Monday, September 14, 2015

Varaha Sahasranama Stotram

From Skanda Purana

shree shankara uvaacha -
yah poojayet paramaatmaanam shreemushNesham mahaaprabhum |
varaahasya sahasreNa naamnaam pushpa sahasrakaihi |
hata kanTaka saamraajyam labhate naatra samshaya || 1 ||
shree paarvatee uvaacha -
kim tannaama sahasram me yena saamraajyam aapnuyaat |
broohi shankara tat preetyaa varaahasya mahaatmanaha || 2 ||
shrutvaa varaaha maahaatmyam na truptih jaayate kvachit |
ko anrutruptayet tanu bhrut guNasaara vidaamvara || 3 ||
shree shankara uvaacha -
shruNu devee pravakshyaami pavitram mangalam param || 4 ||
dhanyam yashasyam aayushyam gopyaat gopya taram mahat |
idam puraa na kasyaapi proktam gopyam tavaapi cha || 5 ||
tathaa api cha pravakshyaami madangaardha shareeriNee |
sadaashivo rushih saasya varaaho devataa smrutaha || 6 ||
Chando anushTup vishvanetaa keelakam cha sharaagra bhrut |
hreem beejam astram kleemkaarah kavacham shreem ihochyate||
vishvaatmaa paramo mantro mantra raajamudeerayet |
hunkaara hrudaye nyasya varaahayeti moordhani || 8 ||
bhoorbhuvah svah shikhaayaam cha netrayoh bhoopatim nyaset
sarvagyaaya namo astram cha shreem hreem kleem hum cha bhoomapi || 9 ||
haam heem hoom haim haum hah iti sveeyaangushTha dvayaadikaha |
evam svaangah krut nyaaso mantrametamudeerayet || 10 ||
ijyo yogapriyo netaa yagya prushTho vrukodaraha |
sootra krulloka sootram cha chaturmoortih chaturbhujaha ||

|| viniyogaha ||
asya shree varaaha sahasranaama stotra mahaamantrasya | shree sadaashivo
rushihi | anushTup Chandaha | shree varaaho devataa ||
vishvanetaa iti keelakam | hreem beejam | kleem astram | shreem kavacham |vishvaatmane namah iti paramo mantraha | hunkaaraaya namah iti hrudaye |varaahaaya namah iti moordhani | bhoorbhuvassuvah iti shikhe | bhoopataye nama iti netrayoh | sarvagyaaya nama ityastram | shree varaaha preetyarthe sahasranaama jape viniyogaha ||

|| kara nyaasaha ||
haam angushThaabhyaam namaha |
heem tarjaneebhyaam namaha |
hoom madhyamaabhyaam namaha |
haim anaamikaabhyaam namah a|
haum kanishThikaabhyaam namaha |
hah karatala karaprushThaabhyaam namaha ||

|| hrudayaadi nyaasaha ||
haam hrudayaaya namaha |
heem shirase svaahaa |
hoom shikhaayai vashaT |
haim kavachaaya hum |
haum netra trayaaya voushaT |
hah astraaya phaT |
bhoorbhuvassuvarom iti dikbandhaha ||

|| dhyaanam ||
namah shveta varaahaaya namaste paramaatmane |
lakshmeenaathaaya naathaaya shreemushNa brahmaNe namaha
ijyo yogapriyo netaa yagya prushTho vrukodaraha |
sootra krulloka sootram cha chaturmoortih chaturbhujaha ||

|| sahasranaama stotram ||
shree varaaho bhoovaraahah paranjyotih paraatparaha |
parama purushah siddhah vibhuh vyomacharo balee || 1 ||
adviteeya parambrahma sacchidaananda vigrahaha |
nirdvandvo nirahankaaro nirmaayo nishchalo amalaha || 2 ||
vishikho vishvaroopashcha vishvadhruk vishvabhaavanaha |
vishvaatmaa vishvanetaa cha vimalo veeryavardhanaha || 3 ||
vishvakarmaa vinodee cha vishvesho vishva mangalaha |
vishvo vasundharaa naatho vasuretaa virodha hrut || 4 ||
hiraNyagarbho haryashvo daityaarih harasevitaha |
mahaatapaa mahaadarsho manogyo naikasaadhanaha || 5 ||
sarvaatmaa sarvavikhyaatah sarvasaakshee sataampatihi |
sarvagah sarvabhootaatmaa sarvadosha vivarjitaha || 6 ||
sarvabhoota hito asangah satyah satya vyavasthitaha |
satyakarmaa satyapatih sarvasatya priyomataha || 7 ||
aadhivyaadhibhiyo hartaa mrugaango niyamapriyaha |
balaveerah tapah shreshTho guNakartaa guNee balee || 8 ||
anantah prathamo mantrah sarvabhaava vidavyayaha |
sahasranaamaa chaa ananto anantaroopo rameshvaraha || 9 ||
aghaatanilayo apaaro niraakaaro niraayudhaha |
amoghadhruk ameyaatmaa veda vedyo vishaampatihi || 10 ||
vihrutih vibhavo bhavyo bhavaheeno bhavaantakaha |
bhaktapriyah pavitraanghri sunaasah pavanaarchitaha || 11 ||
bhajaneeya guNo adrushyo bhadro bhadra yashaa harihi |
vedaantakrut vedavandyo vedaadhyayana tatparaha || 12 ||
vedagoptaa dharmagoptaa vedamaarga pravartakaha |
vedaanta vedyo vedaatmaa vedaateeto jagatpriyaha || 13 ||
janaardano janaadhyaksho jagadeesho janeshvaraha |
sahasrabaahuh satyaatmaa hemaango hemabhooshaNaha ||
haridaashva priyo nityo harih poorNo halaayudhaha |
ambujaaksho ambujaadhaaro nirjarashcha nirankushaha || 15 ||
nishThuro nitya santosho nityaanandah padapradaha |
nirjaresho niraalambo nirguNo api guNaanvitaha || 16 ||
mahaamaayo mahaaveeryo mahaateja mahoddhataha |
mano abhimaanee maayaavee maanato maanalakshaNaha ||
mando maanee manah kalpo mahaakalpo maheshvaraha |
maayaapatih maanapatih maanasapatih eeshvaraha || 18 ||
akshobhyo baahya aanandee anirdeshyo aparaajitaha |
ajo ananto aprameyashcha sadaanando janapriyaha || 19 ||
ananta guNagambheerah ugra krut pariveshTanaha |
jitendriyo jitakrodho jitaamitro jayo ajayaha || 20 ||
sarvaarishTaartihaa sarva hrudantara nivaasakaha |
antaraatmaa paraatmaa cha sarvaatmaa sarvakaarakaha || 21 ||
guruh kavih kiTih kaantah kanjaakshah khagavaahanaha |
susharmaa varadah shaarngee
sudhaasaabheeshTadah prabhuhu || 22 ||
jhillikaa tanayah preshee jhillikaa muktidaayakaha |
guNajit kathitah kaalah kroDah kolah shramaapahaha || 23 ||
kiTih krupaaparah svaamee sarvadhruk sarvagocharaha |
yogaachaaryo mato vastu brahmaNyo veda sattamaha || 24 ||
mahaalamboshThakashchaiva mahaadevo manoramaha |
oordhvabaahuh ibha sthoolo shyenah senaapatih khanihi ||
deerghaayuh shankarah keshee suteertho megha nihsvanaha |
ahoraatrah sooktavaakah suhrun maanyah suvarchalaha || 26 ||
saarabhrut sarvasaarashcha sarvagrahah sadaagatihi |
sooryah chandrah kujogyshcha deva mantree bhruguh shanihi ||
raahuh ketuh grahapatih yagyabhrut yagyasaadhanaha |
sahasrapaat sahasraakshah soma kaantah sudhaakaraha || 28 ||
yagyo yagyapatih yaagyee yagyaango yagyavaahanaha |
yagyaantakrut yagyaguhyo yagyakrut yagyasaadhakaha || 29 ||
iDaa garbhahsravat karNo yagyakarma phalapradaha |
gopatih shreepatih ghoNah trikaalagyah shuchishravaaha ||
shivah shivatara soorah shiva shreshThah shivaarchitaha |
shuddhah sattvah suraartighnah kshetragyo aksharaadi krut ||
shankhee chakree gadee khaDgee padmee chanDa paraakramaha chanDah
 kolaahalah shaarngee svayambhooh agriya bhugvibhuhu||
sadaachaarah sadaarambho duraachaara nivartakaha |
gyaanee gyaanapriyo avagyo gyaanado agyaanado yamee ||
layodaka vihaaree cha saamagaanapriyo gatihi |
yagyamoortih brahmachaaree yajvaa yagyapriyo harihi || 34 ||
sootrakrulloka sootrashcha chaturmoortih chaturbhujaha |
trayeemayah trilokeshah tridhaamaa koustubhojjvalaha ||
shreevatsa laanChanah shreemaana shreedharo bhoodharo arbhakaha |
varuNo vaaruNo vruksho vrushabho vardhano varaha || 36 ||
yugaadikrut yugaavartah paksho maaso rutuh yugaha |
vatsaro vatsalo vedah shipivishTah sanaatanaha ||
indratraataa bhayatraataa kshudrakrut kshudranaashanaha |
mahaahanuh mahaaghoro mahaadeeptih mahaavrataha || 38 ||
mahaapaado mahaakaalo mahaakaayo mahaabalaha |
gambheera ghosho gambheero gabheero ghurghurasvanaha ||
omkaara garbho anyagrodho vashaTkaaro hutaashanaha |
bhooyaan bahumato bhoomaa vishvakarmaa vishaampatihi ||
vyavasaayo agharmashashcha vidito abhyudtthito mahaha |
balabhid balavaana daNDee vakradamshTro vasho vashee ||
siddhah siddhipradah saadhyah siddhasankalpah oorjavaan |
dhrutaarih asahaayashcha sumukho baDbaamukhaha || 42 ||
vasurvasumanaah saama shareero vasudhaa pradaha |
peetaambaree vaasudevo vaamano gyaana panjaraha ||
nityatrupto niraadhaaro nihsangho nirjitaamaraha |
nityamukto nityavandyo muktavandyo muraantakaha || 44 ||
bandhako mochako rudro yuddhasenaa vimardanaha |
prasaaraNo nishedhaatmaa bhikshuh bhikshupriyo rujuhu ||
mahaahamso bhikshuroopee mahaagandho mahaashanaha |
manojavah kaalakaalo kaalamrutyuh sabhaajitaha || 46 ||
prasanno nirvibhaavashcha bhuvidaaree duraasadaha |
vasano vaasavo vishva vaasavo vaasava priyaha || 47 ||
siddhayogee siddhakaamah siddhikaamah shubhaarthavit |
ajeyo vijayeendrashcha visheshagyo vibhaavasuhu || 48 ||
eekshaamaatra jagatsrashTaa bhroobhanga niyataakhilaha |
mahaadhvago digeeshesho munimaanyo muneeshvaraha ||
mahaakaayo vajrakaayo varado vaayuvaahanaha |
vadaanyo vajrabhedee cha madhuhrut kali doshahaa || 50 ||
vaageeshvaro vaajasano vaanaspatyo manoramaha |
subrahmaNyo brahmadhano brahmaNyo brahmavardhanaha ||
vishTambhee vishvahastashcha vishvaaho vishvatomukhaha |
atulo vasuvego arkah samraaTa saamraajyadaayakaha || 52 ||
shaktipriyah shaktiroopo maarashakti vibhanjanaha |
svatantrah sarvatantragyo meemaamsita guNaakaraha || 53 ||
anirdeshyavapuh shreesho nityashreeh nityamangalaha |
nityotsavo nijaanando nityabhedee niraashrayaha || 54 ||
antashcharo bhavaadheesho brahmayogee kalaapriyaha |
gobraahmaNah hitaachaaro jagadhitah mahaavrataha || 55 ||
durdhyeyashcha sadaa dhyeyo durvaasaadi vibodhanaha |
duraapo durdhiyaam gopyo dooraat doorah sameepagaha ||
vrushaakapih kapih kaaryah kaaraNah kaaraNa kramaha |
jyotishaam mathana jyotih jyotishchakra pravartakaha || 57 ||
prathamo madhyah taarah suteekshaNodarka kaaryavaan |
suroopashcha sadaavettaa sumukhah sujana priyaha || 58 ||
mahaavyaakaraNaachaaryah shikshaakalpa pravartakaha |
svacCha Chandomayah svecChaa svahitaarthaa vinaashanaha ||
saahasee sarvahantaa cha sammato anindito sakrut |
kaamaroopah kaamapaalah suteerthyo atha kshamaakaraha ||
jvaalee vishaalashcha paro vedakrut janavardhanaha |
vedyo vaidyo mahaavedee veerahaa vishamo mahaha || 61 ||
eetibhaanuh grahashchaiva pragraho nigraho agnihaa |
utsargah sannishedhashcha suprataapah prataapadhrut || 62 ||
sarvaayudhadharahshaalee suroopah sapramodanaha |
chatushkishkuh saptapaadah simha skandhah trimekhalaha ||
sudhaapaanarato arighnah surameDyah sulochanaha |
tattvavit tattvagoptaa cha paratattvah prajaakaraha || 64 ||
eeshaana eeshvaro adhyaksho mahaameruh amoghadhruk |
bheda prabheda vaadee cha svaadvaita parinishTitaha || 65 ||
bhaagahaaree vamshakaro nimittastho nimittakrut |
niyantaa niyamo yantaa nandako nandivardhanaha || 66 ||
shaDvimshako mahaavishNuh brahmagyo brahma tatparaha |
vedakrut naama chaa ananta naamaa shabtaatigah krupaha ||
dambho dambhakaro dambha vamsho vamshakaro varaha |
aja nirjanikartaa cha suraadhyaksho yugaantakaha || 68 ||
darbha romaa budhaadhyaksho maanukoolo madottataha |
shantanuh shankarah sookshmah pratyayah chaNDashaasanaha||
vruttanaaso mahaagreevah smbugreevo mahaanruNaha |
vedavyaaso devabhootih antaraatmaa hrudaalayaha || 70 ||
mahaabhaago mahaasparsho mahaamaatro mahaamanaaha |
mahodaro mahoshThashcha mahaajihvo mahaamukhaha || 71 ||
pushkarah tumburuh kheTee sthaavarah sthiti mattaraha |
shvaasaayudhah samarthashcha vedaarthah susamaahitaha ||
vedasheershah prakaashaatmaa pramodah saamagaayanaha |
antarbhaavyo bhaavitaatmaa maheedaaso divaspatihi || 73 ||
mahaasudarshano vidvaana upahaarapriyo achyutaha |
analo avishako guptah shobhano niravagrahaha || 74 ||
bhaashaakaro mahaabhargah sarvadesha vibhaagakrut |
kaalakanTho mahaakesho lomeshah kaalapoojitaha || 75 ||
aasevano avasaanaatmaa buddhyaatmaa raktalochanaha |
naarango narakoddhartaa kshetrapaalo durishTahaa || 76 ||
hunkaaragarbho digvaasaah brahmendraadhipatih balaha |
varchasvee brahmavadanah kshatrabaahuh vidooragaha || 77 ||
chaturthabhaah chatushpaah cha chaturveda pravartakaha |
chaaturhotrakrut avyaktah sarvavarNa vibhaagakrut || 78 ||
mahaapatih gruhapatih vidyaadheesho vishaampatihi |
aksharo adhokshajo adhoorto rakshitaa raakshasaantakrut ||
rajah sattva tamo hantaa kooTasthah prakruteh paraha |
teerthakrut teerthavaasee cha teertharoopee hyapaampatihi ||
puNyabeejah puraaNarshih pavitrah paramotsavaha |
shuddhikrut shuddhitah shuddhah shuddhasatvah niroopakaha||
suprasannah shubhaarho atha shubhaditsuh shubhapriyaha |
yagyabhaaga bhujaammukhyo yakshagaanapriyo balee || 82 ||
samo atha modo modaatmaa moddo mokshadah smrutihi |
paraayaNah prasaadashcha lokabandhuh bruhaspatihi || 83 ||
leelaavataaro jananaviheeno janmanaashanaha |
mahaabheemo mahaakarto maheshvaaso mahodayaha || 84 ||
arjuno bhaasurah prakhyo vidosho vishTrashravaaha |
sahasrapaat sabhaagyashcha puNyapaako duravyayaha || 85 ||
krutyaheeno mahaavaagmee mahaapapa vinigrahaha |
tejo apahaaree balavaana sarvadaa ari vidooshakaha || 86 ||
kavih kanThagatih koshTho maNimuktaa jalaaluptaha |
aprameyagatih krushNo hamsashchaiva shuchipriyaha || 87 ||
vijayeendrah surendrashcha vaageendro vaagpatih prabhuhu |
tirashcheenagatih shuklah saaragreevo dharaadharaha || 88 ||
prabhaatah sarvatobhadro mahaajantuh mahoushadhihi |
praaNesho vardhakah teevrapraveshah parvatopamaha || 89 ||
sudhaasiktah sadasyastho rajaaraaT danDakaantakaha |
oordhvakesho ajameeDhashcha pipplaado bahushravaaha ||
gandharvo abhyuditah keshee veerapesho vishaaradaha |
hiraNyavaasaah stabdhaaksho brahma laalita shaishavaha ||
padmagarbho jambumaalee sooryamanDala madhyagaha |
chandramanDala madhyasthah karabhaagaa agni samshrayaha ||
ajeekartah shaakalagryah sandhaanah simha vikramaha |
prabhaavaatmaa jagatkaalah kaalakaalo bruhadrathaha || 93 ||
saarango yatamaanyashcha satkrutih shuchimanDalaha |
kumaarajit vanechaaree saptakanyaa manoramaha || 94 ||
dhoomaketuh mahaaketuh pakshiketuh prajaapatihi |
oordhvaretaa balopaayo bhootaavartah sajangamaha || 95 ||
ravirvaayuh vidhaataa cha siddhaanto nishchalo achalaha |
aasthaanakrut ameyaatmaa anukoolashcha adhiko bhuvaha ||
hrasvah pitaamaho anartho kaalaveeryo vrukodaraha |
sahishNuh sahadevashcha sarvajitChatrutaapanaha || 97 ||
paancharaatra paro hamsee panchabhoota pravartakaha |
bhoorishravaah shikhanDee cha suyagyah satyaghoshaNaha ||
praghaatah praNavo haaree pramaaNa praNavo nidhihi |
mahopanishado vaak cha vedaneeDah kreeDadhrut || 99 ||
bhavaroga bhishagbhaavo bhaavasaadhyo bhavaatigaha |
shaDdharmavarjitah keshee kaaryavit karmagocharaha || 100 ||
yamavidhvamsanah paashe yami varga nishevitaha |
matanko mechako medhyo medhaavee sarvamelakaha || 101 ||
manogyah dhrushTih maaraarih nigrahah kamalaakaraha |
namadgaNesho gopeeThah santaanah santatipradaha || 102 ||
bahuprado balaadhyaksho bhinnamaryaada bhedanaha |
anirmuktah chaarudeshNah satyaashaaDhah suraadhipaha ||
aavedaneeyo avedyashcha taaraNah taruNo aruNaha |
sarvalakshaNah lakshaNyo sarvaloka vilakshaNaha || 104 ||
sarvadakshah sudhaadheeshah sharaNyah shaantavigrahaha |
rohiNeesho varaahashcha vyaktaa avyakta svaroopadhrut ||
svargadvaarah sukhadvaarah mokshadvaarah trivishTapaha |
adviteeyah kevalashcha kaivalyapatih arhaNaha || 106 ||
taalapakshah taalakaro yantree tantra vibhedanaha |
shaDrasah kusumaastrashcha satya moola phalodayaha || 107 ||
kalaakaashThaa muhoortashcha maNibimbo jagadghruNihi |
abhayo rudrageetashcha guNajit guNabhedanaha || 108 ||
devaasuravinirmaataa devaasura niyaamakaha |
praarambhashcha viraamashcha saamraajyaadhipatih prabhuhu||
panDito gahanaarambho jeevano jeevanapradaha |
raktadevo devamoolo vedamoolo manahpriyaha || 110 ||
virochanah sudhaajaatah svargaadhyaksho mahaakapihi |
viraaDroopah prajaaroopah sarvadeva shikhaamaNihi || 111 ||
bhagavaana sumukhah svargo manjukeshah sutundilaha |
vanamaalee gandhamaalee muktamaalyashca lopamaha ||
mukto asrupyah suhrud bhraataa pitaa maataa paraagatihi |
sattva dhvanih sadaabandhur brahma rudraadi daivatam ||
samaatmaa sarvadah saankhyah sanmaarga dhyeya satpadaha |
sasankalpo vikalpashcha kartaa svaadee tapodhanaha || 114 ||
virajo virajaanaathah svacCha shrungo durishTahaa |
ghoNo bandhur mahaacheshTah puraaNah pushkarekshaNaha ||
ahirbudhnyo munih vishNuh dharmayoopah tamoharaha |
agraahyah shaashvatah krushNah pravarah pakshivaahanaha ||
kapilah khapathisthashcha pradyumno amita bhojanaha |
sankarshaNo mahaavaayuh trikaalagyah trivikramaha || 117 ||
poorNapragyah sudheeh hrushTah prabuddhah shamanah sadaha|
brahmaanDakoTi nirmaataa maadhavo madhusoodanaha ||
shashvadeka prakaashashcha koTibrahmaanDa naayakaha |
shashvad bhakta paraadheenah shashvad aanandadaayakaha ||
sadaanandah sadaabhaasah sadaa sarvaphalapradaha |
rutumaana rutuparNashcha vishvanetaa vibhoottamaha ||
rukmaangadapriyo avyango mahaalingo mahaakapihi |
samsthaana sthaanadah srashTaa jaahnaveevaahadhruk prabhuhu || 121 ||
maanDukeshTa pradaataa cha mahaadhanvantarih kshitihi |
sabhaapatih siddhamoolah charakaadih mahaapadaha || 122 ||
aasanna mrutyuhantaa cha vishvaasya praaNanaayakaha |
budho budhejyo dharmejyo vaikunThapatih ishTadaha || 123 ||

|| phalashruti ||
iti shvetavaraahasya proktam he girikanyake |
samasta bhaagyadam puNyam bhoopadiva pradaayakam ||
mahaapaataka koTighnam raajasooya phalapradam |
ya idam praatarutthaaya divyam naama sahasrakam ||
paThate niyate bhootvaa mahaapaapaih pramuchyate |
sahasranaamabhih divyaih pratyaham tulaseedalaihi ||
poojayet yo varaaham tu shraddhayaa nishThayaa anvitaha |
evam sahasranaamabhih pushpaivaartha sugandhibhihi ||
abhijaatakule jaato raajaa bhavati nishchayam |
evam naama sahasreNa varaahasya mahaatmanaha ||
na daaridryam avaapnoti na yaati narakam dhruvam |
trikaalam ekakaalam vaa paThan naama sahasrakam ||
maasam ekam japen mrutyo bhavishyati jitendriyaha |
mahateem shriyam aayushyam vidyaam chaivaa ati gacChati ||
yo vaa shvetavaraahasya divyaih naama sahasrakaihi |
pravartayena nitya poojaam dattvaa nirvaaham uttamam ||
bhavet janma sahasraih tu saamraajyaadhipatih dhruvam |
raatrou shvetavaraahasya sannidhou ya idam paThet ||
kshayaa apasmaara kushThaadyaih mahaarogaih tathaa aparaihi |
maasaat eva vinirmuktah sa jeevet sharadaam shatam ||
sarveshu puNyakaaleshu paThannaama sahasrakam |
sarvapaapa vinirmuktah labhate shaashvatam padam ||
sahasranaama paThanaat varaahasya mahaatmanaha |
na grahopadravam yaati yaati shatru kshayam tathaa ||
raajaa cha daasataam yaati sarve yaanti cha mitrataam |
shriyah cha sthirataam yaanti yaanti sarve api souhrudam ||
raaja dasyu grahaadibhyo vyaadhyaadhibhyashcha kinchan |
na bhayam jaayate kvaapi vruddhih tasya dine dine ||
viprah tu vidyaam aapnoti kshatriyo vijayee bhavet |
vaardhushya vibhavam yaati vaishyah shoodrah sukham vrajet ||
sakaamah kaamah aapnoti nishkaamo moksham aapnuyaat |
mahaaraakshasa betaala bhootapreta pishaachakaaha ||
rogaah sarpa vishaadyaashcha nashyantyasya prabhaavataha |
ya idam shruNuyaan nityam yashchaapi parikeertayet ||
naa amangalam avaapnoti so amutreha cha maanavaha ||
namah shveta varaahaaya namaste paramaatmane |
lakshmeenaathaaya naathaaya shreemushNa brahmaNe namaha
yah paThet shruNuyaannityam imam mantram nagaatmaje |
sa paapapaasha nirmuktah prayaati paramaam gati ||

iti shree skanda puraaNe shree varaaha sahasranaama stotram sampoorNam

No comments: