Wednesday, August 12, 2015

Agni Sooktam

Agni suktam from Rig Veda Samhita (Mandalam 10, Suktam 80)

agnih saptim vaajambharam dadaatyagnir
veeram shrutyam karma nishThaam |
agnee rodasee vi charat samanjan agnir
naareem veera kukshim purandhim || 1 ||
anger apnasah samidastu bhadraa~gnirmahee
rodasee aa vivesha |
agnirekam chodayat sama-tsvagnir
vrutraaNi dayate purooNi || 2 ||
agnirha tyam jaratah karNamaavaa~gni -
radbhayo niradahajjarootham |
agniratrim gharma urushyadanta – ragnir
nrumedham prajayaa srujat sam || 3 ||
agnirdaad - draviNam veerapeshaa
agnirrushim yah sahasraa sanoti |
agnirdivi havyamaa tataana agnerdhaamaani
vibhrutaa purutraa || 4 ||
agni mukthair rushayo vi hvayante~gnim
naro yaamani baadhitaasaha |
agnim vayo antarikshe patanto~gnih
sahasraa pari yaati gonaam || 5 ||
agnim visha eeLate maanusheeryaa agnim
manusho nahusho vi jaataaha |
agnir gaandharveem pathyaam rutasyaa~gner
gavyootirghruta aa nishattaa || 6 ||
agnaye brahma rubhavastatakshu - ragnim
mahaamavochaamaa suvruktim |
agne praava jaritaaram yavishThaa~gne
mahi draviNamaa yajasva || 7 ||
om shaantih shaantih shaantihi ||

No comments: