Monday, December 22, 2014

Indrakshi Kavacha Stotram

OM asya śrīindrākṣī kavacastotra mahāmantrasya śacīpurandara
ṛṣiḥ -anuṣṭup chandaḥ -śrīindrākṣī bhagavatī devatā -hrīṃ bījaṃ
-śrīṃ śaktiḥ -klīṃ kīlakaṃ -gāyatrī sāvitrī sarasvatī kavacaṃ -
ātmanaḥ vāṅmanaḥkāyopārjita pāpanivāraṇārthe śrīindrākṣī
bhagavatī prasāda siddhidvārā sakalakāmanā siddhyarthe pāṭhe viniyogaḥ ||

atha karanyāsaḥ
OM lakṣmyai aṅguṣṭhābhyāṃ namaḥ
OM bhuvaneśvaryai tarjanībhyāṃ namaḥ
OM māheśvaryai madhyamābhyāṃ namaḥ
OM vajrahastāyai anāmikābhyāṃ namaḥ
OM sahasranayanāyai kaniṣṭhikābhyāṃ namaḥ
OM indrākṣyai bhagavatyai karatalakarapṛṣṭhābhyāṃ namaḥ

atha aṅganyāsaḥ
OM lakṣmyai hṛdayāya namaḥ
OM bhuvaneśvaryai śirase svāhā
OM māheśvaryai śikhāyai vaṣaṭ
OM vajrahastāyai kavacāya huṃ
OM sahasranayanāyai netrābhyāṃ vauṣaṭ
OM indrākṣyai bhagavatyai astrāya phaṭ

atha dhyānam
indrākṣīṃ dvibhujāṃ devīṃ pītavastradharāṃ śubhām |
vāme vajradharāṃ savyahaste.abhayavarapradām ||
sahasranetrāṃ sūryābhāṃ nānālaṅkārabhūṣitām |
prasannavadanāṃ nityāmapsarogaṇasevitām ||
śrīdurgāṃ saumyavadanāṃ pāśāṅkuśadharāṃ parām |
trailokyamohinīṃ devīṃ bhavānīṃ praṇamāmyaham ||
indvagnisūryanayanāṃ pāśāṅkuśadharāṃ parām |
dvibhujāṃ siṃhamadhyasthāṃ bhaje.ahamabhayaṅkarīm ||

atha indra gāyatrī
OM śacīpataye vidmahe -pākaśāsanāya dhīmahi -tanno indraḥ pracodayāt ||

mūlamantraḥ
praṇavaṃ kamalāṃ māyāṃ vāgbhavaṃ śaktimanmathau |
indrākṣi vajrahaste ca haramantre.agnivallabhā ||
śaktibījaṃ paṭhedādau ṭhadvayānte ca manmatham |
indrākṣīmantrarājasya syādutkīlanako manuḥ ||
manmathaṃ śaktibījaṃ ca japedādau ca sādhakaḥ |
indrākṣīmūlamantrasya sañjīvanamanuḥ paraḥ ||
tāraṃ vāṇī śaratkāmamindrākṣi brahmalāñchanam |
mocaya dvayamāpaśca vidyeyaṃ śāpanāśinī ||
śaktimādau paṭhenmantrī vāṇīmante maheśvari |
indrākṣyā vajrahastāyā mantro.ayaṃ sampuṭābhidaḥ ||
bindustrikoṇajaṣaḍasraṣaḍasrayukta-
ṣaṭkoṇavṛttavasupatrakalāśramiśram |
bhūgehabimbamanalena śaśiprabhābhamindrākṣiṇī
priyataraṃ jayacakrametat ||
indrākṣī pūrvataḥ pātu pātvāgneyyāṃ daśeśvarī |
kaumārī dakṣiṇe pātu nairṛtyāṃ pātu pārvatī ||
vārāhī paścime pātu vāyavye nārasiṃhyapi |
udīcyāṃ kālarātrirmāmaiśānyāṃ sarvaśaktayaḥ ||
bhairavyūrdhvaṃ sadā pātu pātvadho vaiṣṇavī sadā |
evaṃ daśadiśo rakṣet sarvāṅgaṃ bhuvaneśvarī ||
OM namo bhagavatyai indrākṣyai mahālakṣmyai
sarvajanavaśakaryai sarvaduṣṭagrahastambhinyai svāhā |
OM namo bhagavati piṅgalabhairavi trailokyalakṣmi
trailokyamohini indrākṣi māṃ rakṣa rakṣa huṃ phaṭ svāhā |
OM namo bhagavati bhadrakāli mahādevi kṛṣṇavarṇe tuṅgastani
śūrpahaste kavāṭavakṣaḥsthale kapāladhare paraśudhare
cāpadhare vikṛtarūpadhare mahākṛṣṇasarpayajñopavītini
bhasmoddhūlitasarvagātri indrākṣi māṃ rakṣa rakṣa huṃ phaṭ svāhā |
OM namo bhagavati prāṇeśvari padmāsane siṃhavāhane
mahiṣāsuramardini uṣṇajvara pittajvara vātajvara śleṣmajvara
kaphajvara ālāpajvara sannipātajvara kṛtrimajvara kṛtyādijvara
ekāhikajvara dvayāhikajvara tryāhikajvara cāturthikajvara
pañcāhikajvara pakṣajvara māsajvara ṣaṇmāsajvara
saṃvatsarajvara sarvāṅgajvarān nāśaya nāśaya hara hara jahi
jahi daha daha paca paca tāḍaya tāḍaya ākarṣaya ākarṣaya
vidviṣaḥ stambhaya stambhaya mohaya mohaya uccāṭaya
uccāṭaya huṃ phaṭ svāhā OM hrīṃ |
OM namo bhagavati prāṇeśvari padmāsane lamboṣṭhi
kambukaṇṭhike kāli kāmarūpiṇi paramantra parayantra
paratantra prabhedini pratipakṣavidhvaṃsini
parabaladurgavimardini śatrukaracchedini
sakaladuṣṭajvaranivāriṇi bhūtapretapiśāca brahmarākṣasa
yakṣayamadūta śākinī ḍākinī kāminī stambhinī mohinī vaśaṅkarī
kukṣiroga śiroroga netraroga kṣayāpasmārakuṣṭhādi
mahāroganivāriṇi mama sarvarogān nāśaya nāśaya hrāṃ hrīṃ
hrūṃ hraiṃ hrauṃ hraḥ phaṭ svāhā |
OM aiṃ śrīṃ huṃ duṃ indrākṣi māṃ rakṣa rakṣa mama śatrūn
nāśaya nāśaya jalarogān śoṣaya śoṣaya duḥkhavyādhīn sphoṭaya
sphoṭaya krūrānarīn bhañjaya bhañjaya manogranthi
prāṇagranthi śirogranthīn sphoṭaya sphoṭaya indrākṣi māṃ rakṣa rakṣa huṃ phaṭ svāhā |
OM namo bhagavati māheśvari cintāmaṇi durge
sakalasiddheśvari sakalajanamanohāriṇi kāli kālarātryanale ajite
abhaye mahāghorarūpe viṣṇurūpiṇi madhusūdani
mahāviṣṇusvarūpiṇi netraśūla karṇaśūla kaṭiśūla pakṣaśūla
pāṇḍuroga kāmalādīn nāśaya nāśaya vaiṣṇavi brahmāstreṇa
viṣṇucakreṇa rudraśūlena yamadaṇḍena varuṇapāśena
vāsavavajreṇa sarvānarīn bhañjaya bhañjaya yakṣagraha
rākṣasagraha skandagraha vināyakagraha bālagraha cauragraha
kūṣmāṇḍagrahādīn nigṛhva nigṛhva rājayakṣma kṣayaroga
tāpajvaranivāriṇi mama sarvajvarān nāśaya nāśaya sarvagrahān
uccāṭaya uccāṭaya huṃ phaṭ svāhā |

indra uvāca
indrākṣī nāma sā devī daivataiḥ samudāhṛtā |
gaurī śākambharī devi durgā nāmnīti viśrutā ||
kātyāyanī mahādevī caṇḍaghaṇṭā mahātapā |
gāyatrī sā ca sāvitrī brahmāṇī brahmavādinī ||
nārāyaṇī bhadrakālī rudrāṇī kṛṣṇapiṅgalā |
agnijvālā raudramukhī kālarātriḥ tapasvinī ||
meghaśyāmā sahasrākṣī viṣṇumāyā jalodarī |
mahodarī muktakeśī ghorarūpā mahābalā ||
ānandā bhadrajā nandā rogahartrī śivapriyā |
śivadūtī karālī ca pratyākṣā parameśvarī ||
indrāṇī cendrarūpā ca indraśaktiparāyaṇā |
mahiṣāsurasaṃhartrī cāmuṇḍā garbhadevatā ||
vārāhī nārasiṃhī ca bhīmā bhairavanādinī |
śrutiḥ smṛtirdhṛtirmedhā vidyā lakṣmīḥ sarasvatī ||
anantā vijayā pūrṇā mānastoṣā.aparājitā |
bhavānī pārvatī durgā haimavatyambikā.aśivā ||
śivā bhavānī rudrāṇī śaṅkarārdhaśarīriṇī |
sadā sammohinī devī sundarī bhuvaneśvarī ||
trinetrā tripurārādhyā sarvātmā kamalātmikā |
caṇḍī bhagavatī bhadrā siddhibuddhisamanvitā ||
ekākṣarī parā brāhmī sthūlasūkṣmapravartinī |
nityā sakalakalyāṇī bhogamokṣapradāyinī ||
airāvatagajārūḍhā vajrahastā varapradā |
bhrāmarī kālarātriśca kvaṇanmāṇikyanūpurā ||
tripādbhasmapraharaṇā triśirā raktalocanā |
śivā ca śivarūpā ca śivabhaktiparāyaṇā ||

phalaśrutiḥ
etairnāmapadairdivyaiḥ stutā śakreṇa dhīmatā |
āyurārogyamaiśvaryaṃ sukhasampattikārakam ||
kṣayāpasmārakuṣṭhādi tāpajvaranivārakam |
śatamāvartayedyastu mucyate vyādhibandhanāt ||
āvartayet sahasreṇa labhate vāñchitaṃ phalam |
rājā vaśamavāpnoti satyameva na saṃśayaḥ ||
lakṣamekaṃ japedyastu sākṣāddevī sa paśyati |
trikālaṃ paṭhate nityaṃ dhanadhānyavivardhanam ||
ardharātre paṭhennityaṃ mucyate vyādhibandhanāt |
aindrastotramidaṃ puṇyaṃ japataḥ phalamāpnuyāt ||
vināśāya tu rogāṇāmapamṛtyuharāya ca |
rājyārthī labhate rājyaṃ dhanārthī vipulaṃ dhanam ||
icchākāmaṃ tu kāmārthī dharmārthī dharmamavyayam |
vidyārthī labhate vidyāṃ mokṣārthī paramaṃ padam |
indreṇa kathitaṃ stotraṃ satyaṃ satyaṃ na saṃśayaḥ ||

Om Shreem Hreem Kleem Aim Indrakshyai Namah

No comments: