Monday, March 7, 2016

Laghu Rudra Abhishekam

om sarva devebhyo nama:
om namo bhavaaya sharvaaya rudraaya varadaaya cha |
pashunaam pataye nityam ugraaya cha kapardine || 1 ||
mahaadevaaya bheemaaya tryambakaaya shivaaya cha |
eeshaanaaya makhanghaaya namaste makhaghaati ne || 2 ||
kumaara gurave nityam neela greevaaya vedhase |
pinaakine havishyaaya satyaaya vibhave sadaa |
vilohitaaya dhoomraaya vyaadhine naparaajite || 3 ||
nityam neela sheekhanDaaya shooline divya chakshushe |
hantre goptre trinetraaya vyaadhaaya cha suretase || 4 ||
achintyaaya ambikaa bhartre sarva devastutaaya cha |
vrishabha dhvajaaya mruDaaya jaTine brahmachaariNe || 5 ||
tapyamaanaaya salile brahmaNyaaya ajitaaya cha |
vishvaatmane vishvasruje vishvam aavrutya tishThate || 6 ||
namo namaste satyaaya bhootaanaam prabhaave nama: |
pancha vaktraaya sharvaaya shankaraaya shivaaya cha || 7 ||
namostu vaachaspataye prajaanaam pataye nama: |
namo vishvasya pataye mahataam pataye nama: || 8 ||
nama: sahasra sheershaaya sahasra bhuja manyathe |
sahasra netra paadaaya namo sankhyeya karmaNe || 9 ||
namo hiraNya varNaaya hiraNya kavachaaya cha |
bhakta anukampine nityam sidhyataam no vara: prabho || 10 ||
evam stutvaa mahaadevam vaasudeva: sahaarjuna: |
prasaadayaamaasa: bhavam tadaa shastropa labdhaye || 11 ||

|| iti laghu rudraabhishekam sampoorNam ||
OM NAMAH SHIVAYA

No comments: