Friday, November 21, 2014

KamakaliKhanda Trailokya Mohana Kavacham


From Mahākālasaṁhitā - kāmakalākālīkhaṇḍaḥ
Trilokyamohanakavaca upadeśaḥ

asya śrī trailokayamohana rahasya kavacasya ।

tripurāri ṛṣiḥ - virāṭ chandaḥ - bhagavati kāmakalākālī devatā ।
phreṁ bījaṁ - yoginī śaktiḥ - klīṁ kīlakaṁ - ḍākini tattvaṁ
bhgāvatī śrī kāmakalākālī anugraha prasāda sidhyarte jape viniyogaḥ ||

om aiṁ śrīṁ klīṁ śiraḥ pātu phreṁ hrīṁ chrīṁ madanāturā |
strīṁ hrūṁ kṣauṁ hrīṁ laṁ lalāṭaṁ pātu khphreṁ krauṁ karālinī
āṁ hauṁ phroṁ kṣūm mukhaṁ pātu klūṁ ḍraṁ thrauṁ caṇḍanāyikā |
hūṁ traiṁ clūṁ mauḥ pātu dṛśau prīṁ dhrīṁ kṣrīṁ jagadāmbikā ||2

krūṁ khrūṁ ghrīṁ clīṁ pātu karṇau jraṁ plaiṁ ruḥ sauṁ sureśvarī | gaṁ prāṁ dhrīṁ thrīṁ hanū pātu aṁ āṁ iṁ īṁ śmaśāninī ||3

jūṁ ḍuṁ aiṁ auṁ bhruvau pātu kaṁ khaṁ gaṁ ghaṁ pramāthinī | caṁ chaṁ jaṁ jhaṁ pātu nāsāṁ ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ bhagākulā||4

taṁ thaṁ daṁ dhaṁ pātvadharamoṣṭhaṁ paṁ phaṁ ratipriyā |
baṁ bhaṁ yaṁ raṁ pātu dantān laṁ vaṁ śaṁ saṁ caṁ kālikā ||

haṁ kṣaṁ kṣaṁ haṁ pātu jihvāṁ saṁ śaṁ vaṁ laṁ ratākulā |
vaṁ yaṁ bhaṁ vaṁ caṁ cibukaṁ pātu phaṁ paṁ maheśvarī ||

dhaṁ daṁ thaṁ taṁ pātu kaṇṭhaṁ ḍhaṁ ḍaṁ ṭhaṁ ṭaṁ bhagapriyā |
jhaṁ jaṁ chaṁ caṁ pātu kukṣau ghaṁ gaṁ khaṁ kaṁ mahājaṭā ||7

hsauḥ hskhphraiṁ pātu bhujau kṣmūṁ mraiṁ madanamālinī |
ṅāṁ ñīṁ ṇūṁ rakṣatājjatrū naiṁ mauṁ raktāsavonmadā || (8)

hrāṁ hrīṁ hrūṁ pātu kakṣau meṁ hraiṁ hrauṁ nidhuvanapriyā |
klāṁ klīṁ klūṁ pātu hṛdayaṁ klaiṁ klauṁ muṇḍāvataṁsikā ||9

śrāṁ śrīṁ śrūṁ rakṣatu karau śraiṁ śrauṁ phetkārarāviṇī |
klāṁ klīṁ klūṁ aṅgulīḥ pātu klaiṁ klauṁ ca nāravāhinī ||10

crāṁ crīṁ crūṁ pātu jaṭharaṁ craiṁ crauṁ saṁhārarūpiṇī |
chrāṁ chrīṁ chrūṁ rakṣatānnābhiṁ chraiṁ chrauṁ siddhakarālinī

strāṁ strīṁ strūṁ rakṣatāt pārśvau straiṁ strauṁ nirvāṇadāyinī |
phrāṁ phrīṁ phrūṁ rakṣatāt pṛṣṭhaṁ phraiṁ phrauṁ jñānaprakāśinī ||12

kṣāṁ kṣīṁ kṣūṁ rakṣat kaṭiṁ kṣaiṁ kṣauṁ nṛmuṇḍamālinī |
glāṁ glīṁ glūṁ rakṣatādūrū glaiṁ glauṁ vijayadāyinī ||13

blāṁ blīṁ blūṁ jānunī pātu blaiṁ blauṁ mahiṣamardinī |
prāṁ prīṁ prūṁ rakṣatājjaṅghe praiṁ prauṁ mṛtyuvināśinī ||14

thrāṁ thrīṁ thrūṁ caraṇau pātu thraiṁ thrauṁ saṁsāratāriṇī |
om phreṁ siddhvikarālī hrīṁ chrīṁ hraṁ strīṁ phreṁ namaḥ ||15

sarvasandhiṣu sarvāṅgaṁ guhyakālī sadāvatu |
om phreṁ siddhviṁ hskhaphreṁ hsaphreṁ khphreṁ
karāli khphreṁ hskhphreṁ hsphreṁ phreṁ om svāhā ||16

rakṣatād ghoracāmuṇḍā tu kalevaraṁ vahakṣamalavarayūṁ |
avyāt sadā bhadrakālī prāṇānekādaśendriyān ||

hrīṁ śrīṁ om khphreṁ hskhphreṁ hakṣamlabrayūṁ nkṣrīṁ najcrīṁ strīṁ chrīṁ khphreṁ ṭhrīṁ dhrīṁ namaḥ |
yatrānukttasthalaṁ dehe yāvattatra ca tiṣṭhati ||18

uktaṁ vā'pyathavānuktaṁ karāladaśanāvatu om aiṁ hrīṁ śrīṁ klīṁ hūṁ strīṁ dhrīṁ phreṁ kṣūṁ kśauṁ
krauṁ glūṁ khphreṁ prīṁ ṭhrīṁ thrīṁ ṭraiṁ blauṁ phaṭ namaḥ svāhā ||19

sarvamāpādakeśāgraṁ kālī kāmakalāvatu ||

No comments: