Sunday, August 16, 2015

Shiva Shakti Stotram

ṣaṇmukha uvāca

namo namaste giriśāya tubhyaṃ
namo namaste girikanyakāyai |
namo namaste vṛṣabhadhvajāya
siṃhadhvajāyai ca namo namaste || 1 ||

namo namo bhūtivibhūṣaṇāya
namo namaścandanabhūṣitāyai |
namo namaḥ phālavilocanāya
namo namaḥ padmavilocanāyai || 2 ||

triśūlahastāya namo namaste
namo namaḥ padmalasatkarāyai |
namo namo digvasanāya tubhyaṃ
citrāmbarayai ca namo namaste || 3 ||

candrāvataṃsāya namo namaste
namo.astu candrābharaṇāncitāyai |
namaḥ suvarṇāṅkitakuṇḍalāya
namo.astu ratnojjvalakuṇḍalāyai || 4 ||

namo.astu tārāgrahamālikāya
namo.astu hārānvitakandharāyai |
suvarṇavarṇāya namo namaste
namaḥ suvarṇādhikasundarāyai || 5 ||

namo namaste tripurāntakāya
namo namaste madhunāśanāyai |
namo namastvandhakasūdanāya
namo namaḥ kaiṭabhasūdanāyai || 6 ||

namo namo jnānamayāya nityaṃ
namaścidānandaghanapradāyai |
namo jaṭājūṭavirājitāya
namo.astu veṇīphaṇimaṇḍitāyai || 7 ||

namo.astu karpūrarasākarāya
namo lasatkuṅkumamaṇḍitāyai |
namo.astu bilvāmraphalārcitāya
namo.astu kundaprasavārcitāyai || 8 ||

namo jaganmaṇḍalamaṇḍanāya
nano maṇibhrājitamaṇḍanāyai |
namo.astu vedāntagaṇastutaya
namo.astu viśveśvarasaṃstutāyai || 9 ||

namo.astu sarvāmarapūjitāya
namo.astu padmārcitapādukāyai |
namaḥ śivāliṅgitavigrahāya
namaḥ śivāliṅgitavigrahāyai || 10 ||

namo namaste janakāya nityaṃ
namo namaste girije jananyai |
namo namo.anaṅgaharāya nityaṃ
namo namo.anaṅgavivardhanāyai || 11 ||

namo namaste.astu viṣāśanāya
namo namaste.astu sudhāśanāyai |
namo namaste.astu maheśvarāya
śrīcaṇḍike devi namo namaste || 12 ||

|| iti śivarahasye śivaśakti stotram ||

No comments: