Saturday, August 29, 2015

Gayatri Hridayam

From Devi Bhagavatam

भगवन् देवदेवेश भूतभव्य जगत्प्रभो ।
कवचम् च श्रुतम् दिव्यम् गायत्री मन्त्र विग्रहम् ॥1॥
अधुना श्रोतुमिच्छामि गायत्रीह्रुदयम् परम् ।
यद्धारणाद्-भवेत्-पुण्यम् गायत्रीजपतो अखिलम् ॥2॥
श्री नारायण उवाच
देव्याश्च ह्रुदयम् प्रोक्तम् नारदाथर्वणे स्फुटम् ।
तदेवाहम् प्रवक्ष्यामि रहस्याति-रहस्यकम् ॥3॥
विराड्रूपाम् महादेवीम् गायत्रीम् वेदमातरम् ।
ध्यात्वा तस्यास्त्-वथाम्गेशु ध्यायेदेताश्च देवताः ॥4॥
पिन्ड-ब्रह्मान्डयोरैक्याद्-भावयेत्-स्वनौ तथा ।
देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥5॥
नादेवो अभ्यर्च-येद्देवमिति वेदविदो विदुः ।
ततो अभेदाय काये स्वे भावयेद्-देवता इमाः ॥6॥
अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमयो भवेत् ।
गायत्रीह्रुदयस्या-स्याप्यहमेव रुशिः स्म्रुतः ॥7॥
गायत्रीच्छन्द उद्दिश्टम् देवता परमेश्वरी ।
पूर्वोक्तेन प्रकारेण कुर्यादम्गानि पट् क्रमात् ॥
आसने विजने देशे ध्यायेद्-एकाग्र-मानसः ॥8॥

अथार्थ-न्यासः ॥ द्यौर्मूर्ध्नि दैवतम् ॥
दन्तपन्क्तावश्विनौ ॥ उभे सन्ध्ये चोश्ठौ ॥
मुखमग्निः ॥ जिह्वा सरस्वती ॥ ग्रीवायाम् तु ब्रुहस्पतिः
|| स्तनयोर्वसवो अश्टौ ॥ बाह्नोर्मरुतः ॥ ह्रुदये पर्जन्यः ॥आकाशमुदरम् ॥ नाभावन्तरिक्षम् ॥ कट्योरिन्द्राग्नी ॥जघने विग्यानधनः प्रजापतिः ॥ कैलासमलये ऊरु ॥विश्वेदेवा जान्वोः ॥ जन्घायाम् कौशिकः ॥ गुह्यमयने ॥ऊरु पितरः ॥ पादौ प्रुथिवी ॥ वनस्पतयोन्गुलीशु ॥रुशयो रोमाणि ॥ नखानि मुहूर्तानि ॥ अस्थिशु ग्रहाः ॥अस्रुन्माम्सम्रुतवः ॥ सम्वत्सरा वै निमिशम् ॥ अहोरात्रावादित्यश्-चन्द्रमाः ॥ प्रवराम् दिव्याम् गायत्रीम् सहस्रनेत्राम् शरणमहम् प्रपद्ये ॥ ओम् तत्सवितुर्वरेण्याय नमः ॥ ओम् तत्पूर्वाजयाय नमः ॥ तत्प्रातर्-आदित्याय नमः ॥ तत्प्रातर्-आदित्य-प्रतिश्ठायै नमः ॥प्रातरधीयानो रात्रिक्रुतम् पापम् नाशयति ॥ सायमधीयानो दिवसक्रुतम् पापम् नाशयति ॥ सायम्प्रातरधीयानः अपापो भवति ॥ सर्व-तीर्थेशु स्नातो भवति ॥ सर्वैर्देवैर्ग्यातो भवति ॥ अवाच्य-वचनात्-पूतो भवति ॥ अभक्ष्य-भक्षणात्-पूतो भवति ॥ अभोज्य-भोजनात्-पूतो भवति ॥ अचोश्य-चोशणात्-पूतो भवति ॥ असाध्यसाधनात्-पूतो भवति ॥ दुश्पतिग्रह-शतसहस्रात्-पूतो भवति ॥ सर्व-प्रतिग्रहात्-पूतो भवति ॥ पम्न्क्तिदूशणात्-पूतो भवति ॥ अम्रुत-वचनात्-पूतो भवति ॥अथाब्रह्मचारी ब्रह्मचारी भवति ॥ अनेन ह्रुदयेनाधीतेन क्रतु-सहस्रेणेश्टम् भवति ॥ शश्टिशतसहस्र-गायत्र्या जप्यानि फलानि भवन्ति ॥ अश्टौ ब्राह्मणान्-सम्यग्ग्राहयेत् ॥ तस्य सिद्धिर्भवति ॥ य इदम् नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापैः प्रमुच्यत्र इति ॥ ब्रह्मलोके महीयते ॥ इत्याह भगवान् श्रीनारायणः ॥

इति श्रीदेवीभागवते महापुराणे द्वादश-स्कन्धे गायत्रीह्रुदयम् नाम चतुर्थो अध्यायः ॥

No comments: