Wednesday, October 22, 2014

Kalika Rahasya


kālikārahasya śubhamastu
avibhamastu

śrī kailāsadharāgrasaudhanilayaṃ śītāṃśu bimbasphuranmāṇikya
sphuṭasatkirīṭamabhavan mandāramālānvitam |

śobhantaṃ pramadairmahābalayutai śeṣāsurāścāsuraiḥ
gaurīmantrarahasya vittamamajaṃ pañcānanaṃ śaṅkaram |

śṛṇvatāṃ cāpi manobhīṣṭaphalapradāḥ | santyāgamoktā
nigamacoditā mokṣadāyakāḥ | gāyatrī bagalā balā śyāmalā
nakulī tathā |

dhenuvāgeśvarī caiva vārāhī kavirājarājeśvarī caiva tathā
tripurasundarī dhūmāvati tathendrākṣi yakṣiṇīti prakīrtitā

śākteyamantrarājaśca | kārtavīryasya siṃhvakā dakṣiṇe
mūrtimantraśca tathā pañcākṣarī smṛtam |
dvādaśākṣaramantrañca tathā ṣoḍaśakaṃ tathā | sudarśanaṃ
vainateyaṃ hanumantaṃ ca bhairavam | aṣṭākṣaraṃ caikavarṇaṃ
tathā pratyaṃgirādayaḥ | ete bahuvidhā mantrāḥ śiva vaiṣṇava
devatāḥ | teṣu teṣu mantreṣu bhukte mukti phalapradam |sarvapātakanirghātaṃ sarvaśatrunivāraṇam | dusvapnanāśanaṃ caiva sarvalokavaśīkaram | staṃbhanaṃ mohanañcaiva
vāgbhavabalānvitam | pāvanaṃ phaladaṃ śreṣṭhaṃ bhaktānāñca
vaśīkaram | māraṇākarṣaṇañcaiva kalidoṣa nivāraṇam |
yacchīghraphaladaṃ śreṣṭhaṃ tanme brūhi maheśvara |

īśvaraḥ -

śṛṇu devi pravakṣyāmi mantrāṇāmuttamottamam | vakṣye cāyuṣkaraṃ sarvasampatkaramanuttamam | na deyaṃ mūḍhacittāya guruvittāpahāriṇe | bhaktihīnāya hiṃsrāya prāṇatyāgepi pārvati | iddhasādhyasusiddhārīn cakraṃ supariśodhya ca | vāśikoṣṭhañca nakṣatra koṣṭhaṃ ṛṇa ṛṇī tathā | bhūkoṣṭhañca vijñeya deyaṃ śiṣyāya dīyate | śubhe dine śubhe nakṣatre muhūrte tu tathāvidhe | candratārābalayute māte śūnye vivarjite | māghe vā kārtike vāpi vaiśākhe vā vimūḍhake | upadeśañca kartavyaṃ guruparama dhārmikaḥ | rahasyaṃ
sarvamantreṣu vedavedāṃga sammatam | gopanīyaṃ prayatnena tmavāṅmanasa gocaram | sadguruṃ pūjayitvā tu bhaktipūrvaṃ sadakṣiṇam | upoṣya rajasamekāṃ pañcagavyādikaiśśuciḥ | digbandhanādikaṃ
kṛtvā aṣṭaśaktiranusmaran | gurutrapañca saṃskṛtya gaṇeśaṃ bhairavaṃ tathā | pīṭhatravādi saṃyuktaṃ natvā ca gurumaṇḍalam | bhūśuddhiṃ bhūtaśuddhiñca mātṛkānyāsamācaret | aṃganyāsaṃ karanyāsaṃ dehanyāsaṃ tataḥ param | mantrādau niyataḥ kṛtvā sthiti nyāsaṃ samācaret madhyānhervārdharātre vā
nadyāṃ devālayepi vā | aśvatthamūlamāśritya grahaṇeṣu ca sarvasu | etanmantraṃ susaṃgṛhya dāsasoparisaṃsthitāḥ | kalaśaṃ sannidhau sthāpya yathāsaṃskārapūrvakam | vimalairvāruṇairmantrairmārjayitvā tadambunā | khaḍgamuṇḍañca varadaṃ abhayañca kirīṭakam | makarañceti vikhyātāḥ mudrāṣaṭkaṃ pradarśayet | uṣṇikchandobhisaṃjñātaṃ bhairavorṣisamanvitam | māyābījānu bījaṃśca gaganākṣaraśaktikam | dveṣabīja parispaṣṭaṃ kīlakaṃ mokṣadāyakam | dakṣiṇā kālikā mantrakramaṃ vakṣye prayatnataḥ | vāmākṣīvanhyanusvāramādyā trigaralaṃ kramāt | dveṣadvayaṃ dvitīyaṃ syāt trimūrtirbindusaṃyutam | aṣṭādaśaṃ caturthaṃ syāt pañcāśatpañcamaṃ smṛtam | tadgovinda samāyuktaṃ brahmādiparisevitam | pūṣṇoparistha varṇaṃ syāt trimūrtiyutamaṣṭamam | ādimadaśamajñeyaṃ purāproktaṃ vidhānataḥ | ekādaśaṃ dvitīyavat dvādaśantu tṛtīyavat | ante svāhā samāyuktaṃ etanmantraṃ manoharam | brahmādibhiranuddheyaṃ vedavedāṃga saṃyutam | saptakoṭimahāmantrarāja  tatprakīrtitam |
tava snehātpravakṣyāmi guhyādguhyataraṃ mahat | triṣu lokeṣu vikhyātaṃ nānyamantramitaḥ param | śīghramārasvataḥ prāptiḥ pāṇḍityaṃ ca sakhāntare | yo nityaṃ japate martyaḥ sopyatatphalamaśnute |

iti śrī mahābhairavatantre kālikārahasye umāmaheśvarasaṃvāde
īśvaraprokto nāma tṛtīyaḥ paṭalaḥ ||

pārvatyuvāca -

vibho śaṃkara mannātha tvanmukhabjavinissṛtam | asya mantrasya
māhātmyaṃ dhṛtvā samodamāpnuyāt | dhyānaṃ kathaṃ mahādeyāḥ punaścaraṇādikaṃ katham | homañca
tarpaṇavidhiṃ viprabhojanameva ca | pūjāvidhānaṃ ke puṣpaiḥ kathaṃ kuryātkiyatkiyat | etanme brūhi vistārya sarvamantravidhāṃ vara |

īśvarovāca -

dhyānakramaṃ pravakṣyāmi śṛṇu śailendra nandane |
karālavadanāṃ ghorāṃ muktakeśīṃ caturbhujām | kālikāṃ
dakṣiṇāṃ divyāṃ muṇḍamālāvibhūṣitām |
savyachinnaśirakhaḍgavāmordhvaja karāmbujām | abhayaṃ
varadañcaiva dakṣiṇā dordhapāṇikām | mahāmeghaprabhāṃ
śyāmāṃ tathaiva ca digambarām |
kaṇavalisaktamuṇḍāliṃgaladdadhiracarcitām | karṇāvataṃsatāṃ
nītā śavayugma bhayānakam | ghoradaṃṣṭrā karālāñca
pīnonnatapayodharām | sabāṇakarasaṃdhātai kṛtakāṃcihasanmukhī
| sṛkdvayagalādyuktā dhārā visphuritānatām | ghorākhāṃ
mahāraudrīṃ śmaśānālaya vāsinīm | dakṣiṇākālikāṃ divyāṃ
muktalambakaccoccayām |? śavarūpamahādeva hṛdayopari saṃsthitām |
śavābhighorāravābhiśca caturdikṣusamanvitām |
mahākālena ca samaṃ viparītaratāturām | mukhaprasannavadanāṃ
ghorānana varoruhām | yoginī cakrasahitāṃ kālikāṃ dhyāyetsadā
| evaṃ pravakṣyāmi mantrāṇā muttamottamam | vakṣye cāyutparaṃ
sarvasampatkaramanuttamam | na deyaṃ mūḍhacittāya
guruvittāpahāriṇe | bhaktihīnāya hiṃsrāya prāṇatyāgepi
pārvati evaṃ sañcintayetkālīṃ śmaśānālaya vāsinīm |

iti śrī mahābhairavatantre kālikārahasye īśvaraprokto nāma
caturthodhyāyaḥ ||

No comments: