
tam drushTvaa prapalaayante deshaad
deshaantaram dhruvam ||
yasmin gruhe cha kavacham graame vaa yadi tishThati |
tad deshantu parityajya prayaantihyati doorataha || 25 ||


Om Narasimhaya Namaha

No comments: